समाचारं

मैक्डोनाल्ड् इत्यस्य नूतनं उत्पादं किमर्थम् एतावत् विवादास्पदम् अस्ति ?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे मैक्डोनाल्ड्स् “८८ गोल्डन् पिङ्क् फेस्टिवल्” इत्यस्मिन् समये मैक्डोनाल्ड्स् सेबपाई सीमितकालं यावत् क्लासिकवस्तुरूपेण पुनः आगच्छति ।

चीनदेशे मैक्डोनाल्ड्स् इत्यनेन प्रथमः पाई इति प्रक्षेपणं कृत्वा चीनीयविपण्ये सेबपाई इत्यस्य प्रवेशः चतुर्थवारं अस्ति । १९९३ तमे वर्षे "प्रथमपाई" इत्यस्मात् आरभ्य २०१४ तमे वर्षे संक्षिप्तं पुनरागमनं यावत्, २०२० तमे वर्षे एकदिवसीयं पुनरागमनं यावत्, अन्ते च अस्मिन् वर्षे सीमितसमयस्य पुनरागमनं यावत्, यद्यपि सेबपाई मैक्डोनाल्ड्स् भोजनालयेषु स्थायीरूपेण न भवति, तथापि अस्ति अद्यापि स्थायी स्थिरता .

तत् भवति चेत्, सेबपाई किमर्थं मैक्डोनाल्ड्स् इत्यत्र स्थायिरूपेण न भवितुम् अर्हति ? सेबपाईस्वादस्य पुनरागमनस्य विषये अन्तर्जालमाध्यमेषु चर्चाः उत्तरं दत्तवन्तः स्यात्।

सेबपाईप्रतिक्रियायाः विवरणं भिन्नं भवति, परन्तु सर्वाधिकं सामान्यं वर्णनं सुसंगतं वर्तते: दालचीनीस्वादः अतीव प्रबलः अस्ति । अनेके नेटिजन्स् अवदन् यत् ते सेबपाई इत्यस्मिन् दालचीनीस्वादस्य अभ्यस्तं कर्तुं न शक्नुवन्ति।

चित्र स्रोतः: xiaohongshu@泽凯伊井@ मुद्रणतः बहिः लघु केक (सर्वं अधिकृतम्)

ते द्वौ अपि मैकडोनाल्ड्स् पाई श्रृङ्खलायां "सुपर ट्रोइका" स्तः, तारो पाई इत्यत्र केवलं तारो भवति, अनानासपाई इत्यत्र केवलं अनानासः भवति, यस्य अभ्यस्ताः बहवः जनाः न सन्ति?

सेबपाईयां दालचीनी बहु नास्ति

यद्यपि बहवः नेटिजन्स् इत्यनेन उक्तं यत् मैक्डोनाल्ड् इत्यस्य सेबपाई इत्यस्य दालचीनीस्वादः अतीव प्रबलः अस्ति, केचन अपि मजाकं कृतवन्तः यत् "सेबपाई इत्यस्य नामकरणं दालचीनीपाई इति करणीयम्" इति, तथापि वस्तुतः मैक्डोनाल्ड् इत्यस्य आधिकारिकएलर्जीजनसूचनानुसारं दालचीनीयाः सामग्री एकस्मिन्... apple pie २% तः न्यूनम् ।

mcdonald’s apple pie इत्यस्य एलर्जीकारकसूचना |

अतः जनाः किमर्थं मन्यन्ते यत् मैक्डोनाल्ड्स् सेबपाई इत्यस्मिन् दालचीनीस्वादः प्रबलः अस्ति?

एतस्य दालचीनीस्वभावेनैव सम्बन्धः अस्ति ।

दालचीनी द्वौ प्रकारौ स्तः यस्य सम्पर्कं वयं प्रतिदिनं प्राप्नुमः - चीनी दालचीनी, सिलोन दालचीनी च । चीनी दालचीनी दक्षिण मम देशस्य दक्षिणपूर्व एशियायाः च मूलनिवासी अस्ति, सिलोन दालचीनी च श्रीलङ्कादेशस्य मूलनिवासी अस्ति । चीनी दालचीनीयाः अपेक्षया सिलोन-दालचीनीयाः स्वादः मधुरतरः भवति खण्डाः ।

मसालेदारः स्वादः दालचीनीयां एल्डीहाइड् यौगिकस्य सिनामाल्डीहाइड् इत्यस्मात् आगच्छति यस्य मधुरः, ज्वलितः गन्धः भवति । अस्य तापप्रतिरोधस्य किञ्चित् प्रमाणं भवति यद्यपि अत्यन्तं उच्चतापमानस्य अधीनं सिनामिक एल्डीहाइड् आंशिकरूपेण वाष्पीकरणं वा विघटनं वा कर्तुं शक्नोति, येन गन्धः दुर्बलः भवति, परन्तु दैनिकं सेकनं तस्य गन्धं पूर्णतया "मारयितुं" पर्याप्तं नास्ति

वर्तमानकाले सेबपाईनिर्माणार्थं प्रयुक्तः दालचीनीचूर्णः सामान्यतया चीनीयदालचीनीया सिलोनदालचीनीयोः मध्ये भेदं न करोति तस्य केवलं पिष्टस्य दालचीनीचूर्णस्य आवश्यकता वर्तते । परन्तु कोऽपि दालचीनी भवेत् तथापि अन्यमसालाभ्यः अधिकं तीक्ष्णः समृद्धः च भवति, गन्धः च सुलभः भवति ।

किमर्थं दालचीनीं योजयितव्यम् ?

तत् सर्वं उक्त्वा एकः प्रश्नः अनुत्तरितः अस्ति यत् सेबपाईयां दालचीनी किमर्थं योजयितव्या?

मैक्डोनाल्ड्स् सेबपाई इति अमेरिकनव्यञ्जनम् अस्ति यत् १९६३ तमे वर्षात् मेनूमध्ये अस्ति ।क्लासिकगोलरूपं वर्गाकारं परिवर्तयितुं विहाय अन्ये भागाः मूलतः पारम्परिकं अमेरिकनपद्धतिं पुनः स्थापयन्ति तेषु दालचीनीं योजयितुं अतीव क्लासिकः अमेरिकनसेबपाई-व्यञ्जनः अस्ति ।

१७९६ तमे वर्षे प्रकाशितस्य प्रथमे अमेरिकनपाकपुस्तके "अमेरिकन कुकरी" इत्यस्मिन् सेबपाई पूर्वमेव नुस्खले दृश्यते स्म, तस्मिन् समये नुस्खले दालचीनी अपि अन्तर्भवति स्म

१८ शताब्द्यां अमेरिकनसेबपाई-नुस्खे पूर्वमेव दालचीनी |.

यथा यथा समयः गच्छति तथा तथा अमेरिकनसेबपाई इत्यस्य नुस्खा मोटेन समाना एव तिष्ठति ।

२०२१ तमे वर्षे व्हाइट हाउसस्य पूर्वपाकशास्त्रज्ञः बिल् योसेस् इत्यनेन व्हाइट हाउस्-भोजनस्य नुस्खा साझाः कृतः । वर्षत्रयशतानन्तरं सेबपाई-निर्माणे दालचीनी-वृक्षस्य महत्त्वपूर्णा भूमिका अस्ति ।

बिल योसेस् इत्यस्य व्हाइट हाउसस्य सेबपाई नुस्खा, शर्करायां दालचीनी |

१८ शताब्द्याः आरभ्य २१ शताब्द्याः यावत् दालचीनीं योजयितुं पारम्परिकस्य अमेरिकनसेबपाई-व्यञ्जनस्य भागः अभवत्

अमेरिकनपरम्परायाः अनुसरणस्य अतिरिक्तं मैक्डोनाल्ड्-सेबपाई-मध्ये दालचीनीं योजयित्वा स्वास्थ्यस्य विषये अपि विचाराः भवितुम् अर्हन्ति ।

सेबपाई इत्यादीनि मिष्टान्नानि सर्वदा रक्तशर्करायाः स्तरं वर्धयितुं, मोटापेन च योगदानं ददति इति मन्यते, येन मधुमेहः भवति । परन्तु संयुक्तराज्यस्य कृषिविभागस्य (usda) मानवपोषणसंशोधनकेन्द्रस्य ग्लाइसेमिकसंशोधनसर्वक्षणस्य परिणामेषु ज्ञायते यत् मैक्डोनाल्ड्स् इत्यादिषु फास्ट् फूड् रेस्टोरन्टेषु सेबपाई इत्यनेन रक्तशर्करां वर्धयितुं न अपितु वास्तवतः न्यूनीकर्तुं शक्यते। अस्य अध्ययनस्य प्रभारी मुख्यः व्यक्तिः usda मुख्यवैज्ञानिकः डॉ. रिचर्ड एण्डर्सन् अस्मिन् विषये अध्ययनस्य श्रृङ्खलां कृतवान् तथा च ज्ञातवान् यत् सेबपाई इत्यस्मिन् दालचीनी एव रक्तशर्करायाः वृद्धिं न कृत्वा न्यूनतां जनयति स्म अधिकं सटीकं वक्तुं शक्यते दालचीनीयां दालचीनी आसीत् यत् रक्तशर्करायाः न्यूनीकरणं कर्तुं शक्नोति स्म।

दालचीनी रक्तशर्करा कथं न्यूनीकरोति ?

एतां समस्यां ज्ञातुं प्रथमं मधुमेहस्य कारणानि ज्ञातव्यानि । मधुमेहः द्वौ प्रकारौ स्तः- प्रथमप्रकारस्य मधुमेहः शरीरे जन्मजातेन इन्सुलिनस्य अभावेन भवति, द्वितीयप्रकारस्य मधुमेहः शरीरे इन्सुलिन् अस्ति चेदपि शरीरस्य कोशिकानां सम्यक् उपयोगं कर्तुं असमर्थत्वेन भवति इदं यथा कुञ्जी (इन्सुलिन्) तत्र अस्ति, परन्तु ताला (कोष्ठे ग्राहकः) जङ्गमयुक्तः अस्ति तथा च द्वारं उद्घाटयितुं न शक्नोति (शर्करां कोष्ठके प्रविष्टुं न शक्नोति), येन शर्करा रक्ते तिष्ठति, कारणम् उच्च रक्तशर्करा।

दालचीनी स्नेहकं इव कार्यं करोति तथा च एतान् "जङ्गमयुक्तानि" तालानि सामान्यकार्यं कर्तुं साहाय्यं करोति, येन कुञ्जी (इन्सुलिन्) द्वारं सुचारुतया उद्घाटयितुं शक्नोति तथा च शर्करा कोशिकासु प्रवेशं कर्तुं शक्नोति, अन्ततः रक्तशर्करायाः स्तरं न्यूनीकरोति

द्वितीयप्रकारस्य मधुमेहरोगिषु रक्तशर्करायाः स्तरस्य उपरि दालचीनीयाः प्रभावः |

आन्तरिकरूपेण पोषणविज्ञानसंस्थायाः, शाङ्घाईजैविकविज्ञानसंस्थायाः, चीनीविज्ञानस्य अकादमीयाः अपि शोधकार्यं कृतम् अस्ति । तेषां कृते ६६ चीनीयरोगिणः नियुक्ताः, मौखिकदालचीनीसारेन सह वा विना वा तुलनात्मकं अध्ययनं कृतवन्तः परिणामेषु ज्ञातं यत् द्वितीयप्रकारस्य मधुमेहरोगिषु दालचीनी रक्तशर्करायाः स्तरं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति।

परन्तु दालचीनी सेबपाई आरोग्यकरं करोति चेदपि बहवः जनाः अद्यापि तस्य समृद्धदालचीनीस्वादयुक्तेन सेबपाई इत्यस्य पर्याप्तं प्राप्तुं न शक्नुवन्ति ।

दालचीनी : "अमेरिकन करी" ।

सेबपाईयां दालचीनीस्वीकारस्य कठिनता चीनदेशे पश्चिमे च दालचीनीप्रयोगस्य भेदस्य कारणेन भवितुम् अर्हति ।

दालचीनीयाः उत्पत्तिः इति नाम्ना मम देशे दालचीनीयाः उपयोगः वस्तुतः पूर्वः एव अस्ति । युद्धरतराज्यकालस्य "द क्लासिक आफ् माउण्टन्स् एण्ड् सीज: नान्शान् क्लासिक" तथा "लुस् स्प्रिंग एण्ड् ऑटम एनाल्स्" इत्येतयोः सर्वयोः उल्लेखः अभवत् यत् दक्षिणे "स्वैगरिंग् माउण्टन्" (पश्चात् गुइलिन्, गुआङ्ग्क्सी इत्यस्य उल्लेखः इति अनुमानितम्) स्वादिष्टं "गुइ" उत्पादयति ". "चू सी नवगीतेषु" चू कुलीनजनाः देवेभ्यः अर्पणरूपेण दालचीनीं तण्डुलमद्ये मिश्रयन्ति इति यथार्थवर्णनानि अपि सन्ति, यथा "आर्किडैः सह वाष्पयुक्तं चीनीयतण्डुलमद्यं, मरिचस्य गूदेन सह मिश्रितं दालचीनीमद्यम्" इति

यद्यपि अस्माकं देशे दालचीनी बहुकालपूर्वं प्रयुक्ता अस्ति तथापि दुर्लभतया एव व्यञ्जनानां महत्त्वपूर्णः भागः अभवत् तस्य स्थाने अधिकतया चीनीयौषधसामग्रीरूपेण उपयुज्यते । "compendium of materia medica" इत्यस्मिन् पूर्वमेव मिंगवंशस्य चिकित्सावैज्ञानिकः ली शिझेन् इत्यनेन याङ्गस्य पोषणं कृत्वा यकृतस्य लाभाय दालचीनीयाः प्रभावः अभिलेखितः आधुनिककाले अद्यापि दालचीनी चीनदेशस्य पारम्परिकं औषधं सामान्यतया प्रयुक्तम् अस्ति ।

मेजस्य उपरि अपि दालचीनीस्य प्रबलः गन्धः चीनीयसूपेषु वा ब्रेज्ड्-व्यञ्जनेषु वा मसाला एव भवति, मुख्यतया प्रत्यक्षसेवनस्य भागः न भवति

पाश्चात्यभोजनेषु दालचीनीयाः पाककलायां सहभागिता बहु वर्धिता अस्ति सेबपाई, दालचीनीरोलः, दालचीनीसेबपाई च ब्रेडादिविधयः। भवन्तः अनेकेषु अप्रत्याशितस्थानेषु अपि द्रष्टुं शक्नुवन्ति : अमेरिकनसुपरमार्केट्-मध्ये दालचीनी-आइसक्रीम, दालचीनी-शिशुभोजनं, दालचीनी-दन्त-पेस्ट् इत्यादीनि अप्रत्याशित-संयोजनानि सन्ति अमेरिकनजनाः दालचीनीम् एतावत् बहुधा उपयुञ्जते यत् एकदा तस्य उपनाम "अमेरिकन करी" इति आसीत् ।

"अमेरिकन करी" दालचीनी खादनस्य विभिन्नाः अमेरिकनमार्गाः |

चीनीयस्वादगुल्मानां कृते सामान्यं यत् दालचीनीं दुर्लभतया सम्मुखीभवति, तेषां उपयोगः दालचीनीं योजयित्वा सेबपाईयां भवति । चीनीयस्वादकलिकानां पाई-उत्पादानाम् आग्रहस्य प्रतिक्रियारूपेण मैक्डोनाल्ड्स्-संस्थायाः इन्टरस्टिंग्-रिपोर्ट्-पत्रिकायाः ​​समीपे उक्तं यत् चीनदेशे वर्तमानकाले स्थितौ पाई-उत्पादौ - अनानास-पाई, तारो-पाई च - ​​चीनीय-उपभोक्तृणां स्वाद-प्राथमिकतानुसारं विशेषरूपेण डिजाइनं कृतम् अस्ति

केवलं वक्तुं शक्यते यत् चीनीयस्वादगुल्मानां कृते दालचीनीस्वादः अतीव प्रबलः भवति, तथा च मैक्डोनाल्ड्स् सेबपाई इत्यस्य प्रमुखः स्मृतिबिन्दुः इति गणयितुं शक्यते