समाचारं

सेप्टेम्बरमासात् आरभ्य एते नूतनाः नियमाः प्रवर्तन्ते

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बरमासात् आरभ्य दान, कर, दिग्गजाः, अनुचितप्रतियोगिता इत्यादीनां नूतनानां नियमानाम् एकः समूहः कार्यान्वितः भविष्यति। ज्ञातव्यं यत् अन्तर्जालस्य अनुचितप्रतिस्पर्धायाः पहिचानाय मानकानि सन्ति नवीनविनियमाः प्रमुखविषयान् नियन्त्रयन्ति यथा धोखाधड़ीपूर्णादेशाः ऋणछूटाः च, तथा च उत्तमसमीक्षायै नगदछूटं, तथा च मञ्चसञ्चालकानां कृते स्पर्धायाः मानकीकृतप्रबन्धनं सुदृढं कर्तुं आवश्यकम् अस्ति तमङ्गः।

तदतिरिक्तं नूतनदानकायदेन विशेषः आपत्कालीनः अध्यायः योजितः अस्ति तथा च सार्वजनिकधनसङ्ग्रहनियमेषु अधिकं सुधारः कृतः, यत्र स्पष्टीकृतं यत् ये व्यक्तिः रोगकारणात् समाजाय साहाय्यार्थं सूचनां विमोचयन्ति, तेषां कथां रचयित्वा वा तथ्यं गोपयित्वा वा सहायतायाः धोखाधड़ीं कर्तुं न शक्यते।

अन्तर्जालस्य अनुचितस्पर्धायाः परिचयस्य मानकानि सन्ति

"अन्तर्जालस्य अनुचितप्रतियोगिताविरोधिविषये अन्तरिमप्रावधानाः" २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्कात् प्रवर्तते । "अन्तरिमप्रावधानाः" अन्तर्जालवातावरणे नकली, भ्रमः, मिथ्याप्रचारः इत्यादीनां पारम्परिकानाम् अनुचितप्रतिस्पर्धाव्यवहारानाम् नूतनरूपं स्पष्टीकरोति, तथा च विपरीतक्रमस्य ब्रशिंग्, अवैधदत्तांशसङ्ग्रहणम् इत्यादीनां नूतनानां ऑनलाइन-अनुचितप्रतिस्पर्धाव्यवहारानाम् सूचीं ददाति तथा च नूतनानां समस्यानां नूतनानां व्यवहारानां च नियामक-आधारं प्रदातुं सुरक्षा-खण्डान् स्थापयन्तु यत् उत्पद्येत।

"अन्तरिमप्रावधानाः" मम देशे ऑनलाइन-उपभोगे वर्तमान-केन्द्रित-विषयान् नियन्त्रयन्ति ये उपभोक्तृणां अधिकारान् हितान् च उल्लङ्घयन्ति, यथा धोखाधड़ी, सकारात्मकसमीक्षायै नगद-छूटः, उपयोक्तृपरिचयं च प्रभावितं कुर्वन्ति, तथा च तस्मात् उत्पद्यमानानां नूतनानां समस्यानां समाधानार्थं नीतिसमर्थनं प्रदास्यन्ति ऑनलाइन उपभोगे नवीनपरिदृश्यानि नवीनव्यापारस्वरूपाणि च .

"अन्तरिमप्रावधानाः" मञ्चस्य उत्तरदायित्वं अपि सुदृढां कुर्वन्ति तथा च मञ्चसञ्चालकानां मञ्चस्य अन्तः प्रतिस्पर्धायाः मानकीकृतप्रबन्धनं सुदृढं कर्तुं आवश्यकम् अस्ति एषः उपायः मञ्चान् "स्व-प्राधान्य-उपचारः", बलात् "द्वयोः मध्ये विकल्पः" इत्यादीन् व्यवहारान् कार्यान्वितुं स्वस्य लाभप्रद-स्थितेः लाभं न ग्रहीतुं निवारयति

सेवानिवृत्तसैनिककर्मचारिणां नियुक्तेः मानकीकरणं कुर्वन्तु

"दिग्गजानां नियुक्तिविषये नियमाः" २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनात् प्रभावी भविष्यति । "विनियमानाम्" उद्देश्यं सेवानिवृत्तसैनिककर्मचारिणां नियुक्तेः मानकीकरणं, सेवानिवृत्तसैन्यकर्मचारिणां सम्यक् स्थापनं, सेवानिवृत्तसैन्यकर्मचारिणां वैधाधिकारानाम् हितानाञ्च रक्षणं च अस्ति "विनियमाः" अवकाशप्राप्तानाम् अधिकारिणां, सेवानिवृत्तानां सार्जन्ट्-सैनिकानाम्, सैनिकानाम् च पुनर्वास-विधिं स्पष्टयन्ति, तथा च विभिन्नानां पुनर्वास-विधिनां कृते प्रयोज्यशर्ताः तदनुरूपाः पुनर्वास-लाभान् च निर्धारयन्ति

"विनियमाः" सैन्यस्थानीयसर्वकारेभ्यः सेवानिवृत्तिपूर्वं पश्चात् च कौशलप्रशिक्षणं कर्तुं, सेवानिवृत्तसैन्यकर्मचारिणां कृते रोजगारस्य उद्यमशीलतायाश्च समर्थनं सुदृढं कर्तुं च अपेक्षन्ते स्पष्टं भवति यत् सैन्यकर्मचारिणः सक्रियसेवाया: निवृत्तेः अनन्तरं कानूनानुसारं प्रासंगिकलाभान् गारण्टीश्च भोक्ष्यन्ति। यदा सैन्यकर्मचारिणः सक्रियसेवातः निवृत्ताः भवन्ति तदा सैन्यं सैन्यकर्मचारिणां बीमासम्बन्धान् तदनुरूपं धनं च नियमानुसारं स्थानान्तरयति, पुनर्वासस्थाने सामाजिकबीमासंस्थायाः तत्सम्बद्धानि स्थानान्तरणनवीकरणप्रक्रियाः समये एव सम्पादनीयाः

राज्यस्य रहस्यं प्रवर्तयितुं कानूनस्य कार्यान्वयनार्थं नियमाः

"राज्यगुप्तसंरक्षणकानूनस्य कार्यान्वयनविषये नियमाः" २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनात् प्रभावी भविष्यति । "विनियमाः" वर्गीकरणप्रबन्धनव्यवस्थां अधिकं परिष्कृत्य सुधारयन्ति, स्पष्टयन्ति यत् वर्गीकरणाधिकारयुक्ताः एजेन्सीः इकाइः च राज्यगुप्तविषयाणां सूचीं निर्माय समये एव तेषां संशोधनं कुर्वन्तु।

विनियमाः गोपनीयविज्ञानस्य प्रौद्योगिक्याः च नवीनतां रक्षणं च सुदृढां कुर्वन्ति, गोपनीयविज्ञानस्य प्रौद्योगिक्याः च अनुसन्धानं अनुप्रयोगं च प्रोत्साहयन्ति, समर्थनं च कुर्वन्ति, तथा च गोपनीयविज्ञानस्य अनुसन्धानविकासयोः प्रमुखपरिणामान् वा उत्कृष्टानि उपलब्धयः वा प्राप्तवन्तः संस्थाः व्यक्तिश्च प्रशंसां पुरस्कृत्य च तन्त्रज्ञान।

"विनियमाः" संजालसूचनायाः आँकडानां च गोपनीयताप्रबन्धनस्य अधिकं मानकीकरणं करोति: प्रथमं, संजालस्य उपयोगस्य गोपनीयताप्रबन्धनं सुदृढं कर्तुं कानूनम्;तृतीयम्, आँकडागोपनीयताप्रबन्धनव्यवस्थायां सुधारं कर्तुं .

नवीनदानकानूनेन सार्वजनिकधनसङ्ग्रहनियमेषु सुधारः

नवसंशोधितः दानकानूनः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्कात् प्रवर्तते । आपत्कालीनदानविषये विशेषं अध्यायं योजयन्तु, सर्वकारीयपरिवेक्षणं सुदृढं कुर्वन्तु, काउण्टीस्तरस्य वा ततः उपरि वा जनानां कार्यदायित्वं स्पष्टीकरोतु तथा च तेषां प्रासंगिकविभागानाम् कार्यदायित्वं स्पष्टीकरोतु, प्रमुखआपातकालप्रतिक्रियारूपेण धनसङ्ग्रहः उद्धारः च इत्यादीनां दानक्रियाकलापानाम् व्यवस्थितविनियमाः प्रदातुं च।

नवीनविनियमाः सार्वजनिकधनसङ्ग्रहस्य नियमनं सुधारयन्ति तथा च सार्वजनिकधनसङ्ग्रहयोग्यतायुक्तानां दानसंस्थानां सहकारेण उत्तरदायित्वं ग्रहीतुं आवश्यकं भवति, यत्र "सहभागिनः स्वयमेव सार्वजनिकधनसङ्ग्रहं किमपि रूपेण न करिष्यन्ति" इति नियमः अस्ति तस्मिन् एव काले नूतनविनियमाः व्यक्तिगतसहायता-अन्वेषण-जाल-सेवा-मञ्चानां पर्यवेक्षण-व्यवस्थां अपि अधिकं स्थापयन्ति, सुधारयन्ति च, यत् स्पष्टीकरोति यत् यदि कश्चन व्यक्तिः रोगात् वा अन्यकारणात् वा स्वपरिवारे आर्थिक-कठिनतां प्राप्नोति, तथा च सहायता-अन्वेषण-सूचनाः तस्मै विमोचयति समाजः, सहायतां याचमानः व्यक्तिः सूचनाप्रकाशकः च सूचनायाः प्रामाणिकतायाः उत्तरदायी भविष्यति तथा च तथ्यस्य निर्माणेन गोपनेन च अन्येषां धोखाधड़ीं कृत्वा सहायतां न प्राप्नुयात्।

राज्यस्वामित्वयुक्तानां उद्यमानाम् प्रबन्धकानां दण्डस्य एकीकरणं मानकीकरणं च

"राज्यस्वामित्वयुक्तानां उद्यमप्रबन्धकानां दण्डविषये नियमाः" सितम्बर् १ दिनाङ्कात् प्रवर्तन्ते। "विनियमाः" अवैधराज्यस्वामित्वयुक्तानां उद्यमप्रबन्धकानां दण्डार्थं राज्यस्वामित्वयुक्तानां उद्यमानाम् प्रबन्धकानां नियुक्तिं निष्कासयन्तः एजेन्सी-इकायानां क्रियाकलापानाम् उपरि प्रवर्तन्ते, येषु सर्वेषु स्तरेषु सर्वप्रकारस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् आच्छादनं भवति वित्तीय-सांस्कृतिकराज्यस्वामित्वयुक्तानां उद्यमानाम् विशेषतां गृहीत्वा "विनियमाः" स्पष्टतया निर्धारयन्ति यत् यदि राज्ये अवैधवित्तीयसास्कृतिकराज्यस्वामित्वयुक्तानां उद्यमानाम् प्रबन्धकानां उत्तरदायित्वं स्थापयितुं अन्ये प्रावधानाः सन्ति तर्हि ते अपि प्रवर्तन्ते।

"विनियमाः" तासु समस्यासु केन्द्रीभवन्ति ये राज्यस्वामित्वयुक्तानां उद्यमानाम् संचालने प्रबन्धने च अनुशासनस्य कानूनस्य च नित्यं उल्लङ्घनस्य प्रवणाः सन्ति। अखण्डता आवश्यकताः, तथा वेतनप्रबन्धनव्यवस्थाः, लाभार्थीक्रियाकलापयोः अवैधसङ्गतिः वा सहभागिता, तथा च सेवाग्राहकानाम् उल्लङ्घनम् वैधअधिकारस्य हितस्य वा सामाजिकजनहितस्य च विषये प्रासंगिकाः प्रावधानाः, तथैव कार्यस्य आवश्यकतानां उल्लङ्घनस्य अन्येषां अवैधक्रियाकलापानाञ्च निर्दिष्टाः सन्ति ५१ अवैधस्थितौ, तदनुरूपदण्डाः च स्पष्टीकृताः भवन्ति ।

लॉटरीपुरस्कारमोचनं तथा प्रयोज्यकरकानूनानां समायोजनम्

१६ अगस्तदिनाङ्के वित्तमन्त्रालयः, राज्यकरप्रशासनः, नागरिककार्याणां मन्त्रालयः, राज्यक्रीडासामान्यप्रशासनं च संयुक्तरूपेण कल्याणकारीलटरी-क्रीडा-लॉटरी-पुरस्कार-मोचनयोः प्रासंगिकमानकानां, प्रयोज्यकरकायदानानां च अधिकसुधारार्थं घोषणां जारीकृतवन्तः एषा घोषणा २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनात् प्रभावी भविष्यति ।

घोषणायाः अनुसारं व्यक्तिगत आयकरकानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं तस्य कार्यान्वयनविनियमानाम् अनुसारं लॉटरीविजेता आयः आकस्मिकः आयः भवति, तथा च प्रत्येकस्य आयस्य राशिः करयोग्यः आयः भवति, तथा च व्यक्तिगत आयकरस्य गणना भवति, तस्य भुक्तिः च भवति २०% करदरेण । तस्मिन् एव काले पूर्वसम्बद्धविनियमानाम् नीतिप्रावधानं यत् लॉटरीविजेता आयः १०,००० युआनतः अधिकं न भवति, ते अस्थायीरूपेण व्यक्तिगतआयकरात् मुक्ताः सन्ति

घोषणायाः अनुसारं व्यक्तिगत आयकरकानूनस्य प्रावधानानाम् अनुसारं लॉटरी एजेन्सीः व्यक्तिगत आयकरं निरोधयितुं दातुं च उत्तरदायी भवन्ति, येषां व्यक्तिनां कृते करमुक्तिघोषणानां निबन्धनं कुर्वन्ति येषां सङ्गणकलटरीतः एकवारं विजयी आयः ३,००० युआन् तः १०,००० युआन् पर्यन्तं भवति (समावेशी), तथा एकवारं सङ्गणक-लॉटरी-इत्येतत् तत्क्षणिक-लॉटरी-विजयं च नियन्त्रयति येषां व्यक्तिनां आयः १०,००० युआन्-अधिकः भवति, तेषां कर-रिटर्न् दातव्यम् ।

करदातृणां पारक्षेत्रीयप्रवाससेवानां अनुकूलनं निरन्तरं कुर्वन्तु

करराज्यप्रशासनेन "राष्ट्रीयएकीकृतबाजारस्य निर्माणस्य सेवां कर्तुं करदातृणां पारक्षेत्रीयप्रवासस्य अग्रे सुविधायाः सूचना" जारीकृता, करदातृणां पारक्षेत्रीयप्रवासस्य अधिकसुविधायै उपायानां श्रृङ्खलां प्रारब्धवान्, यत्र अग्रिमस्मारकानाम् अनुकूलनं सहितम् अस्ति , कार्यस्थले प्रसंस्करणस्य गतिं करणाय, तथा च आयोजनोत्तरसेवासु सुधारं कर्तुं करव्यापारवातावरणं निरन्तरं अनुकूलितुं एकीकृतराष्ट्रीयबाजारस्य निर्माणस्य उत्तमसेवायै च, एषा सूचना 1 सितम्बर, 2024 तः कार्यान्विता भविष्यति।

"सूचना" एतत् बोधयति यत् सर्वेषु स्तरेषु करप्राधिकारिणः कानूनानुसारं स्वकरकार्यं कर्तुं अर्हन्ति, करदातृणां कृते पारक्षेत्रीयप्रवाससेवानां अनुकूलनं निरन्तरं कुर्वन्ति, स्थानीयसंरक्षणवादस्य दृढतया प्रतिरोधं कुर्वन्ति, तथा च सामान्यप्रवासस्य अवरुद्धौ सहायतां कर्तुं सख्यं निषिद्धाः सन्ति करदातृणां, तथा करदातृणां प्रवासं अवरुद्ध्य नियमानाम् उल्लङ्घनेन जोखिमपूर्णकार्यं प्रारम्भं कर्तुं सख्यं निषिद्धम् अस्ति।