समाचारं

"भवन्तः किमर्थम् एतावन्तः शक्तिशालिनः?"

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव हुबेई हुआङ्गशी-नगरस्य रेडियो-दूरदर्शन-स्थानके लाइव्-राजनैतिक-प्रश्न-कार्यक्रमे हुआझोङ्ग-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य प्राध्यापकः चेन् हे-इत्यनेन स्थानीय-अधिकारिणां आलोचना कृता यत् ते अधिकारेण कार्यं कुर्वन्ति, येन ध्यानं आकर्षितम्

चेन् हे इत्यस्य क्रोधस्य कारणं अस्ति यत् : अगस्तमासस्य २८ दिनाङ्के दाये टीवी इत्यस्य राजनैतिकजाँचकार्यक्रमस्य १५ तमे प्रकरणे निवासिनः सीमेण्टं मर्दयन्तः वर्षा हिमपातस्य सुरक्षाखतराणां विषये शिकायतुं प्रवृत्ताः।वयं बहुवारं महापौरस्य हॉटलाइन् १२३४५ इत्यस्मै एतत् निवेदितवन्तः, परन्तु कदापि समाधानं प्राप्तुं न शक्तवन्तः ।स्थानीयनगरसर्वकारस्य १२३४५ आयुक्तः हू अपि प्रतिवदति स्म यत् "लम्बनसूत्रेण तस्य दैनन्दिनजीवने प्रभावः न भविष्यति" इति । द्वारे कचरावाहनानां निक्षेपणस्य विषये अन्यस्य निवासीयाः शिकायतया प्रतिक्रियारूपेण आयुक्तः आक्रोशितवान् यत्,"भवन्तः केवलं स्वस्य विषये एव चिन्तयन्ति, ट्रकचालकाः कथं धनं अर्जयन्ति?"एतादृशी प्रतिक्रियावृत्तिः एव,अनेन टिप्पणीविभागस्य समये प्रोफेसरः चेन् हेः क्रुद्धः अभवत्, तस्य कर्मचारिणः अधिकारी इति आरोपं च कृतवान् ।

यतः प्रोफेसर चेन् इत्यस्य टिप्पणीः अतीव प्रत्यक्षाः अदम्यानि च आसन्, अतः अधुना एव अन्तर्जालमाध्यमेषु राजनैतिकजागृतेः प्रासंगिकानि दृश्यानि प्रसारितानि सन्ति । केचन मीडिया प्रोफेसर चेन् हे, 1999 इत्यस्य साक्षात्कारं कृतवन्तः।सः अवदत् यत् लाइव-प्रदर्शनस्य पूर्वाभ्यासः नास्ति, शो-विषये तस्य टिप्पणीः च तस्य सामान्यशैली एव ।

चेन् सः सम्प्रति हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य लोकप्रशासनविद्यालये प्राध्यापकः अस्ति, यत्र सः सार्वजनिकअर्थशास्त्रं वित्तं च, प्रशासनिककानूनराज्यं, पर्यावरण अर्थशास्त्रं, पर्यावरणनीतिं च अध्ययनं करोति हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य आधिकारिकजालस्थले सूचनानुसारं चेन् हे चीनी प्रशासनसङ्घस्य शिक्षणसंशोधनसङ्घस्य कार्यकारीनिदेशकरूपेण अपि कार्यं करोति, हुबेई प्रान्तीयदलसमितेः अन्तरदलविनियमविशेषज्ञसमूहस्य सदस्यः, तथा हुबेई प्रान्ते प्रशासनिकसंस्थानां क्षमतानिर्माणार्थं मार्गदर्शनविशेषज्ञः।

तीक्ष्णं प्रत्यक्षं च, एषा खलु प्रोफेसर चेन् हे इत्यस्य “राजनैतिकजिज्ञासाशैली” अस्ति । पूर्वस्मिन् टीवी-राजनैतिकसाक्षात्कारेषु सा प्रशासनिकविभागे “महानमनसः” अपि आह्वयत् यत्, “अधिकारिणः कठिनपरिस्थितीनां सम्मुखीकरणाय, उत्तरदायित्वं च ग्रहीतुं पर्याप्तं साहसं भवेयुः” इति सा तृणमूलकार्यकर्तृणां “साहसिकाः न्यायाधीशाः” इति क्रोधेन निन्दितवती, “कथं कृतवन्तः” इति ते कार्यकर्ता भवन्ति” ". एतादृशी सरलं तीक्ष्णं च समीक्षाशैल्याः अन्तर्जालमाध्यमेन प्रोफेसर चेन् हे इत्यस्य बहु प्रशंसा अपि प्राप्ता अस्ति ।

चेन् सः परिचयं कृतवान् यत् चतुर्णां प्रमुखानां स्थानीयदलानां तथा सर्वकारीयदलानां सदस्याः उत्तरदायी-एककानां च प्रमुखाः टीवी-राजनैतिक-प्रश्न-कार्यक्रमेषु उपस्थिताः भविष्यन्ति, परन्तु प्रश्नं क्रियमाणानां विषयाणां भाष्यकारानाञ्च मध्ये अन्तरक्रियायाः व्यवस्था नास्ति। कार्यक्रमदलेन टिप्पणीकारान् प्रश्नं क्रियमाणानां राजनैतिकविषयाणां मध्ये जानी-बुझकर पृथक् कृतम् सा टीवी-राजनैतिक-प्रश्न-कार्यक्रमे वर्षत्रयं यावत् भागं गृहीतवती, प्रश्नं क्रियमाणानां ब्यूरो-नगरानां च नेताभिः सह प्रत्यक्षः सम्पर्कः नासीत् “सर्वैः परिचितं भवितुं, टिप्पणीं कुर्वन् मुखस्य हानिः कठिनं कर्तुं च परिहरन्तु।”

चेन् हे इत्यस्य मुखरता टीवी-राजनैतिककार्यक्रमाय "मसालेदार" स्वादं दत्तवान्, यत् कार्यक्रमस्य ध्यानं आकर्षितुं मौलिकं कारणम् आसीत् । अन्तिमेषु वर्षेषु जनमतस्य पर्यवेक्षणस्य सुविधायै अनेकेषु स्थानेषु टीवी-राजनैतिकस्तम्भाः प्रारब्धाः । सम्बन्धितविभागप्रमुखाः यजमानस्य अतिथिनां च जिज्ञासां स्वीकुर्वितुं अग्रभागं गतवन्तः। अनेकानां स्तम्भानां सकारात्मकः प्रभावः खलु अभवत्, न केवलं जनसमूहस्य तात्कालिक-कठिन-चिन्तन-समस्यानां समाधानं कर्तुं साहाय्यं कृतवान्, अपितु स्थानीय-सरकारानाम्, अधिकारिणां च प्रतिबिम्बं सुदृढं कृतवान् |.

चेन् हे च अयं टीवी-राजनैतिक-जाँच-स्तम्भः च टीवी-राजनैतिक-जिज्ञासा-स्तम्भस्य कृते अपि उदाहरणं स्थापयति स्म, प्रेक्षकाणां सम्मानं च प्राप्तवन्तः यतः ते समस्यायाः शिरः-साक्षात्कारं कर्तुं साहसं कृतवन्तः, गुल्मस्य परितः न ताडयन्ति स्म