समाचारं

चोङ्गकिङ्ग्-नगरस्य बालवाड़ीयाः प्राचार्यः छात्राणां कृते चॉकलेट्-कृते ६.१६ युआन्-रूप्यकाणां शुल्कं गृहीतवान् इति कारणेन निष्कासितः, न्यायालयेन च निर्णयः कृतः

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चोङ्गकिंगतः सीसीटीवी न्यूजः, ३१ अगस्तः (रिपोर्टरः वाङ्ग है) शिक्षकदिवसस्य उपहारस्य कारणेन उत्पन्नस्य श्रमविवादप्रकरणस्य निराकरणं अद्यैव कृतम्। वाङ्ग मौक्सियन (छद्मनाम), जिउलोङ्गपो-मण्डलस्य, चोङ्गकिङ्ग्-नगरस्य सैन्क्सिया-बालवाटिकायाः ​​पूर्वप्रधानाध्यापकः, शिक्षामन्त्रालयेन जारीकृतस्य शिक्षा-परिवेक्षणस्य [२०१४] क्रमाङ्कस्य ४ उल्लङ्घनं कृतवान् इति ज्ञातम्, यतः सः ६.१६ युआन्-मूल्येन चॉकलेटस्य एकं पेटीम् "स्वीकारितवान्" a student on the preeve of teachers' day in 2023. "येषु नियमेषु शिक्षकाः छात्राणां अभिभावकानां च उपहारं धनं च नियमानाम् उल्लङ्घनेन स्वीकुर्वन्तु इति सख्यं निषेधं कुर्वन्ति" तथा च निष्कासिताः भविष्यन्ति। वाङ्ग मौक्सियनः असन्तुष्टः सन् बालवाड़ीं न्यायालयं नीतवान् ।

प्रथमे क्रमे चोङ्गकिङ्ग्-नगरस्य जिउलोङ्गपो-जिल्ला-जनन्यायालयेन २०२४ तमस्य वर्षस्य मार्च-मासस्य २८ दिनाङ्के बालवाड़ी-विरुद्धं निर्णयः दत्तः । न्यायालयेन उक्तं यत् वाङ्ग मौक्सियन इत्यनेन प्राप्तस्य चॉकलेटस्य मूल्यं अल्पं भवति, बालैः प्रेम्णा सम्मानेन च दत्तम् अतः छात्राणां मातापितृणां च उपहारं स्वीकुर्वन् इति लक्षणं न भवेत् तस्मिन् एव काले यदा पक्षद्वयं कार्यस्थानांतरणविषये सम्झौतां न कृतवान् तदा बालवाड़ी सुधारं कर्तुं अवसरं न दत्त्वा श्रमसन्धिं समाप्तवान्, यत् स्पष्टतया पर्याप्तं विवेकपूर्णं नासीत् इति निर्धारितम् आसीत् यत् बालवाड़ीयाः समाप्तिः अवैधः अस्ति समाप्तिः क्षतिपूर्तिः च दातव्या। परन्तु प्रथमपदस्य निर्णयेन असन्तुष्टौ पक्षद्वयं अपीलं च कृतवन्तौ ।

द्वितीयविचारे पक्षैः नूतनानि प्रमाणानि न प्रदत्तानि । विवादानन्तरं चोङ्गकिङ्ग् क्रमाङ्कस्य ५ मध्यवर्तीजनन्यायालयेन प्रथमपदस्य निर्णयेन तथ्यानि स्पष्टतया स्थापितानि, कानूनस्य सम्यक् प्रयोगः च कृतः, तस्य समर्थनं च कर्तव्यम् इति अपीलं निरस्तं कृत्वा मूलनिर्णयः समर्थितः ।

प्रथमपरीक्षायाः अनन्तरं संवाददाता संक्सिया बालवाड़ी निदेशकमण्डलस्य सदस्यस्य हू मौगुआङ्ग (छद्मनाम) इत्यस्य साक्षात्कारं कृतवान् सः २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य ८ दिनाङ्के प्रातः ८ वादने निगरानीय-दृश्यानि प्रदत्तवान्, यस्मिन् दर्शितं यत् एकः बालकः पोर्टेबल-प्लास्टिकस्य खाद्यपुटं समर्पितवान् वाङ्ग मौक्सियनः तं आलिंगितवान्। प्रथमविचारे वाङ्ग मौक्सियनः मातापितृसमागमस्य भिडियो दर्शितवान् मातापितरौ बालवाड़ीं वाङ्ग मौक्सियनस्य निष्कासनस्य विषये व्याख्यातुं पृष्टवन्तः, सः बालकानां कृते चॉकलेट् वितरितवान् इति च अवदन्। बालवाड़ी अभिभावक-शिक्षक-समागमस्य विडियो-प्रामाणिकताम् अङ्गीकृतवान्, परन्तु तस्य मतं यत् प्रधानाध्यापकत्वेन वाङ्ग-मौक्सियनस्य मूल्यस्य परवाहं विना उपहारस्य स्वीकारः नियमानाम् उल्लङ्घनं करोति, बालवाड़ीयां नकारात्मकं प्रभावं मातापितृणां अविश्वासं च आनयिष्यति इति

अस्मिन् सन्दर्भे शिक्षामन्त्रालयस्य नियमाः प्रमुखं केन्द्रं जातम् । बालवाड़ी उपहारस्य स्वरूपं मूल्यं च पूर्णतया न विचार्य नियमानाम् उल्लङ्घनस्य कारणेन प्रधानाध्यापकं निष्कासितवान्। प्रधानाध्यापकत्वेन वाङ्ग मौक्सियनः अपि अनावश्यकविवादं परिहरितुं छात्राणां उपहारविषये अधिकं सावधानः भवितुम् अर्हति । एषः प्रकरणः शिक्षाविदां स्मरणं करोति यत् शिक्षामन्त्रालयस्य नियमानाम् सख्तीपूर्वकं पालनं कुर्वन्तः अपि तेषां क्षुद्रपरिणामानां परिहाराय छात्रैः अभिभावकैः सह सम्बन्धं सम्यक् सम्पादनीयम्। तस्मिन् एव काले बालवाड़ीः नियमानाम् कार्यान्वयनसमये अधिकं तर्कसंगताः विवेकशीलाः च भवेयुः, कर्मचारिभ्यः उचितव्याख्यानानि सुधारणस्य अवसरानि च दातव्याः, संयुक्तरूपेण च उत्तमं शैक्षिकं वातावरणं निर्मातव्याः।

प्रेससमयपर्यन्तं वाङ्ग मौक्सियनः पत्रकारैः साक्षात्कारं कर्तुं न अस्वीकृतवान् ।