समाचारं

ओउयाङ्ग मिङ्गाओ : ठोस-अवस्थायाः बैटरीः, लिथियम-आयन-बैटरी च शक्ति-बैटरी-उद्योगाय समानरूपेण महत्त्वपूर्णाः सन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे चीन-वाहन-उद्योग-विकासः (teda) अन्तर्राष्ट्रीय-मञ्चः (अतः परं "teda-वाहन-मञ्चः" इति उच्यते) तियानजिन्-नगरे अगस्त-मासस्य २९ दिनाङ्कात् १ सितम्बर्-दिनाङ्कपर्यन्तं भविष्यति ३१ अगस्तदिनाङ्के उद्घाटनसम्मेलने चीनीयविज्ञान-अकादमीयाः शिक्षाविदः सिंघुआ-विश्वविद्यालयस्य प्राध्यापकः च ओउयांग् मिङ्गाओ इत्यनेन "चीनस्य शक्तिबैटरीविकासस्य इतिहासः, प्रौद्योगिकीप्रगतिः, सम्भावना च" इति शीर्षकेण भाषणं कृतम्

नूतन ऊर्जावाहनानां विकासः कति चरणेषु विभक्तः अस्ति ? अनेकेषां जनानां सहमतिः अस्ति यत् प्रथमार्धे इदं बुद्धिमान् भवति तथापि ओउयांग् मिङ्गाओ इत्यस्य दृष्ट्या वस्तुतः अन्यः चरणः अस्ति यत् एतत् शतप्रतिशतम् नूतनं ऊर्जायानम् इति परिभाषितुं न शक्यते is go green इति ।

"अस्माकं मतं यत् नूतनाः ऊर्जावाहनानि त्रयः वर्गाः विभक्ताः सन्ति : उपरितनं, मध्यमं, अधः च। नूतन ऊर्जाक्रान्तिं साक्षात्कृत्य एव वास्तविकनवीनशक्तिवाहनानि साकारं कर्तुं शक्यन्ते। यथार्थतया नवीनशक्तिवाहनानि भवितुम् ऊर्जास्रोतरूपेण हरितविद्युत्प्रयोगः करणीयः। " " .

अस्य वाहन-उद्योगेन सह किं सम्बन्धः ?

राष्ट्रीय ऊर्जा प्रशासनेन अगस्तमासस्य ५ दिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे मम देशस्य पवनशक्तिः प्रकाशविद्युत् (स्वच्छ ऊर्जा) च देशस्य कुलविद्युत् उत्पादनस्य २०% भागः अभवत् इति अपेक्षा अस्ति reach 35% by 2030. यदि जलविद्युत्सहितं युग्मितं भवति तर्हि परमाणुशक्तिः इत्यादिः 55% अधिकं प्राप्स्यति।

अतः नूतनशक्तिः समस्या नास्ति मुख्यसमस्या अस्ति यत् विद्युत्जालं तां अवशोषयितुं न शक्नोति।

"सर्वः जानाति यत् अस्माकं वर्तमानस्य नूतनशक्तिसञ्चयस्य ९६% बैटरी अस्ति, अतः बैटरी न केवलं नवीनशक्तिवाहनानि, अपितु नूतनशक्ति-उपभोगस्य मुख्या ऊर्जा-सञ्चय-विधिः अपि । नूतन-ऊर्जायाः विकासः सर्वं नूतन-ऊर्जा-वाहनैः सह सम्बद्धम् अस्ति, तथा च its long-term storage ऊर्जा - हाइड्रोजन ऊर्जा, मध्यम-चक्र-ऊर्जा-भण्डारणम् - विद्युत्-रासायनिक-विद्युत्-स्थानकं, लघु-चक्र-ऊर्जा-भण्डारणम् - वाहन-जाल-अन्तर्क्रिया, अस्माकं सर्वाणि कार-इत्येतत् ऊर्जा-भण्डारण-यन्त्रेषु परिणमयित्वा, आभासी-विद्युत्-संयंत्रं, वाहन-ऊर्जा, मार्गः च निर्मायते | and cloud integration, this it’s not that far away, २०३० तमे वर्षे भविष्यति।”

यदा शक्तिबैटरीविकासस्य विषये कथयति स्म तदा ओउयाङ्ग मिङ्गाओ इत्यनेन त्रीणि शोधकेन्द्राणि प्रवर्तन्ते स्म : सुरक्षाबैटरी, स्मार्टबैटरी, ठोस अवस्थायाः बैटरी च ।

तेषु ठोस-अवस्था-बैटरी, अग्रिम-पीढीयाः विद्युत्-बैटरी-प्रौद्योगिक्याः रूपेण, अस्मिन् वर्षे प्रमुख-बैटरी-कम्पनीनां, पूंजी-बाजाराणां च केन्द्रबिन्दुः भवति

"ठोस-अवस्था-बैटरी-संशोधनाय, विकासाय च अहं मन्ये यत् त्रयः सोपानानि सन्ति। प्रथमं सोपानं ठोस-विद्युत्-विलेय-द्रव्येषु केन्द्रीकरणं, द्वितीयं सोपानं उच्च-क्षमता-समष्टि-एनोड्-विषये केन्द्रीकरणं, तृतीयं सोपानं च केन्द्रीकरणम् उच्च-क्षमतायुक्ताः समष्टि-कैथोडाः।"

ओउयाङ्ग मिङ्गाओ इत्यनेन अन्ततः एतत् बोधितं यत् लिथियम-आयन-शक्ति-बैटरीनां प्रौद्योगिकी-परिवर्तन-प्रक्रिया दीर्घकालं यावत् निरन्तरं भविष्यति, परन्तु चीन-देशस्य कृते उच्च-विशिष्ट-ऊर्जा-सर्व-ठोस-स्थिति-बैटरी, न्यून-लाभ-, दीर्घ-जीवन-लिथियम-आयन-बैटरी च सन्ति चीनस्य शक्ति-बैटरी-उद्योगाय अपि तथैव महत्त्वपूर्णं, तेषां चालनं च चक्रद्वयेन भवितुमर्हति .