समाचारं

२० वर्षेषु प्रथमा हानिः! नवीनविश्वविकासः, यस्य "अधिकतमं ऋणं" अस्ति, तथा च हाङ्गकाङ्गस्य अचलसम्पत्कम्पनयः, ये "सर्वत्र निराशाजनकाः" सन्ति ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पत्तिविपण्यस्य निरन्तरं समायोजनस्य प्रभावः हाङ्गकाङ्ग-अचल-सम्पत्-कम्पनीनां कार्यप्रदर्शने निरन्तरं भवति ।

हाङ्गकाङ्गस्य सर्वाधिकऋणयुक्तः प्रमुखः अचलसम्पत्विकासकः न्यू वर्ल्ड डेवलपमेण्ट् लिमिटेड् २० वर्षेषु प्रथमं वार्षिकं हानिम् अनुभवति इति अपेक्षा अस्ति।

शुक्रवासरे रात्रौ हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-समित्याः समक्षं प्रदत्तस्य कम्पनीयाः घोषणायाः अनुसारं जूनमासे समाप्तवित्तवर्षे १९ अरबतः २० अरबपर्यन्तं हाङ्गकाङ्ग-डॉलर् (प्रायः २.४ अरबतः २.६ अरब-अमेरिकन-डॉलर्) यावत् हानिः भविष्यति इति अपेक्षा अस्ति कम्पनी इत्यनेन एतस्य हानिः सम्पत्तिक्षतिः, निवेशहानिः, व्याजदराणां वर्धनं च इति उक्तम् ।

अन्तिमेषु वर्षेषु अरबपति चेङ्ग जियाचुन् इत्यस्य परिवारेण नियन्त्रितस्य नवीनविश्वविकासस्य उच्चऋणस्तरस्य कारणेन व्यापकं विपण्यं ध्यानं आकर्षितम् अस्ति

ऋणस्तरेन, स्वस्य वित्तीयस्थितेः विषये विपण्यचिन्ताभिः, अचलसम्पत्बाजारस्य विषये निवेशकानां निराशावादेन च प्रभावितः न्यू वर्ल्ड डेवलपमेण्ट् इत्यस्य शेयरमूल्यं अस्मिन् वर्षे ३५% न्यूनीकृत्य हाङ्गकाङ्गस्य सर्वाधिकं दुष्टप्रदर्शनयुक्तेषु अचलसम्पत्कम्पनी-शेषेषु अन्यतमं जातम्, यत् बहु पृष्ठतः अस्ति the hang seng index over the same period a ५.५% वृद्धिः ।

विशालहानिकारणानि : अपर्याप्तराजस्वमान्यता तथा च द्वौ बृहत्सञ्चयौ

न्यू वर्ल्ड इत्यनेन उक्तं यत् पवेलियन प्रथमः, पवेलियनद्वितीयः च इत्यादीनां प्रमुखपरियोजनानां अपर्याप्तराजस्वमान्यता कम्पनीयाः मूललाभं प्रभावितं करोति।

तदतिरिक्तं द्वौ बृहत् सम्पत्तिक्षतिप्रावधानौ अपि कम्पनीयाः लाभस्य "संकोचनस्य" मुख्यकारणौ आस्ताम् ।

न्यू वर्ल्ड इत्यनेन उक्तं यत् सद्भावनामूल्यांकनसहितं निवेशस्य विकासस्य च सम्पत्तिषु पुनर्मूल्यांकनेन ८.५-९.५ अरब हॉगकॉग डॉलरपर्यन्तं गैर-नगदहानिः भविष्यति।

पृथक् पृथक् गतजूनमासे चेङ्ग-परिवारेण कम्पनीयाः ऋणं न्यूनीकर्तुं साहाय्यं कर्तुं शिन्सेगे-इत्यस्मात् व्यवसायं प्राप्तुं प्रस्तावः कृतः । अस्मिन् लेनदेने पारिवारिकनिवेशधारककम्पनीतः नगदं न्यू वर्ल्ड इत्यस्मै स्थानान्तरितम्, परन्तु कम्पनीयाः एकवारं गैर-नगदहानिः अपि प्रायः ८.३ अरब हॉगकॉग-डॉलर्-रूप्यकाणां कृते अभवत्

कम्पनीप्रवक्ता अवदत् यत् एकवारं कृतानि सर्वाणि अनगदपुनर्मूल्यांकनानि प्रावधानाः च कम्पनीयाः नकदप्रवाहं न प्रभावितं करिष्यन्ति, यत् भविष्ये पुनः आरम्भस्य सज्जतां कर्तुं भवति। कम्पनी अस्मिन् वर्षे ५० अरब हॉगकॉग-डॉलर्-अधिकं ऋणव्यवस्थां, ऋण-परिशोधनं च सम्पन्नवती अस्ति, तस्याः समग्र-वित्तीय-स्थितिः च स्थिरा अस्ति

हाङ्गकाङ्गस्य स्थावरजङ्गमकम्पनयः “सर्वत्र निराशाजनकाः” सन्ति ।

न केवलं नवीनविश्वविकासः, अपितु सम्पूर्णः हाङ्गकाङ्ग-अचल-सम्पत्-बाजारः अपि उच्च-ऋण-व्ययस्य आर्थिक-मन्दतायाः च द्वैध-दबावेन विपत्तौ अस्ति

गृहमूल्यानि अष्टवर्षेभ्यः न्यूनतमे सन्ति, येन शिन्सेगे इत्यादिविकासकानाम् उपरि दबावः भवति । तस्मिन् एव काले कार्यालयविपण्ये रिक्तस्थानस्य दरः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, येन प्रमुखविकासकानाम् किराया-आयः अधिकं दमितः अस्ति ।

अधुना हाङ्गकाङ्ग-नगरस्य अचल-सम्पत्त्याः कम्पनीभिः यथा हाङ्गकाङ्ग-लैण्ड्, हैङ्ग-लुङ्ग्, घाट-प्रॉपर्टीज, स्वाइर्-प्रॉपर्टीज-इत्येतत् २०२४ तमस्य वर्षस्य प्रथमार्धस्य परिणामः प्रकाशितः

तेषु वर्षस्य प्रथमार्धे हाङ्गकाङ्ग-लैण्ड्-संस्थायाः मूल-कम्पन्योः कारणं शुद्धलाभः ८३० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां हानिः आसीत्, वर्षस्य प्रथमार्धे भागधारकाणां कृते हानिः अपि विस्तारिता आसीत् वर्षस्य प्रथमार्धे भागधारकाणां कृते हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्य लाभः १०.६१ हाङ्गकाङ्ग डॉलरः १.७९६ अरबः, वर्षे वर्षे ५५.६८% न्यूनता; वर्षस्य प्रथमार्धे भागधारकाणां कृते स्वायर् प्रॉपर्टीजस्य लाभः १.७९६ अब्ज हाङ्गकाङ्ग डॉलरः आसीत्, यत् वर्षे वर्षे १९% न्यूनता अभवत् ।