समाचारं

लियू ज़िहोङ्गः रोयोल् टेक्नोलॉजी इत्यस्य अध्यक्षत्वेन निष्कासितः अस्ति, सम्प्रति केवलं कम्पनीयाः प्रमुखः भागधारकः एव अस्ति ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रोयोल् टेक्नोलॉजी इत्यनेन ces 2019 इत्यस्मिन् लचीलेन oled स्क्रीन इत्यनेन सह एम्बेडेड् फैशनयुक्तं बैकपैक् प्रदर्शितम् । फोटोग्राफी/प्रथम वित्तीय संवाददाता वांग जेन

३१ अगस्त दिनाङ्के चीन बिजनेस न्यूज इत्यनेन पूर्व-रोयोल-कर्मचारिभ्यः विशेषतया ज्ञातं यत् रोयोल्-प्रौद्योगिक्याः संस्थापकः लियू ज़िहोङ्गः रोयोल्-प्रौद्योगिक्याः अध्यक्षः मुख्यकार्यकारी च नास्ति सः केवलं रोयोल्-प्रौद्योगिक्याः कम्पनीयाः प्रमुखः भागधारकः इति रूपेण एव तिष्ठति

३० अगस्तदिनाङ्के सायं २०२४ तमे वर्षे यूएस ओपन-महिला-एकल-क्रीडायां झेङ्ग-किन्वेन्-नीमेयर-योः मध्ये लियू-जिहोङ्ग्-इत्येतत् प्रेक्षकाणां मध्ये उपस्थिता आसीत्, यया ध्यानं आकर्षितम् सम्प्रति रोयोल् टेक्नोलॉजी कर्मचारिणां बकायावेतनस्य इत्यादीनां कारणेन दिवालियापनप्रक्रियायाः माध्यमेन गच्छति।लियू ज़िहोङ्ग् इत्यस्य उच्चउपभोगात् प्रतिबन्धः कृतः अस्ति तथा च देशं त्यक्तुं प्रतिबन्धः कृतः अस्ति। १३ सितम्बर् दिनाङ्के रोयोल् टेक्नोलॉजी प्रथमं ऋणदातृसमागमं करिष्यति, अमेरिकादेशे स्थितः लियू ज़िहोङ्गः अवश्यमेव भागं न गृह्णीयात् ।

२०२४ तमस्य वर्षस्य मे-मासस्य १५ दिनाङ्के शेन्झेन्-मध्यम-जनन्यायालयेन शेन्झेन्-रोयोल्-प्रौद्योगिकी-कम्पनी, लिमिटेड् ), शेन्झेन्-रोयोल्-प्रदर्शन-प्रौद्योगिकी-कम्पनी-लिमिटेड् (रोयोल्-प्रदर्शनम् इति उच्यते), शेन्झेन्-रोयोल्-इलेक्ट्रॉनिकयोः विरुद्धं रोयोल्-कर्मचारि-लेनदारानाम् दावाः पृथक् पृथक् स्वीकृताः टेक्नोलॉजी कम्पनी लिमिटेड (royole electronics इति उच्यते) दिवालियापनपरिसमापनार्थं दाखिलवान्, उपर्युक्तत्रयप्रकरणं च 6 जून 2024 दिनाङ्के दिवालियापनपरिसमापनप्रशासकत्वेन निर्दिष्टम्

चीन बिजनेस न्यूज इत्यनेन ज्ञातं यत् उपर्युक्तेन दिवालियापनपरिसमापनप्रशासकेन नियुक्तिः स्वीकृता ततः परं अधिग्रहणस्य अन्वेषणस्य समये सत्यापितं यत् त्रयाणां रोयोल् कम्पनीनां केचन कर्मचारीः अद्यापि कार्यं कुर्वन्ति इति। तदतिरिक्तं रोयोल् डिस्प्ले कम्पनीयाः लचीलप्रदर्शनपर्दे उत्पादनार्थं उत्पादनरेखा अस्ति अस्याः उत्पादनपङ्क्तौ उत्पादनपङ्क्तौ सामान्यसञ्चालनं निर्वाहयितुम् अस्याः उत्पादनपङ्क्तिः निरन्तरं निर्वाहयितुम् आवश्यकम् अस्ति to maintain operations 24 hours a day एकदा परिचालनं स्थगितम् अस्ति, उत्पादनरेखा भविष्यति it is directly scrapped, causing the debtor's property value to depreciate.

अतः तदनन्तरं परिसमापनप्रक्रियायाः कालखण्डे उत्पादनरेखायाः मूल्यं निर्वाहयितुम्, सम्पत्तिं नियन्त्रयितुं च दृष्ट्या उपर्युक्तः दिवालियापनपरिसमापनप्रशासकः रोयोलकम्पनीनां कृते कार्मिकस्थापनं, डायवर्सनकार्यं च कृतवान् २०२४ तमस्य वर्षस्य जुलै-मासस्य ९ दिनाङ्के उपर्युक्तप्रशासकेन दिवालियापनप्रक्रियायाः समये येषां कर्मचारिणां प्रथमसमूहस्य नियुक्तेः आवश्यकता नासीत्, कुलम् ७७ कर्मचारिणः इति सूचितं दस्तावेजं जारीकृतम् घोषणायाः तिथ्याः आरभ्य रोयोलस्य एतेषां ७७ कर्मचारिणां च श्रमसम्बन्धः कानूनानुसारं समाप्तः अस्ति एतेषां कर्मचारिणां २०२४ तमस्य वर्षस्य जुलैमासस्य १५ दिनाङ्कात् पूर्वं हस्तान्तरणं सम्पन्नं कर्तव्यम्।

संवाददाता प्रासंगिकदस्तावेजेभ्यः दृष्टवान् यत् ९ जुलै दिनाङ्के घोषितस्य रोयोल् कम्पनीनां दिवालियापनप्रक्रियायाः समये प्रथमसमूहस्य कर्मचारिणां मध्ये लियू ज़िहोङ्गः प्रथमस्थानं प्राप्तवान्, सः च रोयोल् टेक्नोलॉजी इत्यत्र आसीत् "" । अस्य अर्थः अस्ति यत् लियू ज़िहोङ्गः, यः रोयोल् टेक्नोलॉजी इत्यस्य अध्यक्षः मुख्यकार्यकारी च आसीत्, सः अधुना रोयोल् टेक्नोलॉजी इत्यस्य कर्मचारी नास्ति।

तियान्यान्चा दर्शयति यत् रोयोल् टेक्नोलॉजी इत्यस्य इक्विटी संरचनायां अद्यापि लियू ज़िहोङ्ग इत्यस्य भागधारकः अस्ति तथा च सः सर्वाधिकं भागधारकः अस्ति; द्वितीयः बृहत्तमः भागधारकः शेन्झेन् इनोवेशन इन्वेस्टमेण्ट् समूहः ४.६४% भागधारकः अस्ति तथा च चतुर्थः बृहत्तमः शेयरधारकः अस्ति तथा च तस्य अतिरिक्तं पञ्चमः बृहत्तमः शेयरधारकः अस्ति; सोन्घे वेञ्चर् कैपिटल, फैन् जुन्चाओ, चाइना मर्चेंट्स् सिक्योरिटीज, कियानहाई इक्विटी इन्वेस्टमेण्ट् फण्ड् च रोयोल् टेक्नोलॉजी इत्यस्य भागधारकाः सन्ति ।

रोयोल् टेक्नोलॉजी एकदा लचीले प्रदर्शनस्य क्षेत्रे एकशृङ्गकम्पनी आसीत्, ततः परं २०२१ तमस्य वर्षस्य एप्रिलमासे न्यूनतमरूपेण कार्यं कर्तुं आरब्धा (उत्पादनरेखायाः उपकरणानि क दुर्बल शक्ति अवस्था)। उपर्युक्ताः पूर्व-रोयोल्-कर्मचारिणः चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन अवदन् यत् रोयोल्-प्रौद्योगिकी प्रायः २० मासान् यावत् कर्मचारिणां वेतनस्य बकाया अस्ति, तथा च कर्मचारिणां कृते वेतनस्य विकल्पानां च राशिः १० कोटि-युआन्-अधिका अस्ति २०२४ तमस्य वर्षस्य मार्चमासस्य २७ दिनाङ्के रोयोल्-कर्मचारि-ऋणदातारः संयुक्तरूपेण रोयोल्-कम्पनीनां कृते दिवालियापन-परिसमापन-आवेदनं शेन्झेन्-मध्यम-जनन्यायालये प्रदत्तवन्तः ।

वर्तमान समये, रोयोल कर्मचारी ऋणदाताः आशास्ति यत् दिवालियापनस्य परिसमापनात् दिवालियापनपुनर्गठनपर्यन्तं रोयोलप्रौद्योगिकीम् प्रवर्धयिष्यन्ति, तथा च दिवालियापनस्य पुनर्गठननिवेशकानां परिचयं यथाशीघ्रं रोयोलस्य अवशिष्टानां उत्पादनपङ्क्तयः पुनः सजीवं कर्तुं तथा च दिवालियापनानन्तरं रोयोलस्य परिवर्तनं विकासं च प्राप्तुं उत्पादनरेखानां तर्कसंगतरूपेण उपयोगं कर्तुं शक्नुवन्ति उपर्युक्तानां पूर्व-रोयोल्-कर्मचारिणां मते, लियू-जिहोङ्गः न्यायिक-प्रक्रियाभिः कम्पनीयाः समस्यानां समाधानं कर्तुं न अस्वीकृतवान्, येन कम्पनी दुर्गते परिस्थितौ पतिता, एतत् एकं महत्त्वपूर्णं कारणं भवितुम् अर्हति यत् प्रबन्धकाः तं रोयोल्-कर्मचारिभ्यः "हृतवन्तः" .

३० अगस्तदिनाङ्कः रोयोलस्य ऋणदातृणां दावानां घोषणायाः अन्तिमतिथिः अस्ति । तदनन्तरं रोयोल् १३ सेप्टेम्बर् दिनाङ्के प्रथमं ऋणदातृसमागमं करिष्यति। सामान्यबुद्ध्यानुसारं रोयोल् प्रौद्योगिक्याः बृहत्तमः भागधारकः इति नाम्ना लियू ज़िहोङ्ग इत्यस्य रोयोल् इत्यस्य प्रथमे ऋणदातृसमागमे उपस्थितिः आवश्यकी अस्ति, ऋणनिपटानयोजनायां मतदानस्य अधिकारः अपि तस्य अस्ति उपर्युक्ताः पूर्व-रोयोल्-कर्मचारिणः मन्यन्ते यत् लियू-जिहोङ्गः, यः सम्प्रति अमेरिका-देशे अस्ति, सः रोयोल्-महोदयस्य प्रथम-ऋणदातृ-समागमे अवश्यमेव भागं न गृह्णीयात्

गुआंगडोङ्ग प्रान्तीय दिवालियापनप्रशासकसङ्घस्य ऋणपुनर्गठनपुनर्गठनपूर्वव्यावसायिकसमितेः निदेशकः वकीलः डेङ्ग पेइकी चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् सर्वप्रथमं पुनर्गठनप्रकरणेषु पुनर्गठनयोजनायाः मसौदे भागधारकाणां अधिकारानां समायोजनं भवितुं शक्यते तथा हितानि। परन्तु लियू अमेरिकादेशे अस्ति इति कारणेन सः सभायां न उपस्थितः भविष्यति इति न भवति सः अन्तर्जालद्वारा भागं ग्रहीतुं वा वकिलस्य प्रतिनिधित्वं कर्तुं वा न्यस्तं कर्तुं शक्नोति। द्वितीयं, यदि लियू ज़िहोङ्गः प्रथमे ऋणदातृसमागमे न उपस्थितः भवति तर्हि पुनर्गठनप्रक्रियायाः प्रगतेः उपरि तस्य बहु प्रभावः न भविष्यति, प्रशासकः च योजनानुसारं प्रक्रियां अग्रे सारयिष्यति। परन्तु यदा भविष्ये पुनर्गठनयोजनायाः मसौदे मतदानं भविष्यति तदा निवेशकसमूहस्य प्रमुखसदस्यत्वेन लियू इत्यस्य पुनर्गठनयोजनायाः मसौदे पारितार्थं समूहस्य मतदानस्य उपरि निश्चितः प्रभावः भविष्यति