समाचारं

वन्के युलियाङ्गः एकं वक्तव्यं दत्तवान् यत् - वर्षत्रयस्य समायोजनस्य अनन्तरं आवासमूल्यानि तुल्यकालिकरूपेण उचितस्तरं प्रति पुनः पतितानि सन्ति।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"आपूर्तिपक्षे नूतनगृहाणां आपूर्तिः तुल्यकालिकरूपेण अपर्याप्तः अस्ति। अस्मिन् वर्षे नूतनानां आवासीयनिर्माणस्य क्षेत्रफलं वर्षे वर्षे २४% न्यूनीकृतम् अस्ति। एतस्याः प्रवृत्त्यानुसारं प्रायः ५० कोटिवर्गः भविष्यति इति अपेक्षा अस्ति मीटर् पूर्णवर्षस्य कृते, यदा अपि केषाञ्चन देशानाम् तुलने नगरीकरणं पूर्णतया परिपक्वम् अस्ति "वर्तमानस्य आपूर्तिस्तरः अपि न्यूनः अस्ति। आपूर्ति-माङ्ग-सुधारेन विपण्यस्य गर्तात् बहिः गत्वा पुनः ऊर्ध्वगतिम् प्राप्तुं परिस्थितयः प्राप्यन्ते।

३० अगस्तदिनाङ्के सायंकाले वन्के इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमपरिणामसमागमः कृतः यदा भविष्यस्य विपण्यप्रवृत्तेः विषये तस्य विचाराः पृष्टाः तदा वङ्के इत्यस्य निदेशकमण्डलस्य अध्यक्षः यु लिआङ्गः अवदत् यत् मध्यमतः दीर्घकालं यावत् यद्यपि सम्भाव्यं आवासमागधा व्यतीता अस्ति its historical peak, it is definitely खण्डः अद्यापि विशालः अस्ति। अल्पकालीनरूपेण, वर्षत्रयस्य समायोजनस्य अनन्तरं, नूतनगृहाणां व्यय-प्रभावशीलतायां सुधारः भवति, तथा च विविध-आवास-आवश्यकतानां नीति-समर्थनं निरन्तरं वर्धते, एते विपण्य-माङ्गस्य पुनर्प्राप्त्यर्थं ऊर्जां सञ्चयन्ति, क विकासस्य नूतनः चरणः .

२०२४ तमस्य वर्षस्य प्रथमार्धे वन्के इत्यनेन १४२.७८ अरब युआन् परिचालन-आयः प्राप्तः, विक्रयणार्थं पूर्णतया प्रतिबद्धः, १००% अधिकसङ्ग्रहदरेण, प्रायः १३० अरब युआन् विक्रयसङ्ग्रहः च द्वितीयत्रिमासे शुद्धसञ्चालननगदप्रवाहे प्रथमत्रिमासे तुलने महती सुधारः अभवत्, येन ४.२ अरब युआन् सकारात्मकनगदप्रवाहः प्राप्तः, वर्षे विदेशेषु सार्वजनिकऋणानि अपि न अभवन्

वन्के इत्यनेन उक्तं यत् वर्तमानगम्भीर-सञ्चालन-चुनौत्यस्य सामना कर्तुं नूतन-उद्योग-विकास-प्रतिरूपस्य अनुकूलतायै च वन्के वर्षस्य उत्तरार्धे "स्लिमिंग् एण्ड् फिटनेस" तथा च व्यय-कमीकरण-दक्षता-सुधार-उपायान् अधिकतया कार्यान्वयिष्यति |.

वन्के इत्यस्य प्रबन्धनं दबावं प्रेरणारूपेण परिणमयिष्यति, "पैकेजयोजनायाः" उपयोगं मार्गचित्ररूपेण करिष्यति, तथा च कठिनतानां निवारणाय सर्वं गमिष्यति, कम्पनीं यथाशीघ्रं चरणबद्धजोखिमान् दूरीकर्तुं, स्वस्थविकासस्य पटले पुनः आगन्तुं, विश्वासं पुनः प्राप्तुं च धक्कायति व्यावहारिकक्रियाभिः सह भागधारकाणां।

photo provided by vanke 2024 अन्तरिम परिणाम प्रचार सम्मेलन

वर्षे एकः एव घरेलुसार्वजनिकबन्धः अवशिष्टः आसीत्

सर्वाधिककार्याणां माध्यमेन वङ्के स्वस्य विद्यमानं ऋणं न्यूनीकरोति स्म, वर्षे विदेशेषु सार्वजनिकऋणं नासीत् ।

वर्षस्य प्रथमार्धे वन्के इत्यनेन कुलम् ५२.४ अर्ब आरएमबी ऋणं परिशोधितम् अस्ति बन्धकानि प्रायः १०.४ अरब आरएमबी इत्येव भवन्ति ।

यदा कम्पनीयाः नकदप्रवाहस्य वित्तपोषणस्य च स्थितिः पृष्टः तदा वान्के इत्यस्य कार्यकारी उपाध्यक्षः मुख्यवित्तीयपदाधिकारी च हान हुइहुआ इत्यनेन उक्तं यत् स्वस्य प्रयत्नानाम्, सर्वेषां वर्गानां समर्थनस्य, नीतिसमर्थनस्य च उपरि अवलम्ब्य वन्के स्थिरसञ्चालनं निर्वाहयितुम् विश्वसिति तथा च... "गारण्टीकृतं आवासवितरणम्" तथा “पुष्टं भुक्तिः” कार्यं पूर्णं कुर्वन्तु।

वर्षस्य प्रथमार्धे वन्के इत्यनेन सर्वदा "गारण्टीकृतं आवासवितरणम्" "गारण्टीकृतं भुक्तिः" च स्वकार्यस्य शीर्षस्थाने स्थापितं यत् न केवलं ७४,००० गृहाणां वितरणं सफलतया सम्पन्नवान्, अपितु आन्तरिकविदेशेषु १५.४ अरब युआन् अपि प्रत्यागतवान् यथानिर्धारितं बन्धनम्। यद्यपि अस्मिन् स्तरे वयम् अद्यापि परिचालनचुनौत्यस्य सामनां कुर्मः तथापि वङ्के आव्हानानि अतितर्तुं विविधऋणानां भुक्तिं च सम्पन्नं कर्तुं सर्वं गमिष्यति तथा च परियोजनानि समये उच्चगुणवत्तायुक्तानि च वितरितुं शक्यन्ते इति सुनिश्चितं करिष्यति।

वर्षस्य उत्तरार्धे वित्तपोषणस्य स्थितिः ऋणस्य परिशोधनव्यवस्था च इति विषये वन्के इत्यनेन उक्तं यत् वर्षस्य उत्तरार्धे प्रायः एकलक्षं आवासस्थानानि वितरितव्यानि सन्ति, वितरणस्य परिमाणं च वर्षे वर्षे ४०% न्यूनीकृतम् अस्ति .

वन्के स्वस्य स्थापितानां परिचालनलक्ष्याणां लंगरं करिष्यति, विक्रयस्य पुनर्भुगतानस्य च स्थिरतां निरन्तरं निर्वाहयिष्यति, बृहत्-परिमाणेन लेनदेनं इक्विटी-निष्कासनं च त्वरयिष्यति, स्वस्य सामर्थ्यस्य अन्तः जीवनस्य सिद्धान्तानुसारं राजस्वस्य व्ययस्य च गतिं सन्तुलितं करिष्यति, अधिकं च सृजति वर्षस्य उत्तरार्धे सम्पत्तिवितरणकार्यं पूर्णतया सम्पन्नं कुर्वन् स्वतन्त्रता उपलब्धः नकदप्रवाहः।

तस्मिन् एव काले विभिन्नानां ऋण-भुक्ति-व्यवस्थानां दृष्ट्या, परिचालनात् नकद-प्रवाहस्य निर्माणस्य अतिरिक्तं, वङ्के-बैङ्कानां विद्यमान-वित्त-परिमाणं स्थिरीकर्तुं सर्वोत्तमप्रयत्नः करिष्यति तथा च वित्तपोषण-प्रतिमानानाम् सक्रियरूपेण परिवर्तनं करिष्यति | ऋणानां सुरक्षितं भुक्तिं सुनिश्चित्य विकासस्य अवसरान् प्रदातुं सिण्डिकेट् ऋणं परिचालनसंपत्तिऋणं च इत्यादीन् अवसरान् अन्वेष्टुम्।

जुलैमासस्य अन्ते वङ्के इत्यनेन सम्पन्नस्य नूतनवित्तपोषणस्य पुनर्वित्तपोषणस्य च कुलराशिः ६७ अरब युआन् अतिक्रान्तवती । आपूर्तिश्रृङ्खलावित्तपोषणस्य परिवर्तनं गृहीत्वा, कम्पनीयाः समेकितविवरणेषु व्याजधारकदेयानां कुलराशिः प्लस् आपूर्तिशृङ्खलावित्तपोषणं च वर्षस्य आरम्भस्य तुलने प्रायः १७.२ अरब युआन् न्यूनीकृतम्

"पैकेज प्लान" केवलं "हरणम्" न भवति ।

वन्के इत्यनेन प्रदर्शनसभायां वर्तमानपदे स्वस्य समग्रकार्यविचाराः प्रदर्शिताः वर्षस्य प्रथमार्धे निर्मितं कार्यान्विता च "पैकेजयोजना" सम्भाव्यजोखिमानां व्यापकरूपेण समाधानार्थं तथा उद्योगस्य संक्रमणस्य सक्रियरूपेण अनुकूलतां प्राप्तुं वाङ्के समूहस्य पञ्चवर्षीययोजना अस्ति एकं नूतनं विकासप्रतिरूपम्।

अस्मिन् योजनायां विशेषतया अन्तर्भवति: समग्रं ऋणपरिमाणं न्यूनीकर्तुं व्यापक आवासीयविकासस्य, सम्पत्तिसेवानां तथा किरायागृहस्य च त्रयाणां मूलव्यापाराणां स्पष्टीकरणम्;

वन्के इत्यनेन एतदपि बोधितं यत् "पैकेजयोजना" केवलं "घटावना" नास्ति, अपितु विकासयोजना अपि अन्तर्भवति, यत्र सन्ति: विकासव्यापारस्य प्रतिस्पर्धां वर्धयितुं व्यापकस्य आवासीय-उत्पाद-मॉड्यूलस्य अनुसन्धानं विकासं च नवीनतां च सक्रियरूपेण प्रवर्धयितुं निवेशस्य साक्षात्कारः दीर्घकालीनकिराया अपार्टमेण्ट्, सम्पत्तिप्रबन्धनम् अन्ये च परिचालनसेवाव्यापाराः सम्पत्तिप्रबन्धनपरिमाणे गुणवत्तावृद्धिं अनुभवन्ति तथा च प्रतिस्पर्धायाः दृष्ट्या उद्योगस्य अग्रणीः सन्ति।

विश्वासः अस्ति यत् "पैकेजयोजनायाः" उन्नत्या सह तथा च विगतवर्षद्वये आवधिककठिनताः वन्के इत्यनेन अतिक्रान्तस्य अनन्तरं समूहस्य व्यवसायः अधिकं केन्द्रितः भविष्यति, तस्य निवेशः अधिकं केन्द्रितः भविष्यति, तस्य क्षमता अधिका केन्द्रितः भविष्यति, तथा च उच्चगुणवत्तायुक्तविकासस्य पटले प्रविशति।

"वर्षत्रयस्य समायोजनस्य अनन्तरं गृहमूल्यानि तुल्यकालिकरूपेण उचितस्थाने पुनः पतितानि। उत्पादस्य सेवायाश्च क्षमतासु सुधारः अभवत्, नूतनगृहानां व्यय-प्रभावशीलता अपि सुधरति।यथा, अस्मिन् वर्षे प्रथमार्धे हेफेइनगरे अस्माभिः आरब्धा पुशी यिन्कुई परियोजना स्थानीयविक्रयक्षेत्रे विक्रयमूल्ये च शीर्षस्थाने आसीत् । एकतः परियोजनायाः उत्तमाः उत्पादाः सन्ति, अपरतः मूल्यं अपि प्रतिस्पर्धात्मकम् अस्ति । सामान्यविपण्यमन्दतायाः मध्यं षट् अपि उद्घाटनानि विक्रीताः । "यु लिआङ्गः अवदत्।"

वन्के इत्यनेन उक्तं यत्, सामान्यतया, यदा नूतनगृहविपण्यस्य परिमाणं संकुचितं जातम्, तदा परियोजनानां संचालनस्य कठिनता वर्धिता, व्यापाराय उत्तीर्णचिह्नं च महतीं वर्धितम्। परन्तु यथा आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन उक्तं, मम देशस्य नगरीकरण-विकास-प्रक्रियायाः, उत्तम-गृहेषु जनानां नूतनानां अपेक्षाणां च आधारेण, अचल-सम्पत्-विपण्ये अद्यापि महती क्षमता, स्थानं च अस्ति |.

तदतिरिक्तं वाङ्के इत्यस्य कार्यकारी उपाध्यक्षः मुख्यसञ्चालनपदाधिकारी च लियू जिओ इत्यनेन दर्शितं यत् जुलैमासस्य अन्ते यावत् कुलम् २० अरब युआन् बृहत्परिमाणस्य लेनदेनस्य हस्ताक्षरं कृतम् अस्ति, यत्र कार्यालयाः, व्यवसायाः, होटल्स्, अपार्टमेण्ट् च, ये "पैकेज प्लान" लक्ष्ये २०२४ सम्पत्तिव्यवहारं सम्पन्नं कर्तुं शक्नुवन्ति ।

आरआईईटी इत्यस्य दृष्ट्या एससीपीजी इत्यनेन वाणिज्यिकमूलसंरचना आरईआईटीषु ३.२६ अरब युआन् निर्गमनं सम्पन्नम्, रसदस्य गोदामस्य च आरईआईटी चीनप्रतिभूति नियामकआयोगेन स्वीकृताः, तथा च किफायती किराये आवास आरईआईटी अनुमोदनार्थं स्थानीयविकाससुधारआयोगेषु प्रस्तुताः सन्ति। वन्के इत्यनेन प्री-आरईआईटी-निधिद्वयं अपि स्थापितं, यस्य कुलम् १२.२ अर्ब-युआन् अस्ति ।

वन्के इत्यनेन उक्तं यत् आगामिषु चतुर्षु मासेषु वङ्के इत्यस्य बृहत्-स्तरीयं व्यवहारकार्यं स्थापितमार्गानुसारं अग्रे गमिष्यति, सम्प्रति वार्ता-प्रक्रियायां १९ परियोजनाः सन्ति वन्के इत्यस्य अनन्तरं सम्पत्तिव्यापारकार्यस्य केन्द्रबिन्दुः सम्पत्तिप्रबन्धनस्य गुणवत्तां सुधारयितुम् अस्ति एतेन न केवलं उच्चगुणवत्तायुक्तानां सम्पत्तिव्यवहारस्य समर्थनं कर्तुं शक्यते, अपितु यथा यथा बाह्यवित्तपोषणवातावरणं उत्तमं भवति तथा तथा उत्तमाः परिचालनसम्पत्त्याः वङ्केवित्तपोषणस्य परिवर्तनस्य समर्थनं अपि कर्तुं शक्नुवन्ति प्रतिकृति।