समाचारं

"इण्टरनेट्" इत्यस्य पृष्ठभूमितः प्राथमिक-माध्यमिक-विद्यालयेषु वैचारिक-राजनैतिक-शिक्षायाः निर्माणम् ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□गुओ शेङ्ग (चाङ्गशा बालमहल) २.
अन्तर्जालप्रौद्योगिक्या जनानां जीवनं परिवर्तितं, "अन्तर्जाल +" विभिन्नक्षेत्रेषु एकीकृत्य, सर्वेषां वर्गानां विकासं च प्रवर्धितम् । अधुना देशे सर्वत्र परिसरेषु क्रमेण अन्तर्जालः लोकप्रियः भवति, ग्राम्यविद्यालयाः, नगरीयविद्यालयाः च अन्तर्जालसङ्गणकेन सह सम्बद्धाः सन्ति । प्राथमिक-माध्यमिक-विद्यालयानाम् अध्यापनस्य मध्ये वैचारिक-राजनैतिक-शिक्षा-पाठ्यक्रमाः, जनानां जीवनं प्रभावितं कुर्वन्तः पाठ्यक्रमाः इति रूपेण, सम्पूर्ण-विद्यालय-शिक्षायाः माध्यमेन प्रचलन्ति शिक्षायां नैतिक-बौद्धिक-शारीरिक-शृङ्खला-श्रमस्य कार्यान्वयनम् नैतिक-शिक्षा-कार्यात् अविभाज्यम् अस्ति प्राथमिकमाध्यमिकविद्यालयेषु शिक्षकाः समयस्य स्थानस्य च सीमां भङ्गयितुं, वैचारिकराजनैतिकशिक्षायाः अभिनवमार्गान् अन्वेष्टुं, नैतिकशिक्षाकार्यं च उत्तमरीत्या कर्तुं "अन्तर्जाल +" इत्यस्य यथोचितं उपयोगं कुर्वन्तु।
1. “अन्तर्जाल +” इत्यस्य पृष्ठभूमितः प्राथमिक-माध्यमिक-विद्यालयेषु वैचारिक-राजनैतिक-शिक्षा-निर्माणस्य महत्त्वम् ।
शैक्षिक संसाधनं साधनं च समृद्धं कुर्वन्तु।अन्तर्जालद्वारा प्राथमिकमाध्यमिकविद्यालयेषु वैचारिकराजनैतिकशिक्षासंसाधनानाम्, पद्धतीनां च विविधता समृद्धा अभवत् । अन्तर्जालमाध्यमेन छात्राः बहूनां वैचारिकराजनैतिकशिक्षासंसाधनानाम् अभिगमनं कर्तुं शक्नुवन्ति, येन शैक्षिकसामग्री अधिका सजीवः, सजीवः, ठोसः च भवति । तस्मिन् एव काले शिक्षकाः छात्राणां रुचिं शिक्षणस्य उत्साहं च उत्तेजितुं लचीलानि विविधानि च शिक्षणक्रियाकलापाः कर्तुं अन्तर्जाल-उपकरणानाम् अपि उपयोगं कर्तुं शक्नुवन्ति, यथा ऑनलाइन-वर्गाः, सूक्ष्म-वर्गाः, moocs च
शैक्षिकक्षितिजं, अन्तरिक्षं च विस्तृतं कुर्वन्तु।"अन्तर्जाल +" इत्यस्य पृष्ठभूमितः प्राथमिकमाध्यमिकविद्यालयेषु वैचारिकराजनैतिकशिक्षा केवलं पारम्परिककक्षाशिक्षणपर्यन्तं सीमितं नास्ति । अन्तर्जालमाध्यमेन छात्राः कदापि कुत्रापि वैचारिकं राजनैतिकं च ज्ञानं ज्ञातुं शक्नुवन्ति, ऑनलाइनचर्चासु आदानप्रदानेषु च भागं ग्रहीतुं शक्नुवन्ति, भिन्नप्रदेशानां सांस्कृतिकपृष्ठभूमिकानां च जनानां सह वैचारिकसङ्घर्षं एकीकरणं च कर्तुं शक्नुवन्ति इयं पार-समय-अन्तरिक्ष-शिक्षण-पद्धतिः छात्राणां शैक्षिक-क्षितिजं विस्तृतं कर्तुं प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां पार-सांस्कृतिक-सञ्चार-कौशलस्य संवर्धनं कर्तुं च सहायकं भवति
शैक्षिक अन्तरक्रियाशीलतां सहभागिता च वर्धयन्तु. अन्तर्जालः प्राथमिकमाध्यमिकविद्यालयेषु वैचारिकराजनैतिकशिक्षायाः कृते एकं शक्तिशालीं अन्तरक्रियाशीलं मञ्चं प्रदाति अध्यापकाः न केवलं अन्तर्जालमञ्चद्वारा छात्रैः सह वास्तविकसमये संवादं कर्तुं शक्नुवन्ति तथा च छात्राणां संशयानां प्रश्नानां च समये उत्तरं दातुं शक्नुवन्ति, छात्राः संवादं कर्तुं चर्चां च कर्तुं शक्नुवन्ति तथा च अन्तर्जालमञ्चस्य माध्यमेन शिक्षकैः सहपाठिभिः सह साझां कुर्वन्तु, यत् प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां सहभागितायाः, स्वामित्वस्य च भावः वर्धयितुं शक्यते।
2. “अन्तर्जाल +” इत्यस्य पृष्ठभूमितः प्राथमिक-माध्यमिक-विद्यालयेषु वैचारिक-राजनैतिक-शिक्षायाः निर्माणार्थं उपायाः ।
पारम्परिकवैचारिकराजनैतिकशिक्षाप्रतिरूपे नवीनतां कुर्वन्तु।"अन्तर्जाल +" इत्यनेन प्राथमिक-माध्यमिक-विद्यालयेषु वैचारिक-राजनैतिक-शिक्षायाः प्रगतिः, विकासः च अधिकं प्रवर्धितः । अध्यापकाः प्राथमिकमाध्यमिकविद्यालयेषु वैचारिकराजनैतिकशिक्षायां विद्यमानसमस्यानां गहनतया अन्वेषणं कुर्वन्तु तथा च पारम्परिकवैचारिकराजनैतिकशिक्षाप्रतिमानानाम् नवीनतां कुर्वन्तु। शिक्षकाः एकं ऑनलाइन-सञ्चार-मञ्चं निर्मातुम् अर्हन्ति, यत्र छात्राः शिक्षक-शिक्षणस्य विद्यालय-प्रबन्धनस्य च विषये स्वविचारं मतं च प्रकटयितुं शक्नुवन्ति, अध्यापकाः अपि मनोवैज्ञानिक-परामर्श-जालस्थलं निर्मातव्याः तथा च छात्राणां मनोविज्ञानस्य विषये शिक्षकस्य अवगमनस्य आधारेण प्रासंगिक-मनोवैज्ञानिक-व्याख्यानानि नियमितरूपेण प्रकाशयितुं शक्नुवन्ति; छात्रस्य दृष्ट्या छात्राणां चिन्तनस्य दृष्टिकोणस्य च मार्गदर्शनं कुर्वन्ति, प्राथमिक-मध्यविद्यालयस्य छात्राणां विकासे सम्मुखीभूतानां समस्यानां समस्यानां च समाधानं कर्तुं सहायतां कुर्वन्ति, तथा च छात्राणां शारीरिक-मानसिकतया स्वस्थतया वर्धयितुं साहाय्यं कुर्वन्ति। तदतिरिक्तं छात्राणां मनोवैज्ञानिकगतिशीलतां चिन्तनदृष्टिकोणं च अवगन्तुं छात्राणां वयसः अनुकूलाः प्रश्नावलीः अपि शिक्षकाः निर्मातुं शक्नुवन्ति, येन छात्राणां चिन्तनदृष्टिकोणानां आधारेण लक्षितशिक्षणसामग्रीनिर्माणं भवति। तत्सह, शिक्षकैः परस्परं संवादः अपि करणीयः, प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां वैचारिक-राजनैतिक-शिक्षायाः अनुकूलानि शिक्षण-प्रतिमानाः संयुक्तरूपेण अन्वेष्टव्याः, सूत्रयितुं च, प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां मार्गदर्शनं च करणीयम् यत् ते सम्यक् चिन्तन-दृष्टिकोणं स्थापयितुं शक्नुवन्ति |.
नेटवर्कप्रोप्स् इत्यस्य साहाय्येन शिक्षणं अधिकं रङ्गिणं कुर्वन्तु. "इण्टरनेट +" इत्यस्य पृष्ठभूमितः प्राथमिकविद्यालयस्य वैचारिकराजनैतिकशिक्षायां बहवः शिक्षकाः निर्मिताः कक्षाः अद्यापि "कृष्णश्वेतयोः" प्रति पक्षपातपूर्णाः सन्ति should नेटवर्कप्रोप्स् इत्यस्य वैज्ञानिकसाहाय्येन "इण्टरनेट् +" यथार्थतया शिक्षणसाधनं भवितुम् अर्हति, कक्षायां चमकं योजयति, येन प्राथमिकमाध्यमिकविद्यालयस्य छात्राः रङ्गिणः कक्षासु रङ्गिणः शिक्षणस्य आनन्दं लब्धुं शक्नुवन्ति। पूर्वं शिक्षकाणां शिक्षणस्य आयोजनस्य पद्धतयः अधिकतया नीरसाः कथनानि, कृष्णफलके लेखनं च आसन् वास्तविकशिक्षणसंशोधनद्वारा प्राथमिकविद्यालयस्य छात्राः रोमाञ्चकारी, रोमाञ्चकारी, रोचकाः कारकाः प्राधान्यं ददति इति ज्ञातुं शक्यते, अन्तर्जालस्य च एतानि सकारात्मकानि विशेषतानि एव सन्ति अतः शिक्षकाः बहुमाध्यमप्रौद्योगिकी, सूक्ष्मव्याख्यानवीडियो इत्यादीनां ऑनलाइनप्रोप्स् इत्यस्य उपयोगं कृत्वा शिक्षणसामग्री समृद्धिं कर्तुं छात्राणां शिक्षणस्य ध्यानं च सुधारयितुम् अर्हन्ति। प्राथमिक-माध्यमिक-विद्यालयेषु वैचारिक-राजनैतिक-शिक्षायां बहुमाध्यम-पाठ्यक्रम-सामग्रीणां स्थिर-गतिशील-सह-अस्तित्वस्य लक्षणं भवति छात्राणां उत्साहः। तदतिरिक्तं बहुमाध्यमपाठ्यक्रमसामग्रीषु अपि बहवः रोचकतत्त्वानि सन्ति, तथा च एतादृशानां रोचकतत्त्वानां उपयोगेन प्रभावीरूपेण कक्षायाः उत्तमं वातावरणं अपि निर्मातुं शक्यते ।
व्यावहारिकक्रियारूपेण अध्यापनं प्रति ध्यानं दत्तव्यम्।वैचारिकराजनैतिकशिक्षा न केवलं कक्षायां तिष्ठति, अपितु नैतिकशिक्षावर्गान् क्रीडाङ्गणं प्रति विद्यालयात् बहिः च "चलितुं" शक्नोति। द्विगुणनिवृत्तिनीतिं कार्यान्वितं कृत्वा बहवः विद्यालयाः विद्यालयात् परं सेवासमये क्रियाकलापक्लबं स्थापितवन्तः । एतेषु समृद्धेषु विविधेषु च संघेषु अवलम्ब्य वयं विविधानि नैतिकशिक्षा-अभ्यास-क्रियाकलापाः निर्वहन्ति, प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां गुणवत्तां सुधारयितुम्, वैचारिक-राजनैतिक-शिक्षायाः मूलभूत-लक्ष्याणि च प्राप्तुं सांस्कृतिक-शिक्षां वैचारिक-राजनैतिक-शिक्षायां च एकीकृत्य स्थापयामः |. शिक्षणं अधिकं रोचकं अन्तरक्रियाशीलं च कर्तुं शिक्षकैः अन्तर्जालस्य उच्चगुणवत्तायुक्तानि नैतिकशिक्षाशिक्षणसंसाधनाः, यथा सूक्ष्मव्याख्यानानि, वीडियोप्रकरणाः, ई-पुस्तकानि इत्यादीनि सक्रियरूपेण एकत्रितव्यानि, एकीकृत्य च करणीयम्। तथा च प्रासंगिकविषयवर्गसभाः वर्तमानसामाजिकउष्णवार्तानां आधारेण परिकल्पिताः भवेयुः, वीडियोप्रस्तुतिभिः, समूहचर्चाभिः अन्यरूपेण च छात्रान् सामाजिकघटनासु ध्यानं दातुं, नैतिकविषयेषु चिन्तयितुं, सामाजिकदायित्वस्य नागरिकतायाः च भावनां संवर्धयितुं मार्गदर्शनं कर्तव्यम् . तदतिरिक्तं पारम्परिककक्षाणां स्थानसीमानां भङ्गं कृत्वा आन्तरिकपाठ्यक्रमानाम् बाह्यसंसाधनानाम् च संयोजनं अनुकूलितुं आवश्यकम् अस्ति। दूरशिक्षणस्य, ऑनलाइनशिक्षामञ्चानां अन्येषां च साधनानां परिचयस्य माध्यमेन छात्राः अधिकविविधशिक्षणसामग्रीणां शिक्षणपद्धतीनां च सम्पर्कं प्राप्नुवन्ति। तत्सह, शिक्षकाः अन्यक्षेत्रेभ्यः शिक्षकैः वा विशेषज्ञैः सह सहकार्यं कृत्वा उच्चगुणवत्तायुक्तानां शैक्षिकसंसाधनानाम् साझेदारीम् पूरकं च प्राप्तुं पारक्षेत्रीय-पार-अनुशासनात्मक-वैचारिक-राजनैतिक-पाठ्यक्रमानाम् संयुक्तरूपेण विकासं कर्तुं शक्नुवन्ति
शिक्षकाणां व्यापकक्षमतानां गुणानाञ्च उन्नयनं कुर्वन्तु।प्रथमं ज्ञानसञ्चयं वर्धयन्तु. यदा शिक्षकाः प्राथमिक-माध्यमिकविद्यालयेषु वैचारिकराजनैतिकशिक्षणक्रियाकलापं कुर्वन्ति तदा ते स्वयमेव अग्रणीस्थाने स्थापयितव्याः, छात्रान् कक्षायाः मुख्यशरीररूपेण मन्यन्ते, वैचारिकराजनैतिकशिक्षायां सक्रियरूपेण भागं ग्रहीतुं छात्रान् वैज्ञानिकतया यथोचिततया च मार्गदर्शनं कुर्वन्तु, ध्यानं दातव्यम् छात्राः यस्याः सूचनायाः चिन्तां कुर्वन्ति, छात्राः किं चिन्तयन्ति इति चिन्तयन्तु, छात्राणां आवश्यकतानां समीपे च भवन्ति। एवं प्रकारेण यदा केषाञ्चन विशेषछात्राणां सम्मुखीभवति ये विभिन्नविषयेषु शिक्षकैः सहजतया उपेक्षिताः भवन्ति तदा वयं छात्राणां वर्धमानसमस्याः शीघ्रमेव आविष्कर्तुं शक्नुमः, छात्रैः तेषां मातापितृभिः सह समये संवादं कर्तुं शक्नुमः, छात्रान् मनोवैज्ञानिकसमस्याभ्यः मुक्तुं च शक्नुमः।द्वितीयं, नवीनशिक्षणपद्धतयः. शिक्षणपद्धतयः प्रज्ञापूर्णा कला अस्ति, शिक्षकाणां छात्राणां च मध्ये अन्तरक्रियाः कक्षायां उत्पन्नाः परिणामाः च बहुमूल्याः लाभाः सन्ति विशेषतः वैचारिकराजनैतिकशिक्षापाठ्यक्रमेषु छात्राणां अधिका सहभागिता आवश्यकी भवति । शिक्षकाः स्वस्य दैनन्दिनकार्य्ये निरन्तरं स्वस्य शिक्षणस्तरस्य सुधारं कुर्वन्तु तथा च अन्तर्जालमाध्यमेन देशे सर्वत्र उत्कृष्टशिक्षकाणां उन्नतानुभवात् शिक्षितुं शक्नुवन्ति विद्यालयेषु शिक्षकाणां कृते नियमितं व्यवस्थितं च प्रशिक्षणं करणीयम्, एते प्रशिक्षणाः केवलं शिक्षणप्रविधिविधिषु एव सीमिताः न भवेयुः; परन्तु शिक्षासंकल्पनाः, सूचनासाक्षरता, मीडिया-उपयोगः अन्ये च पक्षाः समाविष्टाः भवेयुः, येन ते ऑनलाइन-नैतिक-शिक्षा-शिक्षण-संसाधनानाम् कुशलतापूर्वकं उपयोगं कर्तुं, कक्षा-शिक्षणस्य सामाजिक-अभ्यासेन सह संयोजनं कर्तुं, वैचारिक-राजनैतिक-शिक्षां च अधिकं सजीवं प्रभावी च कर्तुं समर्थाः भवेयुः |. तत्सह उत्तमविद्यालयेषु अवलोकनार्थं शिक्षणार्थं च शिक्षकाः संगठिताः भवेयुः, स्थलगतनिरीक्षणानाम् आदानप्रदानस्य च माध्यमेन ते स्वसमवयस्कानाम् उत्तमप्रथानां नवीनपरिमाणानां च विषये ज्ञातुं शक्नुवन्ति, येन तेषां क्षितिजं विस्तृतं भवति, तेषां व्यापकव्यावसायिकं च सुधारः भवति गुणवत्ता।तृतीयम्, संचारकौशलस्य निपुणता. वैचारिक-राजनैतिक-शिक्षायां शिक्षकानां भूमिका अतीव महत्त्वपूर्णा अस्ति, नैतिक-शिक्षायाः परिचालन-कौशलेषु पूर्णतया निपुणतां प्राप्तुं, शैक्षिक-सहकार्यं निर्मातुं छात्रैः अभिभावकैः च सह संवादं कर्तुं अन्तर्जालस्य पूर्ण-उपयोगः करणीयः |. "इण्टरनेट +" इत्यस्य सन्दर्भे शिक्षकानां वचनं कर्म च सर्वदा जनानां चिन्ता भवति अतः कक्षायां वा जीवने वा शिक्षकैः छात्रैः अभिभावकैः सह सकारात्मकप्रतिबिम्बेन सह सम्यक् संवादः करणीयः।
सारांशतः प्राथमिक-माध्यमिकविद्यालयेषु छात्राः बाह्यवातावरणेन सहजतया प्रभाविताः भवन्ति, वैचारिक-मनोवैज्ञानिक-भावनात्मक-उतार-चढावः च भवन्ति । अतः प्राथमिक-माध्यमिक-विद्यालयेषु वैचारिक-राजनैतिक-शिक्षकैः "इण्टरनेट् +"-प्रौद्योगिक्याः सकारात्मक-कारकाणां वैज्ञानिक-उपयोगः करणीयः, तथा च वैज्ञानिक-मार्गदर्शनस्य, उचित-शिक्षण-व्यवस्थायाः च माध्यमेन, छात्राणां स्वस्थ-नैतिक-चरित्रस्य विकासं, कुशल-वैचारिक-निर्माणं च प्राप्तव्यम् तथा राजनैतिककक्षा।
प्रतिवेदन/प्रतिक्रिया