समाचारं

चीनपूर्वीयविमानसेवा १२३ विमानसेवाः रद्दीकृत्य शङ्घाईविमानसेवायां ४.५ अर्बं निवेशं कृतवती

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | xue bingbing इति

३० अगस्तदिनाङ्के सायं चाइना ईस्टर्न् एयरलाइन्स् (६००११५.sh) इत्यनेन क्रमशः द्वौ महत्त्वपूर्णौ घोषणौ जारीकृतौ । एकं "पूर्णस्वामित्वयुक्तस्य सहायककम्पन्योः १२३ एयरलाइन्स् कम्पनी लिमिटेड् इत्यस्य विलयस्य घोषणा" अपरं च "पूर्णस्वामित्वयुक्तस्य सहायककम्पन्योः शङ्घाई एयरलाइन्स् कम्पनी लिमिटेड् इत्यस्य पूंजीवृद्धेः घोषणा" इति घोषणायाः अनुसारं चीनपूर्वीयविमानसेवा १२३ विमानसेवाः रद्दं कृत्वा परिसमापनं करिष्यति, एकीकृतसञ्चालनार्थं कम्पनीयाः बृहत्बेडेषु एकीकृत्य, शङ्घाईविमानसेवायाः कृते ४.५ अरब युआन् पूंजी वर्धयिष्यति, येन तस्याः सम्पत्ति-देयता-अनुपातः न्यूनीकर्तुं शक्यते

त्रयोः प्रमुखेषु राज्यस्वामित्वयुक्तेषु विमाननकेन्द्रीयउद्यमेषु अन्यतमः इति नाम्ना चीनपूर्वीयविमानसेवायाः बहवः सदस्यविमानसेवाः सन्ति । तेषु शङ्घाई-विमानसेवा, चीन-युनाइटेड्-विमानसेवा, १२३ विमानसेवा च चीन-पूर्व-विमानसेवा-अन्तर्गतं पूर्णस्वामित्वयुक्ताः कम्पनयः सन्ति, चीन-पूर्वीय-वायुसेवा-जिआङ्गसु-, चीन-पूर्व-विमानसेवा-वुहान्, चाइना-पूर्व-विमानसेवा-युन्नान् च अस्य सहायक-धारक-कम्पनयः सन्ति शङ्घाई-बीजिंग-योः मूलकेन्द्रयोः तथा शीआन्-कुन्मिङ्ग्-योः क्षेत्रीयकेन्द्रयोः केन्द्रीकृत्य अस्मिन् वर्षे प्रथमार्धपर्यन्तं चीनपूर्वीयविमानसेवा कुलम् ७९२ यात्रीविमानानाम् संचालनं करोति यस्य औसतवयः प्रायः ९ वर्षाणि भवति

भग्नं १२३ विमानसेवा चीनपूर्वीयविमानसेवाव्यवस्थायाः अन्तः एकः घरेलुनागरिकविमानसञ्चालकः अस्ति, वर्षस्य प्रथमार्धपर्यन्तं २४ क्षेत्रीययात्रीविमानाः एआरजे२१ संचालयति चीन ईस्टर्न् एयरलाइन्स् इत्यनेन उक्तं यत् विलयस्य समाप्तेः अनन्तरं विलयपक्षरूपेण कम्पनी १२३ एयरलाइन्स् इत्यस्य सर्वाणि सम्पत्तिः, व्यापारः, दावाः, ऋणानि च उत्तराधिकाररूपेण प्राप्स्यति, कार्यं च निरन्तरं करिष्यति।

शङ्घाई विमानसेवा चाइना ईस्टर्न् एयरलाइन्स् इत्यस्य बृहत्तमा सहायकविमानसेवा अस्ति । चीन ईस्टर्न् एयरलाइन्स् इत्यनेन उक्तं यत् सः मुद्रारूपेण शङ्घाई एयरलाइन्स् इत्यस्मिन् स्वस्य पूंजीनिवेशं ४.५ अरब युआन् इत्येव वर्धयितुं योजनां करोति।

“अर्धमार्गेण समाप्ताः” ये घरेलुनागरिकविमानसञ्चालकाः ।

आधिकारिकसूचनानुसारं 123 विमानसेवानां पूर्ववर्ती पूर्वीव्यापारविमाननकम्पनी लिमिटेडः आसीत् यस्य स्थापना सितम्बर 2008 तमे वर्षे अभवत् विमानं व्यावसायिकरूपेण विपण्य-उन्मुखरूपेण संचालितं भवति ।

स्थापनायाः आरम्भे १२३ विमानसेवा मुख्यतया घरेलुनागरिकविमानानि एआरजे२१, सी९१९ इत्यादीनां विमानप्रकारानाम् संचालनं करिष्यति इति घोषितवती c919 इति कृत्वा विश्वस्य प्रथमः c919 उपयोक्ता अभवत् । परन्तु पश्चात् चीनपूर्वीयविमानसेवा १२३ विमानसेवाभ्यः न मुक्तवती तस्य स्थाने स्वदेशीयनिर्मितस्य बृहत्विमानस्य प्रथमं वाणिज्यिकविमानयानं स्वीकृत्य प्रक्षेपणं च कृतवती ।

c919 इत्यस्य संचालनस्य अवसरं त्यक्त्वा १२३ विमानसेवा पूर्णतया क्षेत्रीययात्रीविमानसञ्चालकः अभवत् । आधिकारिकपरिचयस्य अनुसारं १२३ विमानसेवाः पुडोङ्गविमानस्थानकस्य मुख्यसञ्चालनमूलरूपेण उपयोगं करोति, आधारस्य परितः प्रचुरयातायातयुक्तानि तृतीयचतुर्थस्तरीयनगराणि उद्घाट्य "फीडरजालम्" निर्माति, उच्चप्रदानार्थं च चीनपूर्वीयविमानसेवामार्गजालं एकीकृत्य -घनत्व परिवहन सेवाएँ।

जिमियन न्यूज इत्यनेन ज्ञातं यत् अस्मिन् ग्रीष्मकालस्य सत्रे १२३ विमानसेवाः कुलम् १५ मार्गान् संचालयन्ति, येषु मुख्यतया शङ्घाई पुडोङ्ग-जिएयांग् चाओशान् गोलयात्रा, शङ्घाई पुडोङ्ग-गुइलिन् गोलयात्रा, नान्चाङ्ग-झेङ्गझौ गोलयात्रा, हेफेई-यांताई गोलयात्रा इत्यादयः सन्ति .

विमानस्य आदर्शरचनायाः अतिरिक्तं अन्यः लज्जाजनकः विषयः अस्ति यत् यदा १२३ विमानसेवाः कार्यान्विताः अभवन् तदा आरभ्य चीनपूर्वीयविमानसेवायाः mu कोडस्य उपयोगं कुर्वती अस्ति 123 एयरलाइन्स् इत्यस्य महाप्रबन्धकः झाई झीगाङ्गः पूर्वं जिमियन न्यूज इत्यस्य साक्षात्कारे व्याख्यातवान् यत् एतत् तथ्यं यत् 123 एयरलाइन्स् चाइना ईस्टर्न् एयरलाइन्स् इत्यस्य नवस्थापिता सहायककम्पनी आसीत्, तदतिरिक्तं केवलं अल्पकालं यावत् स्थापिता आसीत् , शाङ्घाई-होङ्गकियाओ-शाङ्घाई-पुडोङ्ग-विमानस्थानकयोः संसाधनानाम् अभावः आसीत् ।

"कम्पनीयाः विस्तारेण, तथा च उद्योग-इकायानां विविध-सञ्चालन-इकायानां च समर्थनेन, १२३ विमानसेवाः एकवारं स्वतन्त्रतया स्वस्य उड्डयनस्य संचालनार्थं यथाशीघ्रं स्वस्य द्वि-अक्षर-सङ्केतस्य, त्रि-अक्षर-सङ्केतस्य च उपयोगं करिष्यति उक्तवान्‌। परन्तु यावत् रद्दीकरणं परिसमापनं च न घोषितं तावत् १२३ विमानसेवानां स्वकीयः स्वतन्त्रः कोडः नासीत् ।

न केवलं, स्थापनातः आरभ्य १२३ विमानसेवानां हानिः निरन्तरं भवति, दिवालियापनं च पतिता । वर्षेषु चीनपूर्वीयविमानसेवानां वित्तीयप्रतिवेदनानां जिमियान् न्यूजस्य समीक्षायाः अनुसारं २०२० तः २०२३ पर्यन्तं चतुर्वर्षेषु १२३ विमानसेवानां शुद्धहानिः ५८ मिलियन युआन् तः ५८४ मिलियन युआन् यावत् विस्तारिता, यत् १० गुणाधिकं वृद्धिः अभवत् सम्पत्ति-देयता-अनुपातः निरन्तरं वर्धमानः अस्ति, २०२० तमे वर्षे केवलं १६.५०% तः २०२३ तमे वर्षे ९२.८९% यावत् तीव्ररूपेण वर्धितः अस्ति ।अस्मिन् वर्षे प्रथमार्धपर्यन्तं दिवालिया अभवत्, सम्पत्ति-देयता-अनुपातः १०२% यावत् अभवत्

मानचित्रण: अन्तरफलक समाचार xue bingbing

चाइना ईस्टर्न् एयरलाइन्स् इत्यनेन कालस्य घोषणायाम् उक्तं यत् कम्पनीयाः प्रबन्धनसंरचनायाः अधिकं अनुकूलनार्थं, प्रबन्धनशृङ्खलायाः लघुकरणाय, प्रबन्धनदक्षतायां सुधारं कर्तुं, प्रबन्धनव्ययस्य न्यूनीकरणाय च कम्पनी एकीकृतसञ्चालनार्थं एआरजे२१ बेडान् कम्पनीयाः विशालबेडायां विलीनीकरणस्य निर्णयं कृतवती अस्ति तथा च उत्पादन संगठन के समन्वय . अवशोषितपक्षत्वेन १२३ विमानसेवानां पञ्जीकरणं कानूनानुसारं निरस्तं भविष्यति।

अस्य अपि अर्थः अस्ति यत्, स्थापनायाः सार्धचतुर्वर्षेभ्यः अनन्तरं १२३ विमानसेवाः नागरिकविमानविपण्यं सदायै विदां करिष्यन्ति। परन्तु जिमियन न्यूज इत्यनेन एतदपि अवलोकितं यत् एयर चाइना तथा चाइना साउथर्न् एयरलाइन्स् इत्येतयोः स्वामित्वं धारयन्तः एआरजे क्षेत्रीयविमानाः, अन्ययोः राज्यस्वामित्वयुक्तौ विमानसेवाः मूलतः एकीकृतसञ्चालनार्थं कम्पनीयाः विशालबेडेषु एकीकृताः आसन्, तथा च पृथक् क्षेत्रीयविमानसञ्चालनविमानसेवा नासीत् चीनपूर्वीयविमानसेवायाः १२३ विमानसेवाभिः सह विलयः अपि उद्योगस्य अनुरूपः अस्ति ।

शङ्घाई-विमानसेवा स्वस्य पुनराविष्कारं कर्तुं अभिलषति

शङ्घाई-विमानसेवा सम्प्रति चीन-पूर्वीविमानसेवायाः बृहत्तमा सहायकविमानसेवा अस्ति, अस्य वर्षस्य प्रथमार्धपर्यन्तं कुलम् ८५ बी७३७ श्रृङ्खला, बी७८७ विमानं च चालयति १० वर्षाणाम् अधिकं पूर्वं चीनपूर्वीयविमानसेवा, शाङ्घाईविमानसेवा च परस्परं प्रतियोगिनः आसन्, "एकस्मिन् द्वारे पदानि न प्रविष्टवन्तौ" ।

२००८ तमे वर्षे अन्तर्राष्ट्रीयस्थितिः, तैलमूल्यानि च इत्यादिभिः बहुभिः दबावैः चीनपूर्वीयविमानसेवानां, शङ्घाईविमानसेवानां च प्रदर्शनं प्रायः शङ्घाईनगरे स्थितं चीनपूर्वीयविमानसेवायाः १३.९ अरबयुआन्-रूप्यकाणां हानिः अभवत्, तस्याः सम्पत्तिः- उत्तरदायित्व अनुपातः ११५% यावत् अभवत्; तस्मिन् एव काले द्वयोः कम्पनीयोः व्यापाराः अत्यन्तं आच्छादिताः सन्ति, आन्तरिकघर्षणं च अत्यन्तं गम्भीरम् अस्ति ।

एतस्य "गडबडस्य" समाधानार्थं केन्द्रसर्वकारेण "दलं परिवर्त्य टिकटं दत्तम्" इति २००८ तमे वर्षे लियू शायोङ्गः चाइना साउथर्न् एयरलाइन्स् त्यक्त्वा चीन ईस्टर्न् एयरलाइन्स् इति संस्थायाः अध्यक्षः, दलसचिवः च अभवत् एयरलाइन्स् कम्पनी लिमिटेड् इत्यनेन च चीन ईस्टर्न् एयरलाइन्स् तथा शङ्घाई एयरलाइन्स् इत्येतयोः पुनर्गठनस्य समाप्तेः नेतृत्वं कृतम् । २००९ तमे वर्षस्य अन्ते पुनर्गठनं मूलतः सम्पन्नम् अभवत् ।

आधिकारिकपरिचयस्य अनुसारं शङ्घाई-विमानसेवा वर्तमानकाले शङ्घाई-होङ्गकियाओ-अन्तर्राष्ट्रीय-विमानस्थानकस्य, शङ्घाई-पुडोङ्ग-अन्तर्राष्ट्रीय-विमानस्थानकस्य च मुख्यसञ्चालन-आधाररूपेण उपयोगं करोति, यत्र "शङ्घाई-नगरस्य आधारेण, शङ्घाई-नगरस्य सेवां कुर्वन्" इति विकास-सिद्धान्तरूपेण, "बीजिंग-तियान्जिन्-हेबेई, याङ्गत्से-नद्याः" इत्यत्र केन्द्रितः अस्ति डेल्टा, गुआङ्गडोङ्ग, हाङ्गकाङ्ग, मकाओ, चेङ्गडु तथा चोङ्गकिंग्" इत्यादिषु क्षेत्रेषु। अस्मिन् क्षेत्रे स्वस्य मुख्यमार्गाः सुदृढाः अभवन् तथा च उच्चगुणवत्तायुक्ताः विशेषतायुक्ताः मार्गाः निर्मिताः, येन चीनपूर्वीयविमानसेवायाः उड्डयनजालप्रणाल्या सह प्रभावीसम्बन्धः प्राप्तः।

शाङ्घाई-विमानसेवायाः वित्तीयप्रदर्शनात् न्याय्यं चेत्, जिमियन-न्यूज-अनुसारं शङ्घाई-विमानसेवायाः प्रदर्शनं २०१९ तमे वर्षे प्रकोपात् पूर्वं उत्तमं नासीत् । तस्मिन् वर्षे चीनपूर्वीयविमानसेवायाः अन्तर्गताः अन्याः पूर्णस्वामित्वयुक्ताः कम्पनयः, होल्डिङ्ग्कम्पनयः च सर्वे लाभप्रदाः आसन्, परन्तु केवलं शाङ्घाईविमानसेवायाः एव हानिः अभवत्, यत्र ८६ मिलियनयुआन्-रूप्यकाणां शुद्धहानिः अभवत् चीन ईस्टर्न् एयरलाइन्स् इत्यस्य अन्यः पूर्णस्वामित्वयुक्ता कम्पनी चाइना युनाइटेड् एयरलाइन्स् इति न्यूनलाभविमानसेवा तस्मिन् वर्षे ६५८ मिलियन युआन् लाभं कृतवती, न्यूनलाभं प्राप्तवती चाइना ईस्टर्न् एयरलाइन्स् जियाङ्गसु इत्यस्य अपि ३०८ मिलियन युआन् लाभः अभवत् न केवलं, शाङ्घाई-विमानसेवायाः सम्पत्ति-दायित्व-अनुपातः अपि तस्मिन् वर्षे अनेकेषु विमानसेवासु सर्वाधिकः आसीत्, ९४.६७% यावत् ।

महामारीद्वारा प्रभावितस्य शङ्घाई-विमानसेवायाः वित्तीयस्थितौ तीव्रं परिवर्तनं जातम्, २०२० तः २०२३ पर्यन्तं चतुर्वर्षेषु सञ्चितहानिः प्रायः १०.४ अरब युआन् यावत् अभवत् परन्तु अस्मिन् वर्षे प्रथमार्धे हानिः महतीं संकुचिता अभवत्, यत्र १६३ मिलियन युआन् हानिः अभवत् । परन्तु अद्यापि दिवालिया अस्ति, यत्र सम्पत्ति-देयता-अनुपातः ११६% अस्ति ।

वस्तुतः विलयस्य पुनर्गठनस्य च अनन्तरं चीनपूर्वीयविमानसेवा, शङ्घाईविमानसेवा च एकीकृतविकासं निर्वाहितवन्तौ, संसाधनेषु, व्यापारादिषु पक्षेषु गहनं एकीकरणं च द्वयोः मध्ये अस्ति परन्तु यदा द्वयोः कम्पनयोः एकत्र कार्यं क्रियते तदा कतिपयानि समस्यानि उत्पन्नानि सन्ति यत् शङ्घाई विमानसेवा अधिकाधिकं चीनपूर्वीयविमानसेवायाः उपरि निर्भरं जातम् अस्ति तथा च तस्य ब्राण्ड्-मान्यता अपि अतीव न्यूना अस्ति।

अस्मिन् वर्षे प्रथमार्धे एषः मोक्षबिन्दुः अभवत् । घोषणायाम् उक्तं यत् सभायां सर्वसम्मत्या ५ प्रस्तावानां समीक्षा कृता, अनुमोदनं च कृतम्, येषु एकः "शङ्घाई एयरलाइन्स् कम्पनी लिमिटेड् इत्यस्य विकासस्थापनसम्बद्धयोजनानां प्रस्तावः" इति

प्रस्तावस्य सामग्रीनुसारं शङ्घाई-विमानसेवा वर्तमानं "पूर्ण-सेवा"-सञ्चालन-प्रतिरूपं निरन्तरं निर्वाहयिष्यति तथा च शङ्घाई-नगरेण सह निकटतया सम्बद्धं घरेलु-अन्तर्राष्ट्रीय-मार्ग-जालं निर्माय चीन-पूर्वीय-वायुसेवायाः विशिष्टं अद्वितीयं च सहायकं भवितुं प्रयतते, सृजति व्यक्तिगतसेवाउत्पादाः, तथा च ब्राण्डमूल्यं उत्तेजितं "पूर्णसेवा, क्षेत्रीयं विशिष्टं च" विमानसेवा।

शङ्घाई विमानसेवायाः विकासस्य स्थितिनिर्धारणस्य स्पष्टस्य अनन्तरं स्थितिनिर्धारणस्य परितः तस्य व्यावसायिकप्रबन्धनस्य नियन्त्रणप्रतिरूपस्य संगठनात्मकसंरचनायाः च समायोजनस्य श्रृङ्खला कृता भविष्यति मूलमुख्यशब्दाः "सापेक्षिकस्वतन्त्रता" तथा "शंघाईलक्षणयोः" उपरि बलं दातुं सन्ति, येन... route network, product design, and brand recognition , संसाधन-अधिग्रहणम् अन्ये च पक्षाः चीन-पूर्वीय-वायुसेवाभिः सह विभेदितं लक्षणीयं च विकासं निर्मातुं, तथा च शङ्घाई-नगरस्य स्थानीय-विमानसेवानां मूल्यं वर्धयितुं।

अस्मिन् विषये चीनपूर्वीयविमानसेवायाः प्रभारी प्रासंगिकः व्यक्तिः जिमियन न्यूज इत्यस्मै प्रकटितवान् यत् शङ्घाईविमानसेवायाः विकासस्थानस्य पुनः आकारस्य कारणं तस्य ब्राण्डलक्षणं अधिकं विशिष्टं कर्तुं वर्तते। "कम्पनी चीनपूर्वीयविमानसेवायाः शङ्घाईविमानसेवायाश्च सम्बन्धं चीनदक्षिणविमानसेवायाः ज़ियामेन्विमानसेवायाश्च सम्बन्धे निर्मातुम् आशास्ति।"

ज़ियामेन् एयरलाइन्स् चाइना साउथर्न् एयरलाइन्स् इत्यस्य होल्डिङ्ग् कम्पनी अस्ति, यस्य भागधारकानुपातः ५५% अस्ति । अस्मिन् वर्षे ज़ियामेन् विमानसेवायाः ४० वर्षाणि पूर्णानि भवन्ति । सिन्हुआ न्यूज एजेन्सी इत्यनेन "शुल्क-लीप-विकासं प्राप्तुं शुरुतः आरभ्य - चत्वारिंशत् वर्षेषु ज़ियामेन्-विमानसेवाः विश्वस्तरीयविमानसेवारूपेण भवितुं अवलोकनम्" इति शीर्षकेण एकं प्रतिवेदनं प्रकाशितम्, यस्मिन् उल्लेखः कृतः यत् ज़ियामेन्-विमानसेवा चीनस्य नागरिकविमानन-उद्योगे ३७ कृते लाभस्य अभिलेखं स्थापितवती अस्ति वर्षेषु क्रमशः, तथा च अस्य सम्पत्तिस्य आकारः २५०० इत्येव वर्धितः अस्ति विश्वप्रसिद्धस्य विमाननसमूहस्य कृते ।

यदि प्रसिद्धं नाम अस्ति ज़ियामेन् विमानसेवा विशेषविमानसेवारूपेण निर्मितं भवति तर्हि चीनपूर्वीयविमानसेवायाः कृते निश्चितरूपेण महती आव्हानं भविष्यति। चीनपूर्वीयविमानसेवायाः शङ्घाईविमानसेवायां ४.५ अरबयुआन्-रूप्यकाणां भारी निवेशः अपि शङ्घाईविमानसेवायाः विभेदितविकासस्य समर्थनं कृत्वा तस्य ब्राण्डलक्षणं आकारयति इति वास्तविकधनस्य प्रत्यक्षं प्रकटीकरणम् अस्ति

चाइना ईस्टर्न् एयरलाइन्स् इत्यनेन स्वघोषणायां उक्तं यत् कम्पनी शङ्घाई एयरलाइन्स् इत्यस्मिन् मुद्रारूपेण ४.५ अरब आरएमबी इत्येव पूंजीनिवेशं वर्धयितुं योजनां कुर्वती अस्ति। "सूचीकृतकम्पनीषु पूंजीवृद्धेः प्रभावः" इति स्तम्भे चीनपूर्वीयविमानसेवा इत्यनेन अपि स्पष्टतया उल्लेखः कृतः यत् शङ्घाईविमानसेवायां कम्पनीयाः पूंजीवृद्धिः शङ्घाईविमानसेवायाः पूंजीशक्तिं वर्धयितुं, तस्याः पूंजीसंरचनायाः अनुकूलनं कर्तुं, तस्याः सम्पत्ति-देयता-अनुपातं न्यूनीकर्तुं, वर्धयितुं च सहायकं भविष्यति शङ्घाई विमानसेवायाः ब्राण्ड् मूल्यं संसाधनं च प्राप्तुं क्षमता।

प्रतिवेदन/प्रतिक्रिया