समाचारं

सूचीकृतकम्पनीनां अन्तरिमलाभांशानां सूची

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामान्यतया सूचीकृतकम्पनयः मुख्यतया स्वस्य वार्षिकप्रतिवेदनेषु लाभांशं ददति, अन्तरिमलाभांशं ददति च तुल्यकालिकरूपेण अल्पाः एव सन्ति । सापेक्षिक-अल्पतायाः कारणात् एव मध्यावधि-लाभांशः प्रायः विपण्य-अवधानस्य केन्द्रबिन्दुः भवति ।

सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानि दर्शयन्ति यत् ४८५ कम्पनीभिः मध्यावधिवितरणयोजना आरब्धा अस्ति । अत्र ४८५ कम्पनयः सन्ति ये स्ववितरणयोजनासु नकदलाभांशं समावेशयन्ति, २ कम्पनयः च स्थानान्तरणं समावेशयन्ति ।

वितरितस्य नकदस्य राशिस्य दृष्ट्या गिगाबिट् इत्यस्य लाभांशः सर्वाधिकं उदारः अस्ति प्रत्येकं १० भागेषु युआन्, xinmai medical, transsion holdings इत्यादयः अपि प्रत्येकं १० भागेषु ५ युआन् अधिकं नकदं दत्तवन्तः ।

प्रदर्शनस्य दृष्ट्या मध्यावधिस्थानांतरणयोजनानां घोषणां कृतवन्तः कम्पनीषु ४८५ कम्पनयः स्वस्य अर्धवार्षिकप्रतिवेदनानि प्रकटितवन्तः यया कम्पनी सर्वाधिकं शुद्धलाभवृद्धिः अभवत् सा कैझोङ्ग प्रिसिजन आसीत्, या प्रथमे ७७ मिलियन युआन् शुद्धलाभं प्राप्तवान् वर्षस्य अर्धभागे वर्षे वर्षे ११९०.५४% वृद्धिः भवति, शुद्धलाभवृद्धौ प्रथमस्थाने अस्ति । (दत्तांशनिधिः) २.

मध्यावधि लाभांश योजनानां सूची

नोटः- अयं लेखः वार्तापत्रः अस्ति तथा च निवेशसल्लाहस्य गठनं न करोति शेयरबजारः जोखिमपूर्णः अस्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
प्रतिवेदन/प्रतिक्रिया