समाचारं

टोक्यो-महिलानां ग्राम्यपुरुषाणां विवाहाय आकर्षयितुं धनस्य उपयोगः? विदेशीयमाध्यमाः : जापानीसर्वकारस्य योजना असन्तुष्टिं जनयित्वा स्थगितम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली जियु] क्योडो न्यूज तथा सीबीएस इत्येतयोः अनुसारं जापानी-सरकारी-अधिकारिणः ३० अगस्त-दिनाङ्के अवदन् यत् जापान-सर्वकारेण टोक्यो-महिलानां ग्रामीणपुरुषाणां विवाहाय आकर्षयितुं धनं अन्यसाधनं च प्रदातुं विवाहं कर्तुं प्रोत्साहयितुं परियोजनां शेल्फ्-मध्ये स्थापिता अस्ति तेषां ग्राम्यक्षेत्रं गन्तुं योजना। उपर्युक्तैः माध्यमैः उक्तं यत् पूर्वं योजनायाः व्यापकसमालोचना अन्तर्जालद्वारा उत्पन्ना आसीत् ।

सीबीएस-संस्थायाः जापानी-माध्यम-स्रोतानां उद्धृत्य उक्तं यत् ग्रामीणक्षेत्रेषु लैङ्गिक-अन्तरं संकुचितं कर्तुं प्रयत्नानाम् भागत्वेन जापानी-अधिकारिणः पूर्वं टोक्यो-नगरात् बहिः विवाहं कृत्वा निवसतां महिलानां कृते ६,००,००० येन्-पर्यन्तं वित्तपोषणं प्रदातुं कल्पितवन्तः आसन् परन्तु अस्मिन् सप्ताहे मीडिया-सञ्चारमाध्यमेषु एषा योजना प्रकाशिता अभवत् ततः परं सामाजिकमाध्यमेषु समीक्षकैः उपहासः कृतः ।

"किं ते मन्यन्ते यत् धनेन महिलाः क्रेतुं शक्यन्ते?" प्रतिवेदने इदमपि उक्तं यत् यद्यपि क्षेत्रीयपुनर्जीवनस्य प्रवर्धनार्थं एतत् कदमः कृतः तथापि एतत् भेदभावपूर्णं संवेदनशीलतायाः अभावः च इति आलोचनाः अन्तर्जालद्वारा उद्भूताः।

सीबीएस इत्यनेन उक्तं यत् जापानस्य क्षेत्रीयविकासमन्त्री इको नरामी अगस्तमासस्य ३० दिनाङ्के अवदत् यत् सा प्रासंगिकाधिकारिभ्यः योजनायाः “समीक्षां” कर्तुं पृष्टवती, धनराशिविषये प्रतिवेदनानि “असत्यम्” इति च आग्रहं कृतवती

zi jianyingzi इत्यस्य सूचनाः, चित्राणि, जापानीमाध्यमेभ्यः चित्राणि च

सीबीएस-अनुसारं जापानदेशस्य बहवः ग्राम्यक्षेत्राणि जनसंख्यासंकोचनस्य सामनां कुर्वन्ति इति एकं कारणं यत् युवकाणां तुलने अधिकाः युवतयः यत्र वर्धिताः तत्र ग्रामान् लघुनगरान् च त्यक्त्वा उत्तमानाम् अन्वेषणार्थं बृहत्नगरेषु विशेषतः टोक्यो-नगरं गतवन्तः jobs.उत्तम उच्चशिक्षा तथा कार्य अवसर। अस्मिन् वर्षे एप्रिलमासे निजीक्षेत्रस्य विशेषज्ञसमूहेन कृते अध्ययने ज्ञातं यत् २० तः ३० वयसः महिलानां संख्यायां अपेक्षितक्षयः जापानीनगरेषु ४०% अधिकाः "अन्तर्धानस्य जोखिमस्य" सामनां करिष्यन्ति इति

सिन्हुआ न्यूज एजेन्सी इत्यनेन उक्तं यत् अस्मिन् वर्षे जूनमासस्य ५ दिनाङ्के जापानदेशस्य स्वास्थ्य, श्रम, कल्याणमन्त्रालयेन प्रकाशितानां जनसांख्यिकीयसांख्यिकीयानाम् अनुसारं २०२३ तमे वर्षे जापानदेशे नवजातानां संख्या ७२७,२७७ आसीत्, यत् पूर्ववर्षस्य अपेक्षया ४३,४८२ न्यूनता अस्ति , अर्थात् प्रसववयोवृद्धानां महिलानां समासे १.२० आसीत्, पूर्ववर्षात् ०.०६ न्यूनता । अष्टवर्षेभ्यः क्रमशः उभयथापि आँकडानां न्यूनता अभवत्, येन सांख्यिकीसङ्ग्रहात् परं न्यूनतमं अभिलेखं स्थापितं ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं जापानीयानां मीडियाविश्लेषणेन उक्तं यत् जापानस्य आर्थिकस्थितिः अस्थिरः अस्ति, युवानां कार्यस्य बालपालनस्य च सम्बन्धस्य सन्तुलनं कर्तुं कष्टं भवति, विलम्बेन विवाहः, अविवाहः इत्यादयः कारकाः वर्धन्ते, येन जापानस्य प्रवृत्तिः अधिका तीव्रा अभवत् जन्मदरः न्यूनः । जापानस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी योशिमासा जूनमासस्य ५ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् जापानदेशः जन्मदरस्य न्यूनतायाः संकटस्य सामनां कुर्वन् अस्ति, अतः प्रतिकारं कर्तुं तात्कालिकः अस्ति। जापानी-सीनेट्-पूर्णसत्रे तस्मिन् एव दिने जन्मदरस्य न्यूनतायाः विरुद्धं प्रतिकार-उपायैः सम्बद्धं विधेयकं पारितम्, यत् बालभत्तां बाल-संरक्षण-अवकाश-भत्तां च वर्धयिष्यति, शिशु-संरक्षण-सेवानां स्तरं च सुदृढं करिष्यति |.

प्रतिवेदन/प्रतिक्रिया