समाचारं

"पाश्चात्त्यः एकः प्रमुखः मित्रराष्ट्रः रूसदेशं प्रति पलायनं कर्तुं प्रवृत्तः अस्ति"।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"विदेशीय-एजेण्ट्-अधिनियमेन विदीर्णं जॉर्जिया-देशं २६ अक्टोबर्-दिनाङ्के महत्त्वपूर्णस्य संसदीयनिर्वाचनस्य आरम्भं करिष्यति । "अन्तिमेषु मासेषु यथा यथा रूसः युक्रेन-युद्धक्षेत्रे पुनः गतिं प्राप्तवान् तथा तथा जॉर्जिया-रूसयोः सर्वकारयोः समीपं समीपता च अभवत् इति अमेरिकी "वालस्ट्रीट् जर्नल्" इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् एतत् राष्ट्रियनिर्वाचनं भवेत् इति "चिन्तितम्" अस्ति become a vague संघर्षस्य टिप्पिंग्-बिन्दौ पश्चिमस्य अयं "मुख्य-सहयोगी" रूस-देशं प्रति मुखं करिष्यति ।
अगस्तमासस्य २७ दिनाङ्के जॉर्जियादेशस्य राष्ट्रपतिः जुराबिश्विलि इत्यनेन आधिकारिकतया घोषितं यत् चतुर्वार्षिकसंसदनिर्वाचनं अक्टोबर् मासस्य अन्तिमशनिवासरे अर्थात् २६ दिनाङ्के संविधानानुसारं भविष्यति इति। अस्मिन् निर्वाचने निर्धारितं भविष्यति यत् २०१२ तः सत्तायां स्थितः "जॉर्जियन-स्वप्न-लोकतान्त्रिक-जॉर्जिया" दलः (अतः परं जॉर्जिया-स्वप्न-दलः इति उच्यते) चतुर्थं कार्यकालं जितुम् अर्हति वा इति
ज़ुरबिश्विली इत्यस्य मते दक्षिणकाकेशसदेशस्य "यूरोप-रूसयोः मध्ये एषः विकल्पः" भविष्यति । रूस-जॉर्जिया-देशयोः अबखाजिया-दक्षिण-ओसेशिया-विषयेषु चिरकालात् विवादः अस्ति, परन्तु वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​२९ तमे दिनाङ्के उक्तं यत् जॉर्जिया-देशः अधुना पश्चिमतः “दूरं गच्छति” इति
यद्यपि एकदा "विदेशीय-एजेण्ट्-अधिनियमः" मुख्यतया युवानां मध्ये राष्ट्रव्यापी-विरोधस्य तरङ्गं प्रेरितवान् तथापि बहवः जॉर्जिया-देशिनः विशेषतः प्राचीन-पीढीयाः स्पष्टं कृतवन्तः यत् ते अस्य विधेयकस्य प्रचारं कुर्वतः जॉर्जिया-ड्रीम-पक्षस्य कृते मतदानं कर्तुं अभिलषन्ति "अत्र वयं कति युद्धानि अनुभवितवन्तः!" इति गोरीतः लारिसा मिरुआशविली अवदत् "वर्तमानः सर्वकारः शान्तिं स्थिरतां च प्राप्तुं यथाशक्ति प्रयतते, तदर्थं च अहं यथार्थतया कृतज्ञः अस्मि। ”
२००८ तमे वर्षे रूस-जॉर्जिया-युद्धे गोरी-नगरं रूसीसैनिकैः कब्जितम् आसीत् । समाचारानुसारं बहवः जॉर्जियादेशिनः सैन्यसङ्घर्षस्य दोषं तत्कालीनराष्ट्रपतिसाकाशविली इत्यस्य लापरवाहनीतीं कृतवन्तः । जॉर्जिया-देशस्य स्वप्न-दलस्य संस्थापकः, मानद-अध्यक्षः, पूर्व-प्रधानमन्त्री च इवानिश्विलिः अस्मिन् मासे निर्वाचनानन्तरं साकाशविली-विरुद्धं द्वितीयविश्वयुद्धस्य "नुरेम्बर्ग्-विवादः" कर्तुं प्रतिज्ञां कृतवान्
जॉर्जिया-संसदस्य विदेशसम्बन्धसमितेः अध्यक्षः जॉर्जिया-स्वप्न-दलस्य प्रमुखः सदस्यः च निकोलोज् सम्खाराड्जे इत्यनेन उक्तं यत् जॉर्जिया-सर्वकारेण रूस-देशेन सह सम्बन्धं सावधानीपूर्वकं सम्पादनीयं यतः तस्य सम्बन्धः देशस्य अस्तित्वेन सह अस्ति
निकोलस संहलद्जे
सम्हलाड्जे इत्यनेन अवलोकितं यत् अमेरिका-देशः तस्य मित्रराष्ट्रैः च रूस-देशेन सह पूर्वसङ्घर्षेषु जॉर्जिया-देशाय प्रायः कोऽपि साहाय्यं न दत्तम् । "अहं भवन्तं बहु स्पष्टतया वक्तुं शक्नोमि यत् वयं रूसदेशात् भीताः स्मः... वयं स्वपाठं ज्ञातवन्तः, वयं जानीमः यत् यदि पुनः रूस-जॉर्जिया-देशयोः मध्ये युद्धं प्रवर्तते तर्हि वयं पुनः एकान्ते भविष्यामः।
सम्प्रति जॉर्जिया-सर्वकारः रूसदेशे आर्थिकप्रतिबन्धं कर्तुं वा युक्रेनदेशाय शस्त्रसहायतां दातुं वा नकारयति, पाश्चात्यदेशैः च "रूसस्य पक्षे" आरोपः कृतः तस्य प्रतिक्रियारूपेण जॉर्जिया-स्वप्न-दलस्य वरिष्ठसदस्यः, संसदीय-यूरोपीय-एकीकरण-समितेः अध्यक्षः च माका बोत्चोरिश्विलि-इत्यनेन प्रतिवादः कृतः यत् जॉर्जिया-देशः अन्तर्राष्ट्रीय-मञ्चे युक्रेन-देशस्य समर्थनं कर्तुं कदापि न परित्यजति इति
"किन्तु जॉर्जिया रूसस्य उपरि कीदृशानि प्रतिबन्धानि आरोपयितुं शक्नोति? कोऽपि नास्ति। वयं रूसी अर्थव्यवस्थां प्रभावितं कर्तुं न शक्नुमः, परन्तु रूसः जॉर्जियादेशस्य अर्थव्यवस्थां सुरक्षां च गम्भीररूपेण प्रभावितं कर्तुं शक्नोति।"
रूस-जॉर्जियन-युद्धकाले गोरी-नगरे मेराब-मेराबिश्विलि-इत्यस्य अपार्टमेण्ट्-समीपे क्षेत्रे रूसी-तोप-गोलानि आहतवन्तः, ततः अपार्टमेण्टं नष्टम् अभवत् । ६५ वर्षीयः सः जॉर्जिया-देशस्य स्वप्न-दलस्य कृते मतदानं करिष्यामि इति अवदत् यतः सः पुनः एतादृशं किमपि न भवतु इति इच्छति यत् "वयं इदानीं रूस-देशेन सह मित्रतां कर्तुम् इच्छामः" इति । तस्मिन् समये स्वस्य ९ वर्षीयायाः कन्यायाः सह संघर्षस्य साक्षी फातिमा पपियाशविली अपि अवदत् यत्, “त्बिलिसी-नगरस्य आन्दोलनकारिणः उद्घोषयन्ति स्म यतोहि ते युद्धं स्वनेत्रेण न दृष्टवन्तः
"वालस्ट्रीट् जर्नल्" इत्यस्य अनुसारं जॉर्जियादेशस्य पश्चिमतः "दूरगमने" "विदेशीय एजेण्ट्-अधिनियमः" उत्प्रेरकभूमिकां निर्वहति स्म । विधेयकं यस्य पूर्णं नाम विदेशीयप्रभावपारदर्शिताकानूनम् अस्ति, तस्य प्रस्तावः प्रथमवारं गतवर्षस्य फरवरीमासे जॉर्जिया-देशस्य स्वप्नपक्षेण कृतः अस्ति, येषु मीडिया-गैर-सरकारी-सङ्गठनेषु विदेशात् २०% अधिकं वित्तपोषणं प्राप्यते, तेषां स्रोतः प्रकटयितुं आवश्यकम् अस्ति वित्तपोषणं कुर्वन्ति तथा च "विदेशीयप्रभावितसंस्थाः" इति पञ्जीकरणं कुर्वन्ति ये अनुपालनं न कुर्वन्ति तेषां कृते $9,500 पर्यन्तं दण्डः भवति।
यतः रूसदेशेन अपि एतादृशं विधेयकं पारितम् आसीत्, अतः अनेकेषां विरोधिभिः एतत् विधेयकं "रूसीशैल्याः विधेयकम्" इति उच्यते स्म रूसदेशेन उक्तं यत्, तत्सम्बद्धं विधेयकं प्रायः १०० वर्षपूर्वं अमेरिकादेशेन पारितस्य विदेशकोषपारदर्शिताकानूनस्य आधारेण अस्ति जॉर्जियादेशस्य “विदेशीय-एजेण्ट्-अधिनियमस्य” समर्थकाः यूरोपीयसङ्घस्य अपि एतादृशाः प्रावधानाः सन्ति इति दर्शयन्ति ।
यद्यपि जॉर्जिया-सर्वकारेण पूर्वं लोकविरोधानाम् दबावेन उपर्युक्तं विधेयकं निवृत्तम् आसीत् तथापि अस्मिन् वर्षे एप्रिलमासे स्वप्नपक्षः निर्वाचनस्य पूर्वसंध्यायां विधेयकं पुनः संसदीयकार्यक्रमे स्थापितवान् राष्ट्रपतिः जुराबिश्विलिः संसदे तृतीयपाठेन विधेयकं पारितस्य अनन्तरं सः तस्य वीटो-अधिकारं कृत्वा पुनः संसदं प्रेषितवान् । परन्तु सर्वकारेण पुनः प्रयासः कृतः, जूनमासे कानूनस्य पारितीकरणं बाध्यं कृत्वा, राष्ट्रपतिस्य वीटो-अधिकारं अतिक्रम्य, जॉर्जियादेशे बहुधा अनुष्ठानात्मका भूमिका
"जॉर्जियादेशे अस्माकं राजनैतिकविभागाः सन्ति, कदाचित् अतीव गम्भीराः विभागाः सन्ति, परन्तु एतेषां विभागानां परवाहं न कृत्वा अत्र सर्वे सर्वकाराः स्पष्टतया पाश्चात्यसमर्थकाः सन्ति, "अधुना प्रथमवारं सर्वकारः भूराजनीतिकदिशां परिवर्तयति the country...वैचारिकदृष्ट्या रूसस्य कृते एषा महती विजयः अस्ति।"
विदेशीय-एजेण्ट्-अधिनियमेन १९९१ तमे वर्षात् जॉर्जिया-देशे सोवियत-सङ्घस्य पतनस्य आह्वानं कृत्वा बृहत्तमानि प्रदर्शनानि आरब्धानि । जॉर्जियादेशे सर्वकारविरोधिविरोधाः अस्थायीरूपेण शान्ताः इति कथ्यते यतः विरोधस्य मुख्यशक्तिः आसीत् छात्राः राजधानी त्बिलिसीदेशं त्यक्त्वा स्वगृहनगरं प्रति प्रत्यागतवन्तः, परन्तु ते अक्टोबर्-मासस्य अभियानरूपेण आगामिमासे पुनः आरभ्यन्ते इति व्यापकतया अपेक्षा अस्ति २६ निर्वाचनं पूर्णतया गच्छति .
अनेकेषां जॉर्जियादेशीयानां कृते एतत् पूर्वयुक्रेनराष्ट्रपतिविक्टर् यानुकोविच् इत्यस्य सत्तायाः अन्तिममासेषु घटितानां घटनानां स्मरणं जनयति स्म । २०१३ तमस्य वर्षस्य अन्ते यानुकोविच् इत्यनेन सहसा यूरोपीयसङ्घेन सह सङ्गतिसम्झौतां स्थगितम्, तस्य स्थाने रूसदेशेन सह व्यापारसङ्घटनं कृतम्, येन "चतुष्कोणक्रान्तिः" इति नाम्ना प्रसिद्धाः बृहत्विरोधाः आरब्धाः यानुकोविच् पदं त्यक्तुं बाध्यः अभवत्, युक्रेनदेशे पाश्चात्यसमर्थकसर्वकारः सत्तां स्वीकृतवान् । रूसदेशेन एतत् अमेरिकादेशेन प्रेरिता "रङ्गक्रान्तिः" इति आरोपः कृतः ।
गतमासस्य ९ दिनाङ्के एव रूसीविदेशगुप्तचरसेवा मीडियामाध्यमेभ्यः सूचितवती यत् अमेरिकादेशः जॉर्जियादेशे शासनपरिवर्तनार्थं अक्टोबर्मासे जॉर्जियादेशस्य संसदनिर्वाचनपरिणामानां उपयोगं कर्तुं प्रयतते, अमेरिकादेशः जॉर्जियादेशस्य कृते निर्देशान् निर्गतवान् इति विरोधान्दोलनानां आयोजनार्थं विपक्षसमूहाः। रूसीविदेशगुप्तचरसेवा अवदत् यत् अमेरिकीयोजनायां जॉर्जियादेशस्य सर्वेषां दुर्भाग्यानां उत्तरदायित्वं रूसदेशं प्रति स्थानान्तरणस्य विषयवस्तु अपि अन्तर्भवति।
रूसी उपग्रहसमाचारसंस्थायाः २६ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरेशियनविश्लेषणक्लबस्य प्रमुखा निकिता मेण्डेकोविच् इत्यनेन विश्लेषितं यत् अमेरिकादेशः जॉर्जियादेशस्य संसदनिर्वाचनस्य परिणामान् स्वस्य एजेण्ट्-गैर-सरकारी-सङ्गठनानां माध्यमेन प्रभावं कर्तुं प्रयतते order to undermine russia सीमासमीपे स्थितिः स्थिरीकरणम्।
“गतवर्षस्य अभ्यासः दर्शयति यत् अमेरिकादेशः स्वस्य एजेण्ट्-माध्यमेन स्थानीय-गैर-सरकारी-सङ्गठनानां (एनजीओ) प्रतिनिधिभिः सह सम्बद्धानां सर्वकार-विरोधि-आन्दोलनानां विरोध-कार्याणां च समर्थनार्थं सर्वोत्तमप्रयत्नः कृतवान् to involve georgia in a dispute. रूसी मोर्चा।
वालस्ट्रीट् जर्नल् इत्यनेन अपि दर्शितं यत् विखण्डितजॉर्जियाविपक्षस्य कृते सर्वकारस्य पतनम् सुलभं नास्ति। जॉर्जियादेशस्य निर्वाचनकानूनानुसारं संसदे आसनं प्राप्तुं दलेन वा दलगठबन्धनेन ५% अधिकं मतं प्राप्तव्यम् । जॉर्जियादेशस्य विपक्षदलेषु बृहत्तमः दलः साकाशविली इत्यनेन स्थापितः संयुक्तराष्ट्रीय-आन्दोलन-दलः अस्ति, परन्तु साकाशविली इत्यस्य द्वितीयकार्यकाले "मानवाधिकारस्य उल्लङ्घनस्य, मनमाना निरोधस्य च" आरोपः अपि आसीत्
रिपोर्ट्स् सूचयन्ति यत् यदि जॉर्जिया-देशस्य स्वप्न-दलस्य प्रतिनिधित्वं कुर्वन् इवनिश्विलि-इत्यस्य, सत्तां प्रति आगच्छन्त्याः साकाशविली-इत्यस्य च मध्ये विकल्पं कर्तुं बाध्यः भवति तर्हि बहवः जॉर्जिया-देशिनः पूर्वं चयनं कर्तुं इच्छन्ति "यतो हि न्यूनातिन्यूनं ते शान्तिं प्रति प्रतिबद्धाः सन्ति" इति विपक्षस्य लेलो दलस्य अध्यक्षा, जॉर्जियादेशस्य प्रमुखस्य बैंकस्य सहसंस्थापकः मामुका खजाराड्जे अवदत्।
स्रोत |
प्रतिवेदन/प्रतिक्रिया