समाचारं

ideal intelligent driving इत्यस्य प्रमुखं उन्नयनं पूर्णतया ota 6.2 संस्करणं प्रारब्धम् अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ अगस्ट ३० तारिखआदर्श कार२०२४ तमे वर्षे चेङ्गडु-अन्तर्राष्ट्रीय-वाहन-प्रदर्शने आदर्श-एल-श्रृङ्खलायाः मेगा-इत्यनेन च सह पदार्पणं कृतवान्, बुद्धिमान्-वाहनचालनस्य नवीनतम-प्रगति-भविष्य-योजना च प्रकाशितवान् अस्मिन् ऑटो शो इत्यस्मिन् ली ऑटो इत्यनेन घोषितं यत् ली ऑटो इत्यस्य बुद्धिमान् वाहनचालनस्य नूतना पीढी अन्ततः अन्तः तथा वीएलएम दृश्यभाषा मॉडल् इत्यस्य आधारेण आधिकारिकतया १०,००० जनानां नियुक्तिं आरब्धवती अस्ति यत् ते समूहस्य अनुभवं कर्तुं शक्नुवन्ति तस्मिन् एव काले, तया घोषितं यत् ओटीए 6.2 संस्करणं आधिकारिकतया पूर्णतया प्रारब्धम् अस्ति, नूतनं पार्किङ्गस्थानचित्रणं, न्यूनगतियुक्तं बहुकार्यं यथा स्वचालित आपत्कालीनब्रेकिंग, खुला आदर्शप्रदर्शनहॉलः, सुपरचार्जिंगस्थानकेषु नॉन-स्टॉप-अवरोहणार्थं च ग्राउण्ड्-लॉक् इत्यादीनि दृष्ट्या उत्पादमूल्यं वर्धयितुं निरन्तरं प्रयतन्ते स्मार्ट ड्राइविंग्, स्मार्ट स्पेस, स्मार्ट इलेक्ट्रिक पावर च।

ली ऑटो इत्यस्य उत्पादविभागस्य वरिष्ठः उपाध्यक्षः फैन् हाओयुः ऑटो शो इत्यस्मिन् अवदत् यत् "अचित्रहीनस्य एनओए इत्यस्य विमोचनेन सह ली ऑटो इत्यस्य नगरीय एनओए इत्यस्य औसत दैनिकमाइलेजः त्रिगुणं वर्धितः, नगरीय एनओए इत्यस्य औसत दैनिकक्रियाकलापः अपि वर्धितः अस्ति also increased by eight times पर्यवेक्षितस्वायत्तवाहनस्य नूतनं चरणं प्रविशति तथा च अस्माकं स्वायत्तवाहनचालनं उत्पादः कारस्वामिनः कृते निःशुल्कः अस्ति।”

एषा माइलस्टोन् प्रगतिः ली ऑटो इत्यस्य निरन्तरनिवेशस्य, बुद्धिमान् वाहनचालनप्रौद्योगिक्यां कुशलपुनरावृत्तेः च कारणेन अस्ति । ली ऑटो इत्यस्य बुद्धिमान् वाहनचालनसंशोधनस्य विकासस्य च उपाध्यक्षस्य लैङ्ग ज़ियान्पेङ्ग इत्यस्य मते ली ऑटो इत्यस्य सञ्चितं प्रशिक्षणमाइलेजं २.२ अरब किलोमीटर् अतिक्रान्तम् अस्ति तथा च २०२४ तमस्य वर्षस्य अन्ते ३ अरब किलोमीटर् अधिकं भविष्यति इति अपेक्षा अस्ति तस्मिन् एव काले वर्तमानप्रशिक्षणगणनाशक्तिः ५.३९eflops इत्येव प्राप्ता अस्ति, वर्षस्य अन्ते यावत् ८eflops अधिका भविष्यति इति अपेक्षा अस्ति । एतादृशः विशालः प्रशिक्षणदत्तांशः, शक्तिशाली कम्प्यूटिंगशक्तिसमर्थनं च li auto इत्यस्य बुद्धिमान् चालनप्रौद्योगिकीम् अल्पकाले एव द्रुतपुनरावृत्तिं अनुकूलनं च प्राप्तुं समर्थयति

चित्ररहितस्य एनओए इत्यस्य धक्काने बुद्धिमान् वाहनचालनविपण्ये महत् परिवर्तनं प्रेरितम् अस्ति । १५ जुलै दिनाङ्के चित्ररहितस्य noa इत्यस्य पूर्णविमोचनात् आरभ्य ideal smart driving क्रमेण एकं उत्पादं जातम् यत् उपयोक्तारः क्रेतुं उपयोगं च कर्तुं प्रीयन्ते । ली ऑटो इत्यस्य स्मार्टड्राइविंग् सन्तुष्टिसर्वक्षणस्य अनुसारं उपयोक्तारः १० मध्ये ९ इति उच्चं रेटिंग् दत्तवन्तः । तस्मिन् एव काले देशे सर्वत्र आदर्शभण्डाराः अचित्रयुक्तानि noa परीक्षणड्राइव् आरब्धवन्तः ततः परं भण्डारे noa परीक्षणड्राइवस्य दरः दुगुणः अभवत्, तथा च 300,000 युआन् इत्यस्मात् अधिकमूल्येन ad max मॉडल् इत्यस्य विक्रयः प्रायः 70% अभवत्

बुद्धिमान् वाहनचालनप्रौद्योगिकी द्रुतगत्या पुनरावृत्तिं कुर्वती अस्ति, तथापि ली ऑटो अपि निरन्तरं स्वस्य सुरक्षां सुधारयति । जुलाईमासस्य मध्यभागे ली ऑटो इत्यनेन आधिकारिकतया पूर्णतया स्वचालितं आपत्कालीनस्टीयरिंग् एईएस-कार्यं प्रारब्धम् । एतत् कार्यं भौतिक चरमपरिदृश्येषु मानवसुगतिसहायतां विना द्रुतपरिहारं प्राप्तुं शक्नोति यत्र पूर्ण एईबी ब्रेकिंग् टकरावं परिहरितुं न शक्नोति भविष्ये एईएस उच्चतरं चरमप्रदर्शनं अधिकदृश्यक्षमतां च अन्वेषयिष्यति यत् उपयोक्तृभ्यः सुरक्षितं अधिकविश्वसनीयं च बुद्धिमान् वाहनचालनअनुभवं प्रदास्यति।

प्रौद्योगिकी-नवीनतायाः कार्यान्वयनस्य त्वरिततायै ली ऑटो इत्यनेन ली ऑटो इत्यस्य कृते ली ऑटो इत्यस्य १०,०००-व्यक्ति-अनुभव-समूह-नियुक्तेः नूतना पीढी आरब्धा एतत् कदमः चिह्नयति यत् ली ऑटो सर्वेषां उपयोक्तृणां कृते प्रौद्योगिकी-नवीनीकरणस्य कार्यान्वयनस्य त्वरिततां कुर्वती अस्ति। दशसहस्राणां जनानां समूहेन सह आन्तरिकपरीक्षणस्य माध्यमेन ली ऑटो स्वस्य बुद्धिमान् चालनप्रौद्योगिक्याः निरन्तरं अनुकूलनार्थं सुधारार्थं च उपयोक्तृप्रतिक्रियाः आँकडानां च अधिकं संग्रहयिष्यति।

सम्मेलनस्य अन्ते li auto इत्यनेन ota संस्करणस्य 6.2 इत्यस्य आधिकारिकं पूर्णं प्रक्षेपणं घोषितम् । इदं संस्करणं बुद्धिमान् वाहनचालनं, बुद्धिमान् अन्तरिक्षं, बुद्धिमान् विद्युत्शक्तिं च परितः व्यापकं उन्नयनं अनुकूलनं च केन्द्रितम् अस्ति । तेषु बुद्धिमान् वाहनचालनस्य दृष्ट्या पार्किङ्ग-स्थानस्य आकर्षणं, न्यूनगति-स्वचालित-आपातकालीन-ब्रेकिंग् इत्यादीनि नवीनकार्यं योजितम् अस्ति, आदर्श-प्रदर्शन-भवनं पूर्णतया उद्घाटितम् अस्ति, चक्र-हब-दृश्य-कोणाः च योजिताः सन्ति बुद्धिमान् विद्युत्शक्तेः दृष्ट्या, गुप्तद्वारहस्तकं प्रति- अतिचार्जिंगस्थानकात् विना क्लैम्पिंगक्षमता तथा ग्राउण्ड्लॉकक्षमता इत्यादीनि व्यावहारिककार्यम्। १५ जुलै दिनाङ्के ota संस्करणं ६.० प्रारम्भं कृत्वा li auto इत्यनेन मासद्वये त्रीणि ota पुशः कार्यान्विताः, येन उपयोक्तृभ्यः निरन्तरं नूतनाः वाहनचालन-अनुभवाः कार्यात्मक-उन्नयनं च आनयन्ति

तदतिरिक्तं ली ऑटो इत्यनेन स्वस्य बुद्धिमान् अन्तरिक्षस्य श्रव्य-वीडियो-प्रणाल्याः शक्तिः अपि प्रदर्शिता । चेङ्गडु ऑटो शो इत्यस्मिन् ली ऑटो इत्यस्य बूथ् इत्यनेन स्वनिर्मितस्य स्थानिकध्वनिविज्ञानप्रयोगशालायाः १:१ स्केलस्य पुनर्स्थापनं कृतम्, येन आगन्तुकाः ली ऑटो इत्यस्य प्रमुखेन श्रव्य-दृश्य-प्रणाल्याः आनितानां आश्चर्यजनक-श्रव्य-दृश्य-प्रभावानाम् व्यक्तिगतरूपेण अनुभवं कर्तुं शक्नुवन्ति अस्मिन् प्रणाल्यां न केवलं ग्रेट् बर्लिन इत्यस्य समानगुणवत्तायुक्ताः स्पीकराः स्वविकसिताः ध्वनिप्रभाव एल्गोरिदम् च सन्ति, अपितु स्थानिकध्वनिविन्यासः, व्यक्तिगतरूपेण ट्यूनिङ्गक्षमता च अस्ति, ये सम्पूर्णपरिवारस्य सेवां कुर्वन्तिआदर्श मेगाइदं विश्वस्य प्रथमं मॉडलम् अपि अस्ति यत् डॉल्बी विजन तथा डॉल्बी एटमोस् इत्येतयोः अनुभवयोः प्रदानं करोति, येन सम्पूर्णपरिवारस्य कृते चलगृहरङ्गमञ्चसदृशं विलासिता निर्मितम्

ली ऑटो इत्यनेन २०२४ तमे वर्षे चेङ्गडु-अन्तर्राष्ट्रीय-वाहन-प्रदर्शने बुद्धिमान्-वाहन-प्रौद्योगिक्याः विषये स्वस्य नवीनतम-प्रगति-भविष्य-योजना च प्रदर्शिता । १०,०००-व्यक्ति-अनुभव-समूहानां नियुक्तिः, ओटीए-संस्करणस्य ६.२ इत्यस्य आधिकारिकपूर्ण-पुशः इत्यादीनां उपायानां माध्यमेन ली ऑटो प्रौद्योगिकी-नवीनीकरणस्य कार्यान्वयनस्य निरन्तरता त्वरयति, उत्पाद-मूल्यं च वर्धयति तस्मिन् एव काले स्मार्ट-स्थानानि स्मार्ट-विद्युत्-वाहनानि च निरन्तरं उन्नयनं अनुकूलितं च क्रियन्ते येन उपयोक्तृभ्यः अधिकव्यापकं सुलभं च यात्रा-अनुभवं प्राप्यते भविष्ये ली ऑटो गृहप्रयोक्तृणां परितः मूल्यं निर्माय वितरति, अधिकप्रयोक्तृणां कृते चलगृहाणि, सुखीगृहाणि च निर्मास्यति। (सूचना)

अपस्ट्रीम न्यूज हे बाओ