समाचारं

श्रमिकस्य अभावस्य आव्हानस्य सामना कर्तुं जापानदेशः चतुर्दिवसीयकार्यसप्ताहस्य कृते धक्कायति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशे "परिश्रमेण" अपि च स्वभाषायां "यावत् मृत्यवे कार्यं कुर्वन्तु" इति अभिव्यक्तिः अपि प्रसिद्धः, अधुना सः वर्धमानस्य तीव्रश्रमस्य अभावस्य समस्यायाः सामना कर्तुं नूतनानां कार्यप्रतिमानानाम् अन्वेषणं सक्रियरूपेण कुर्वन् अस्ति जापानी-सर्वकारः अस्य अभिनव-उपायस्य माध्यमेन उत्तमं कार्य-जीवन-सन्तुलनं प्राप्तुं चतुर्दिवसीय-कार्य-सप्ताहस्य सक्रियरूपेण वकालतम्, प्रचारं च कुर्वन् अस्ति |.

यतः जापानी-सर्वकारेण प्रथमवारं २०२१ तमे वर्षे लघुकृतकार्यसप्ताहस्य समर्थनं सार्वजनिकरूपेण प्रकटितम्, यद्यपि एषा अवधारणा विधायकैः अनुमोदिता अस्ति तथापि तस्याः लोकप्रियता मन्दं जातम् जापानी-स्वास्थ्य-श्रम-कल्याण-मन्त्रालयस्य आँकडानुसारं सम्प्रति केवलं प्रायः ८% जापानी-कम्पनयः कर्मचारिणः प्रतिसप्ताहं त्रीणि वा अधिकानि वा दिवसानि अवकाशं ग्रहीतुं अनुमन्यन्ते, केवलं ७% कम्पनयः एव कानूनानुसारं एकदिनस्य अवकाशं प्राप्नुवन्ति

अस्य परिवर्तनस्य त्वरिततायै जापानीसर्वकारेण "कार्यशैलीसुधारः" (hatarakikata kaikaku) इति अभियानं प्रारब्धम्, यस्य उद्देश्यं कार्यसमयं लघु कृत्वा, लचीलकार्यव्यवस्थां प्रवर्धयितुं, अतिरिक्तसमयं सीमितं कृत्वा, वेतनप्राप्तवार्षिकावकाशं वर्धयितुं च अधिककम्पनयः कर्मचारिणः नूतनानि कार्यप्रतिमानं स्वीकुर्वन्ति, अभ्यासं च कुर्वन्ति। अस्य कृते श्रममन्त्रालयः निःशुल्कपरामर्शं, आर्थिकसहायतां, सफलप्रकरणानाम् वर्धमानं पुस्तकालयं च अग्रे सुधारस्य प्रेरणारूपेण प्रदाति

"वयं एतादृशं समाजं निर्मातुं प्रतिबद्धाः स्मः यत् कर्मचारिणः स्वस्य व्यक्तिगतपरिस्थित्यानुसारं विविधकार्यपद्धतिं चयनं कर्तुं शक्नुवन्ति, तस्मात् आर्थिकवृद्धेः वितरणस्य च सद्गुणयुक्तं चक्रं प्रवर्धयन्ति, येन प्रत्येकस्य श्रमिकस्य भविष्यस्य पूर्णापेक्षाः भवितुम् अर्हन्ति शैलीसुधारः" ” इति आन्दोलनस्य आधिकारिकजालस्थले वक्तव्यं वर्तते, यस्मिन् आन्दोलनस्य लक्ष्याणि दृष्टिः च स्पष्टतया व्याख्याता अस्ति ।

परन्तु सर्वकारस्य उत्साहस्य अभावेऽपि वास्तविकस्थितिः आशावादी नास्ति । नूतनव्यापाराणां समर्थनसेवानां निरीक्षणस्य उत्तरदायी विभागस्य अनुसारं अद्यावधि केवलं त्रीणि कम्पनयः एव सुधारस्य, नियमस्य, अनुदानस्य च विषये सक्रियरूपेण सल्लाहं प्राप्तवन्तः, येन योजनायाः कार्यान्वयनस्य सम्मुखीभूतानि विशालानि आव्हानानि पूर्णतया उजागरितानि।

बृहत्कम्पनीषु पैनासोनिक होल्डिङ्ग्स् इत्येतत् उदाहरणरूपेण गृह्यताम् यद्यपि कम्पनी चतुर्दिवसीयकार्यसप्ताहस्य विकल्पं प्रदाति तथापि कार्यक्रमस्य प्रभारी योहेई मोरी इत्यस्य मते, ये ६३,००० कर्मचारिणः पात्राः सन्ति, तेषु केवलं १५० कर्मचारिणः एव एतत् चयनं कृतवन्तः विकल्पः । एषः आकृतिः सुधारस्य सम्भावनासु छायाम् अङ्कयति इति न संशयः ।

जापानीसर्वकारस्य कार्यजीवनसन्तुलनस्य उपरि बलं दत्तं जापानीसामाजिकसंस्कृतौ महत्त्वपूर्णं परिवर्तनं चिह्नयति । जापानदेशः चिरकालात् स्वस्य कार्यानुरागीसंस्कृतेः कृते प्रसिद्धः अस्ति, यया व्यक्तिगतत्यागस्य सामूहिकहितस्य च अनुसरणं कृतम् आसीत् परन्तु कालपरिवर्तनेन समाजस्य विकासेन च अस्याः संस्कृतिस्य दुष्प्रभावः अधिकाधिकं प्रमुखः जातः ।

जापानदेशे दीर्घकालं कार्यं करणं सामान्यं जातम् । यद्यपि अधिकांशः नियोक्तारः कर्मचारिभ्यः प्रतिसप्ताहं द्वौ दिवसौ अवकाशं प्रदातुं दावान् कुर्वन्ति तथापि अतिरिक्तसमयस्य कानूनीसीमाः सन्ति तथापि एताः सीमाः प्रायः प्रभावीरूपेण प्रवर्तयितुं कठिनाः भवन्ति अनेकाः जापानीजनाः "सेवा अतिरिक्तसमयः" कार्यं कर्तव्यं भवति - अर्थात् अतिरिक्तसमयं कार्यं यत् अनिवेदितं अवेतनं च गच्छति । एषा घटना न केवलं कर्मचारिणां शारीरिक-मानसिक-स्वास्थ्यस्य क्षतिं करोति, अपितु "करोशी" (अतिकार्यात् मृत्युः) इत्यादीनां त्रासदीनां नित्यं उत्पत्तिः अपि भवति अद्यतनस्य सर्वकारस्य श्वेतपत्रस्य अनुसारं जापानदेशे प्रतिवर्षं न्यूनातिन्यूनं ५४ जनाः "करोशी" इत्यस्य कारणेन प्राणान् त्यजन्ति ।

एतां स्थितिं परिवर्तयितुं जापानीसर्वकारः कार्यविधिपरिवर्तनस्य प्रवर्धनार्थं बहु परिश्रमं कुर्वन् अस्ति । केचन अधिकारिणः मन्यन्ते यत् जन्मदरेषु तीव्रक्षयस्य मध्यं स्थायिश्रमविपण्यं निर्वाहयितुम् विद्यमानकार्यसंस्कृतेः परिवर्तनं महत्त्वपूर्णम् अस्ति। सरकारीतथ्यानुसारं यदि वर्तमानकार्यप्रकाराः सांस्कृतिकवातावरणं च निरन्तरं निर्वाह्यन्ते तर्हि जापानस्य कार्यवयोवृद्धजनसंख्या वर्तमानस्य ७४ मिलियनतः २०६५ तमे वर्षे ४५ मिलियनं यावत् ४०% न्यूनीभवति

चतुर्दिवसीयस्य कार्यसप्ताहस्य समर्थकाः तर्कयन्ति यत् एतत् प्रतिरूपं तान् श्रमिकान् प्रोत्साहयिष्यति येषां कृते स्वपरिवारस्य परिचर्या, बालकानां पालनम् अथवा अधिकं व्यक्तिगतसमयं अन्वेष्टुं आवश्यकं भवति यत् ते श्रमविपण्ये भूमिकां निरन्तरं निर्वहन्ति। यथा, टोक्योनगरस्य लघुप्रौद्योगिकीकम्पनीयां स्पेलडाटा इत्यत्र कार्यं कुर्वन् अकिको योकोहामा चतुर्दिवसीयकार्यसप्ताहस्य लाभं प्राप्नोति । सा अतिरिक्तं अवकाशसमयं व्यक्तिगतपरिचर्यायै, सामाजिकसम्बन्धाय, शॉपिङ्गार्थं वा उपयुज्य उत्तमं कार्यजीवनसन्तुलनं प्राप्नोति ।

तदतिरिक्तं यूनिक्लो मूलकम्पनी फास्ट् रिटेलिंग् कम्पनी, औषधकम्पनी शिओनोगी एण्ड् को, इलेक्ट्रॉनिक्स दिग्गजाः रिको कम्पनी, हिताची च इत्यादयः केचन सुप्रसिद्धाः कम्पनयः अपि चतुर्दिवसीयकार्यसप्ताहव्यवस्थायाः प्रयोगं कर्तुं आरब्धाः सन्ति एषा प्रवृत्तिः वित्तीय-उद्योगे अपि प्रसृता अस्ति, यस्य परम्परागतरूपेण दीर्घकालं यावत् कार्यसमयः आसीत्, एसएमबीसी निक्को सिक्योरिटीज इन्क, मिजुहो फाइनेन्शियल ग्रुप् इन्क इत्यादीनां कम्पनयः अपि त्रिदिवसीयकार्यदिवसस्य विकल्पं प्रदातुं आरब्धाः सन्ति

परन्तु जापानदेशे चतुर्दिवसीयस्य कार्यसप्ताहस्य प्रचारः प्रतिरोधरहितः नास्ति। व्यवहारे केचन समीक्षकाः तर्कयन्ति यत् बहवः कर्मचारीः न्यूनसमये समानं कार्यं सम्पन्नं कुर्वन्ति परन्तु न्यूनं अर्जनं कुर्वन्ति । परन्तु कार्यसन्तुष्टेः सुखस्य च कर्मचारिणां माङ्गल्याः वर्धमानस्य, निगमसंस्कृतेः पुनः परीक्षणस्य च कारणेन एषा पारम्परिकचिन्ता क्षीणा भवति इति अपि संकेताः सन्ति

उल्लेखनीयं यत् कर्मचारिणां संलग्नतां मापनेन गैलप् सर्वेक्षणेन ज्ञातं यत् उत्तरदातृषु जापानदेशः अन्तिमस्थाने अस्ति । जापानी-देशस्य केवलं ६% जनाः कार्ये नियोजिताः इति अवदन्, यत् वैश्विकसरासरी २३% इत्यस्मात् बहु न्यूनम् अस्ति । एतत् दत्तांशं व्याख्यातुं शक्नोति यत् अधिकाधिकाः जापानीकम्पनयः कर्मचारी च अधिकाधिकं लचीलं मानवीयं च कार्यप्रतिमानं किमर्थं अन्विषन्ति।

एतस्याः पृष्ठभूमितः एनएस ग्रुप् इत्यादीनां जापानीकम्पनीनां अधिकविविधकार्यव्यवस्थानां अन्वेषणं आरब्धम् अस्ति । कम्पनी कर्मचारिणां भिन्नानां आवश्यकतानां पूर्तये चतुर्दिवसीयकार्यसप्ताहं सहितं ३० भिन्नानि समयनिर्धारणमाडलं प्रदाति । एनएस समूहस्य अध्यक्षा कनाको ओगिनो इत्यनेन उक्तं यत् लचीलकार्यसमयस्य प्रस्तावः सेवाउद्योगे कार्याणि पूरयितुं कुञ्जी अस्ति, यत्र कार्यबलस्य महिलानां उच्चः अनुपातः अस्ति। अपारम्परिककार्यसूचनाः चयनं कृत्वा कर्मचारिणां दण्डः वा भेदभावः वा न भवति इति सुनिश्चित्य एनएस समूहः सर्वेभ्यः कर्मचारिभ्यः प्रतिवर्षं तेषां कार्यं कर्तुं इच्छायाः प्रतिक्रियां याचते।

व्यक्तिगत आवश्यकतानां व्ययेन सामूहिकहितानाम् उपरि बलं ददाति इति समाजे जापानदेशे एनएस समूहस्य दृष्टिकोणः निःसंदेहं साहसिकः प्रयासः अस्ति। एतत् कार्यसंस्कृतेः पारम्परिकजापानीसंकल्पनानां चुनौतीं ददाति-यत् दीर्घकालं यावत् कार्यसमयः व्यक्तिगतमूल्यं प्रतिबिम्बयति-तथा च कर्मचारिणां कल्याणं प्रति केन्द्रीकृता अधिका मानवीयं निगमसंस्कृतिं प्रवर्धयति। यथा ओगिनोः अवदत् - "जापानदेशे जनाः सर्वदा चिन्तयन्ति यत् ते यावत्कालं कार्यं कुर्वन्ति तावत् शीतलाः भवन्ति, अपि च ते अतिरिक्तसमयं निःशुल्कं कार्यं कर्तुं शक्नुवन्ति। परन्तु एतादृशे जीवने स्वप्नः नास्ति us a more कार्यस्य भविष्यस्य उत्तमं, अधिकं स्थायित्वं चित्रम्।

"people who follow big events" इति अनुसरणं कुर्वन्तु तथा च वैश्विक-उष्णस्थानेषु अङ्गुलीं स्थापयन्तु!