समाचारं

मैक्रोन् - यूरोपः एआइ-क्षेत्रे पश्चात् अस्ति, चीन-अमेरिका-देशयोः तालमेलं ग्रहीतुं धनं व्ययितव्यम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् लियू चेन्घुई] फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् अगस्तमासस्य ३० दिनाङ्के सर्बियादेशस्य भ्रमणकाले अवदत् यत् चीनदेशस्य अमेरिकादेशस्य च सङ्गतिं कर्तुं यूरोपदेशस्य स्वस्य कृत्रिमबुद्धेः (ai) प्रतिरूपस्य निर्माणे निवेशं वर्धयितुं आवश्यकता वर्तते।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते ३० दिनाङ्के मैक्रोन्, सर्बियादेशस्य राष्ट्रपतिः वुसिच् च उत्तरसर्बियादेशस्य नोवी साड्-नगरे कृत्रिमबुद्धिविषये मञ्चे भागं गृहीतवन्तौ सर्बिया कृत्रिमबुद्धिविषये वैश्विकसाझेदारी (gpai) इत्यस्य अध्यक्षतां ग्रहीतुं प्रवृत्तः अस्ति, यदा तु फ्रान्सदेशः २०२५ तमस्य वर्षस्य फरवरीमासे कृत्रिमबुद्धिशिखरसम्मेलनस्य आतिथ्यं कर्तुं सज्जः अस्ति

अगस्तमासस्य ३० दिनाङ्के नोवी साड्-नगरे मञ्चे मैक्रोन्, वुचिच् च भागं गृहीतवन्तौ ।

चीनदेशः अमेरिकादेशश्च (कृत्रिमबुद्धौ) बहु अधिकं निवेशं कुर्वतः इति मैक्रोन् इत्यनेन उक्तं यत् वयं यूरोपीयाः किञ्चित् पृष्ठतः स्मः ।

मैक्रॉन् यूरोपदेशं "अनुसन्धानं कृत्वा, नवीनतां निरन्तरं कर्तुं, अधिकं धनं निवेशयितुं, चीन-अमेरिका-देशयोः सङ्गतिं कर्तुं च" आह्वयति स्म ।

सः अपि अवदत् यत् कृत्रिमबुद्धिः "सामूहिकलक्ष्याणां सेवां कर्तव्या" तथा च यूरोपदेशः सार्वजनिकनिजीयोः संयोजनं कृत्वा नूतनं मार्गं अन्वेष्टुम् अर्हति। "यूरोपः पुनर्जागरणकालस्य जन्मस्थानम् अस्ति, सर्वस्य केन्द्रे 'जनाः' सन्ति, अतः अस्माकं कृते अतीव अद्वितीयं, सार्वजनिक-निजी-संकर-नवीनीकरण-प्रतिरूपं भवितुम् अर्हति।"

सः अवदत् यत् यूरोपीयसङ्घः कृत्रिमबुद्धेः प्रौद्योगिकीप्रगतेः प्रबन्धनार्थं कृत्रिमबुद्धेः कृते अद्वितीयं नियामकरूपरेखां कार्यान्वितवान्, यदा तु निवेशः प्राथमिकतारूपेण वर्तते।

"प्रथमं प्राथमिकता निवेशः अस्ति। एकदा (कृत्रिमबुद्धिप्रौद्योगिकी) परिपक्वपदे प्राप्ता तदा वयं नियमनं प्रतिस्पर्धात्मकलाभे परिणतुं शक्नुमः।"

यूरोपे नूतनानां प्रौद्योगिकीनां विकासे मैक्रोन् इत्यनेन बहुवारं "अलार्मः" कृतः । मे २१ दिनाङ्के मैक्रोन् एलिसी-महल-स्थले कृत्रिम-बुद्धि-उद्योगस्य जनानां समक्षं भाषणं दत्तवान् यत् यूरोपीयसङ्घं विज्ञान-प्रौद्योगिक्यां निवेशं वर्धयितुं, अमेरिका-चीन-देशयोः उपरि न अवलम्बतु इति

सः वर्णितवान् यत् फ्रान्स-यूरोप-देशयोः "अति-त्वरित-प्रौद्योगिकी-आघातः" भवति, विशेषतः स्वच्छ-प्रौद्योगिक्याः, कृत्रिम-बुद्धिः, क्वाण्टम्-क्षेत्रेषु यदि यूरोपीयसङ्घः तस्य निवारणाय सम्यक् सार्वजनिकनिवेश-रणनीतिं न स्वीकुर्वति तर्हि एताः प्रौद्योगिकीः कारकाः भविष्यन्ति | ततः अन्यत्र स्थानान्तरं करिष्यति, यूरोपस्य भविष्यं चीनदेशे अथवा अमेरिकादेशे कार्यान्वितसमाधानानाम् उपरि निर्भरं त्यक्त्वा ।

पश्चात् सः अमेरिकी उपभोक्तृसमाचार एण्ड् बिजनेस चैनल् (cnbc) इत्यस्य साक्षात्कारे शोचति स्म यत्, "विश्वस्य (टेक्) दिग्गजाः सर्वे चीनदेशस्य अमेरिकादेशस्य च सन्ति। एतत् उन्मत्तम् अस्ति।

सः अवदत् यत् यूरोपे अधिकानि बृहत्-परिमाणस्य प्रौद्योगिकी-कम्पनीनां आवश्यकता वर्तते। अस्मिन् क्षेत्रे फ्रान्सदेशः अग्रणीः भवितुम् अर्हति इति सः दृढतया मन्यते ।

फ्रांसदेशस्य लेस् इकोस् इति वृत्तपत्रस्य प्रतिवेदनानुसारं मैक्रोन् इत्यनेन अस्मिन् वर्षे मेमासे कृत्रिमबुद्धि-स्टार्टअप-संस्थानां वित्तपोषणस्य प्रवर्धनार्थं कोषस्य स्थापनायाः योजनायाः घोषणा कृता सः नव कृत्रिमबुद्धिसमूहेषु ४० कोटि यूरो निवेशस्य अपि घोषणां कृतवान्, येन फ्रांसदेशस्य कृत्रिमबुद्धिप्रतिभानां संख्या दुगुणा भविष्यति, प्रतिवर्षं एकलक्षजनाः यावत् प्रशिक्षिताः भविष्यन्ति

मैक्रों २९ दिनाङ्के द्विदिनात्मकं राज्यभ्रमणार्थं सर्बियादेशं प्रति उड्डीय ३० दिनाङ्के अपराह्णे पेरिस्-नगरं प्रत्यागतवान् । भ्रमणकाले सर्बियादेशेन १२ फ्रांसदेशस्य "राफेल्" युद्धविमानानि क्रेतुं अनुबन्धः कृतः ।

मैक्रोन् इत्यनेन सर्बियादेशेन "साहसिकं रणनीतिकपरिवर्तनं" इति प्रशंसा कृता । वुचिच् इत्यनेन बोधितं यत् "राफेल्" इत्यस्य क्रयणं सर्बिया-सेनायाः कृते स्वस्य शस्त्राणि सुदृढं कर्तुं, युद्धक्षमतासु सुधारं कर्तुं च "महत्त्वपूर्णं" सोपानम् अस्ति, सर्बिया-फ्रांस्-योः सम्बन्धानां कृते अपि एतत् उत्तमं विकासदिशा अस्ति

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।