समाचारं

रूसीविमानं २२ जनाः सन् अदृश्यं भवति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त ३१.tass समाचारसंस्थायाः अनुसारं ३१ तमे स्थानीयसमये कामचटकाप्रायद्वीपे रूसी mi-8 हेलिकॉप्टरं अन्तर्धानं जातम्।

चित्रस्य स्रोतः : tass प्रतिवेदनस्य स्क्रीनशॉट्

समाचारानुसारं हेलिकॉप्टरस्य मूलतः वाचाडेट्स् ज्वालामुख्याः समीपतः २५ किलोमीटर् दूरं निकोलायेव्का ग्रामं प्रति गन्तुं योजना आसीत्, परन्तु उड्डयनानन्तरं किञ्चित्कालानन्तरं सम्पर्कः त्यक्तः

प्रारम्भिकदत्तांशैः ज्ञातं यत् जहाजे २२ जनाः आसन्, येषु ३ चालकदलस्य सदस्याः १९ यात्रिकाः च आसन् ।

सम्प्रति हेलिकॉप्टरस्य स्वामित्वं यस्य कम्पनीयाः अस्ति, सा अन्यं विमानं अन्वेषणार्थं प्रेषितवती, भूमौ उद्धारदलं प्रेषयितुं अपि सज्जा अस्ति । तस्मिन् एव काले रूसस्य आपत्कालीनस्थितिमन्त्रालयः अपि उद्धाराय हेलिकॉप्टराणि प्रेषयितुं सज्जः अस्ति ।

तदतिरिक्तं कामचत्कानगरे रूसीसङ्घस्य पूर्वपरिवहनजागृतिब्यूरो इत्यस्य सम्बन्धितविभागाः अपराधस्य लक्षणानाम् अन्वेषणं कुर्वन्ति।