समाचारं

जापानदेशस्य “तण्डुलस्य अभावः” २.

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तण्डुलस्य मूल्यं उच्छ्रितं भवति, आपूर्तिः समाप्तः अस्ति, भण्डारः च ऐतिहासिकस्तरं प्राप्तवान्... जापानदेशे तण्डुलस्य तीव्रः अभावः अस्ति, तस्य पृष्ठतः उत्पत्तिः दशकपूर्वस्य जापानीसर्वकारस्य नीतेः एव भवितुं शक्नोति।


"मम पूर्वं कदापि तण्डुलानि विक्रीताः न अभवन्।"

जापानदेशस्य फुकुओकाप्रान्ते एकः पुरुषग्राहकः आश्चर्यचकितः अभवत् यत् सुपरमार्केटस्य अलमारयः यत्र ब्राउन् राइसः स्थापनीयः आसीत् तत्र रिक्तः अस्ति

"अस्मिन् ग्रीष्मकाले वयं पूर्ववर्षेषु प्रयुक्तानां तण्डुलानां अर्धं भागं एव क्रेतुं शक्नुमः, तथा च दैनिकतण्डुलानां सूची प्रायः मध्याह्नपर्यन्तं उपयुज्यते" इति टोक्योनगरस्य प्रसिद्धस्य सुपरमार्केटशृङ्खलायाः फ्रेस्को इत्यस्य लिपिकः अवदत्।

१९९९ तमे वर्षात् परं जापानदेशे प्रथमवारं तण्डुलस्य अभावः भवति ।

अगस्तमासात् आरभ्य जापानी-देशस्य विशाला सुपरमार्केट्-शृङ्खला इटो-योकाडो-संस्थायाः सम्पूर्णे जापानदेशे तण्डुलक्रयणस्य सीमाः कठिनाः अभवन्, येन प्रत्येकं गृहं एकस्मिन् पुटके एव सीमितं कृतम् अस्ति । योकोहामा-नगरे मुख्यालयं कृत्वा कान्टो-क्षेत्रे सुपरमार्केट्-सञ्चालनं कुर्वन्त्याः ओके-कम्पनी-लिमिटेड्-संस्थायाः १५ जुलै-दिनाङ्कात् तण्डुलस्य क्रयणप्रतिबन्धाः कार्यान्विताः सन्ति ।

कठिनमागधाना तण्डुलमूल्यानि वर्धितानि। जापानदेशेन प्रकाशितानां नवीनतमदत्तांशैः ज्ञायते यत् गतवर्षस्य समानकालस्य तुलने जुलैमासे तण्डुलस्य मूल्येषु १७.२% वृद्धिः अभवत्, यत् २० वर्षेषु सर्वाधिकं वृद्धिः अभवत्

तण्डुलस्य गम्भीरस्य अभावस्य जापानीमाध्यमेन "रेइवा तण्डुलदङ्गा" इति नामकरणं कृतम्, सामाजिकमाध्यमेषु च उष्णचर्चा उत्पन्ना ।

जापानदेशे "तण्डुलदङ्गाः" प्रथमवारं न प्रादुर्भूताः । रेवा-नगरात् पूर्वं "तैशो-तण्डुल-अशान्तिः" "हेसेइ-तण्डुल-दङ्गा" च आसीत् ।

१९९३ तमे वर्षे "हेइसेई चावलदङ्गा" इत्यस्य अनन्तरं जापानी-सर्वकारेण स्वस्य पाठः ज्ञातः, धान्य-भण्डार-व्यवस्था च स्थापिता, धान्य-भण्डारः प्रायः १५० टन (±५० टन) भवति, यत् सामान्यवर्षे त्रिमासस्य आपूर्तिस्य बराबरम् अस्ति २००१ तमे वर्षे जापानदेशस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयेन स्वस्य धान्यभण्डारणसूचकानाम् समायोजनं कृत्वा धान्यभण्डारं प्रायः १० लक्षटनं निर्धारितम् ।

अगस्तमासस्य २६ दिनाङ्के ओसाका-प्रान्तः जापानी-केन्द्रसर्वकारेण आह्वानं कृतवान् यत् आपूर्ति-बाधां न्यूनीकर्तुं तण्डुल-भण्डारं यथाशीघ्रं मुक्तं करोतु इति । "गोदामे तण्डुलानां निद्रां कर्तुं आवश्यकता नास्ति।"

परन्तु जापानसर्वकारस्य तण्डुलभण्डारस्य मुक्तिं कर्तुं कोऽपि अभिप्रायः नास्ति इति दृश्यते। अगस्तमासस्य २७ दिनाङ्के जापानदेशस्य कृषिवनमत्स्यपालनमन्त्री तेत्सुची साकामोटो इत्यनेन ओसाकाप्रान्तात् सर्वकारीयतण्डुलभण्डारं मुक्तुं अनुरोधः प्राप्तः इति प्रकटितम् "एतस्य निजीसञ्चारस्य आधारेण तण्डुलानां आपूर्तिः, माङ्गल्याः, मूल्ये च नकारात्मकः प्रभावः भवितुम् अर्हति, अतः सावधानीपूर्वकं व्यवहारः करणीयः।"

जापानदेशस्य “तण्डुलस्य अभावः” किमर्थं जातः ? "तण्डुलस्य अभावः" कियत्कालं यावत् स्थास्यति ?


उच्छ्रितमूल्यानि


टोक्योनगरस्य एकस्मिन् सुपरमार्केट्-मध्ये जापानदेशस्य प्रसिद्धस्य उत्पादकक्षेत्रस्य निइगाटा-प्रान्तस्य २ किलोग्राम-भारस्य तण्डुलस्य पुटं प्रायः ६० युआन्-मूल्येन विक्रीयते, यत् पूर्वापेक्षया प्रायः २०% अधिकम् अस्ति

जापानस्य आन्तरिककार्याणां संचारमन्त्रालयेन जुलैमासे प्रकाशितेन राष्ट्रियग्राहकमूल्यसूचकाङ्केन ज्ञातं यत् गतवर्षस्य समानकालस्य तुलने तण्डुलस्य वृद्धिः १७.२% अभवत्, यत् २००४ तमस्य वर्षस्य एप्रिलमासस्य अनन्तरं सर्वाधिकं वृद्धिः अभवत् यदा तस्य वृद्धिः १९.५% अभवत् तण्डुलवर्गेषु कोशिहिकारीतण्डुलेषु १५.६%, जापोनिकातण्डुलेषु १८.०% वृद्धिः अभवत् । तण्डुलेभ्यः निर्मिताः ओनिगिरी, सेन्बेइ इत्यादीनि सम्बन्धितानि उत्पादनानि अपि प्रभावितानि, ओनिगिरी ५.७%, सेन्बेइ च १६.१% वृद्धिः अभवत् ।

जापानी-रेस्टोरन्ट्-शृङ्खलायाः स्काईलार्क्-इण्टरनेशनल्-समूहस्य अध्यक्षः मिनोरु-कनाया इत्ययं कथयति यत्, "उच्छ्रित-तण्डुल-मूल्यानां कारणेन (कम्पनी) व्ययस्य वृद्धिः त्वरिता भवति" इति ।

जापानी-भोजनागार-होटेल-सेवा-प्रदाता रॉयल होल्डिङ्ग्स् इत्यपि भविष्यवाणीं करोति यत् स्वदेशीयरूपेण उत्पादितानां तण्डुलानां उपयोगेन प्रायः १० कोटि येन् (प्रायः ६९३,००० डॉलर) व्ययस्य वृद्धिः भविष्यति

खुदरापक्षे तण्डुलस्य अभावस्य चिन्ता जापानीजनाः तण्डुलक्रयणार्थं सुपरमार्केट्-मध्ये त्वरितरूपेण गन्तुं प्रेरिताः सन्ति । टोक्यो, ओसाका इत्यादिषु स्थानेषु सुपरमार्केट्, तण्डुलभण्डारेषु तण्डुलानां आपूर्तिः कठिना अथवा अभावः अपि भवति ।

जापान-तण्डुलव्यापारिसङ्घस्य सर्वेक्षणपरिणामाः दर्शयन्ति यत् संघस्य सदस्येषु प्रायः ८५% तण्डुलविक्रेतारः मालक्रयणं कठिनं वा असम्भवमपि इति अवदन्

वस्तुतः अस्मिन् वर्षे एप्रिलमासस्य आरम्भे एव एषा प्रवृत्तिः प्रादुर्भूतवती ।

जापानदेशस्य "असाही शिम्बन्" इत्यनेन अगस्तमासस्य आरम्भे उक्तं यत् अस्मिन् वर्षे एप्रिलमासतः मेमासपर्यन्तं कृते सर्वेक्षणे ज्ञातं यत् ३०७ उत्तरदातृषु ८५% जनाः तण्डुलक्रयणं न्यूनीकृतवन्तः अथवा अधिकं तण्डुलक्रयणं कर्तुं असमर्थाः सन्ति।

अनेके जापानीमाध्यमाः अद्यतनतण्डुलसंकटस्य वर्णनार्थं "रेइवा तण्डुलस्य अशान्तिः" इति पदस्य उपयोगं कुर्वन्ति । पूर्वस्य अराजकतायाः पुनरावृत्तिः न भवतु इति जापानस्य कृषिमन्त्री उपभोक्तृभ्यः तण्डुलानां "आतङ्कं न क्रयणं" कर्तुं पृष्टवान् तथा च अस्मिन् वर्षे फलानां फलानां शीघ्रमेव स्थानीयभण्डारेषु वितरितं भविष्यति इति प्रतिज्ञां कृतवान्।

जापानप्रसारणसङ्घस्य (nhk) अगस्तमासस्य २८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं तण्डुलस्य उत्पादनक्षेत्रं फुकुई-प्रान्तेन अद्यैव नूतनानां तण्डुलानां विक्रयणं आरब्धम् अस्ति तथापि राष्ट्रव्यापी चावलस्य अभावात् नूतनतण्डुलानां मूल्यं ३०% अधिकं भवति यथावत्।

न केवलं तण्डुलमूल्यं जनान् बाधते । सर्वकारीयसहायतायाः समाप्तेः अनन्तरं जापानदेशे विद्युत्बिलेषु २२.३% वृद्धिः अभवत्, यत् ४३ वर्षेषु सर्वाधिकं वृद्धिः अभवत्; मूल्यवृद्ध्या व्ययः वर्धितः, अधिकाधिकाः जापानीपरिवाराः वर्धमानं आर्थिकभारं वहितुं कष्टं अनुभवन्ति


त्रिगुणात्मकः कारकः


जापानी खाद्यसंस्कृतौ तण्डुलानां केन्द्रस्थानं वर्तते ।

वस्तुतः जापानदेशस्य जनसंख्यायाः न्यूनतायाः, भोजनव्यवहारस्य परिवर्तनस्य च कारणेन जापानदेशस्य तण्डुलस्य माङ्गलिका किञ्चित्कालात् न्यूनीभवति । अधिकारिणः अपि मन्यन्ते यत् विद्यमानाः भण्डाराः जनमाङ्गल्याः पूर्तये पर्याप्ताः सन्ति ।

आकस्मिक "तण्डुलस्य अभावस्य" विषये जापानी-सर्वकारेण दत्तानि कारणानि त्रयः प्रमुखाः पक्षाः इति वक्तुं शक्यन्ते : अत्यन्तं मौसमः यत् उत्पादनस्य न्यूनतां जनयति, विदेशीयपर्यटकानाम् आवागमनं यत् माङ्गं वर्धयति, तथा च जनानां आतङ्कक्रयणं प्रेरयन्तः "प्रमुखभूकम्प"-चेतावनीः .

त्रयः प्रमुखाः कारणानि विभजामः ।

प्रथमं चरमवायुः । सम्प्रति जापानीविपण्ये विक्रीयमाणानां तण्डुलानां अधिकांशं पूर्ववर्षे एव कटितम् । २०२३ तमे वर्षे ग्रीष्मर्तौ जापानदेशे अत्यन्तं तापतरङ्गः अभवत्, यत्र १८९८ तमे वर्षात् परं सरासरी तापमानं सर्वाधिकं अभिलेखं प्राप्तवान् । जापानदेशस्य प्रसिद्धः तण्डुल-उत्पादकक्षेत्रः निइगाटा-प्रान्तः अपि त्रयाणां फोएन्-घटनानां कृते आनयितानां शुष्क-उष्ण-वायुः अभवत्, येन अनावृष्ट्याः समस्याः उत्पन्नाः

तीव्रतापः न केवलं तण्डुलस्य उत्पादनं न्यूनीकरोति, अपितु तण्डुलानां गुणवत्तां अपि प्रभावितं करोति । जापानस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयेन प्रथमश्रेणीयाः तण्डुलानां प्रतिशतं २०२३ तमे वर्षे ५९.६% इति अभिलेखात्मकं न्यूनतमं यावत् पतितम् इति ज्ञापितम् । फलतः उच्चगुणवत्तायुक्तानां तण्डुलानां मूल्यं, यत् सीमितमात्रायां उपलभ्यते, तदनुसारं वर्धितम् अस्ति ।

परन्तु अस्मिन् ग्रीष्मकाले जापानदेशस्य मौसमः अद्यापि अतीव उष्णः अस्ति इति दृष्ट्वा पूर्वीयजापानस्य मुख्यतण्डुलउत्पादकक्षेत्रेषु अपि उच्चतापमानस्य तापक्षतिः अभवत् इति दृष्ट्वा आगामिवर्षस्य तण्डुलस्य फलानां कटनी अपि प्रभाविता भवितुम् अर्हति

केचन जापानीविश्लेषकाः चेतवन्तः यत् आगामिवर्षे पुनः जापानीयानां तण्डुलविपण्यस्य आपूर्तिः न्यूनीभवति, तण्डुलमूल्यानां वर्धनस्य प्रवृत्तिः च निरन्तरं भविष्यति। "यदि बृहत् परिमाणेन नूतनानां तण्डुलानां विपण्यां प्रक्षेपणं भविष्यति चेदपि वर्तमानस्य उच्चमहङ्गानिस्थितौ नूतनतण्डुलानां प्रक्षेपणानन्तरं तण्डुलविपण्यस्य समग्रमूल्यं कियत् न्यूनीभवति इति द्रष्टव्यम् अस्ति।

उत्पादनं न्यूनं भवति चेदपि अपेक्षितापेक्षया अधिकं शीघ्रं उपभोगः वर्धते । अस्मिन् वर्षे जूनमासपर्यन्तं १२ मासेषु जापानदेशस्य तण्डुलमागधा ११०,००० टनवृद्ध्या ७०२ मिलियनटनपर्यन्तं जातम्, यत् १० वर्षेषु प्रथमवारं वृद्धिः अभवत् । विश्लेषकाणां मतं यत् एतत् मुख्यतया रूस-युक्रेन-सङ्घर्षेण गोधूमस्य मूल्येषु तीव्रवृद्धेः कारणम् अस्ति .

तदतिरिक्तं येनस्य अवमूल्यनेन प्रभावितः जापानदेशे विदेशीयपर्यटकानाम् संख्यायां महती वृद्धिः अभवत्, येन तण्डुलस्य उपभोगस्य वृद्धिः अभवत् जापानराष्ट्रीयपर्यटनसङ्गठनस्य आँकडानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे जापानदेशं गच्छन्तीनां पर्यटकानां संख्या १७.७८ मिलियनं यावत् अभवत्, येन अर्धवर्षस्य अभिलेखः स्थापितः जापानदेशस्य कृषि-वन-मत्स्यपालन-मन्त्रालयस्य अनुमानानुसारं २०२३ तमस्य वर्षस्य जुलै-मासतः २०२४ तमस्य वर्षस्य जून-मासपर्यन्तं प्रत्येकं पर्यटकः प्रतिदिनं ७८ ग्राम-तण्डुलानां सेवनं करोति, प्रतिदिनं द्वौ भोजनौ च सेवते इति कल्पयित्वा पर्यटकानां तण्डुलानां माङ्गं ५१,००० टनपर्यन्तं भविष्यति, यत् पूर्वकालात् अधिकम् अस्ति अस्मिन् वर्षे (जुलाई २०२२ तः जून २०२३ पर्यन्तं) ३१,००० टन वृद्धिः अभवत् ।

तदतिरिक्तं जापानदेशेन अद्यैव नानकाई-गर्ते बृहत्-भूकम्पस्य चेतावनी जारीकृता अस्ति, जलस्य आपत्कालीन-आपूर्तिस्य च अतिरिक्तं तण्डुलानां अपि बृहत् परिमाणेन स्नैप-अप कृतम् अस्ति तदतिरिक्तं जापानदेशे अद्यतन-भूकम्पैः अपि जनाः प्रेरिताः सन्ति तण्डुलसञ्चयम् । तदतिरिक्तं क्रयप्रतिबन्धचेतावनी एव जन आतङ्कं जनयिष्यति, येन अधिकाः उपभोक्तारः आतङ्कक्रयणे सम्मिलिताः भविष्यन्ति, येन तण्डुलस्य अभावः अपि अधिकः भविष्यति।

परन्तु जापानदेशस्य कृषि-वन-मत्स्यपालन-मन्त्रालयस्य पूर्व-नौकरशाही काजुहितो यामाशिता इत्यस्य मतं यत् उपर्युक्तानि कारणानि तण्डुल-अभावस्य मुख्यं कारकं न सन्ति यमशिता स्वस्तम्भे दर्शितवान् यत् "तण्डुलरोपणक्षेत्रस्य न्यूनतायाः कारणेन तण्डुलस्य उत्पादनस्य न्यूनता तण्डुलस्य अभावस्य मूलकारणम् अस्ति" इति

जापानस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयेन प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारं २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते निजीतण्डुलस्य भण्डारः १५.६ मिलियनटनः आसीत्, यत् गतवर्षस्य समानकालस्य तुलने प्रायः २०% न्यूनता, न्यूनतमस्तरं प्राप्तवान् यतः १९९९ तमे वर्षे सांख्यिकी आरब्धा ।


चिंतनविरोधी नीति


वस्तुतः जापानी-सर्वकारः बहुवर्षेभ्यः सचेतनतया तण्डुलस्य उत्पादनं न्यूनीकरोति ।

तण्डुलस्य अतिउत्पादनं निवारयितुं तण्डुलमूल्यानि निर्वाहयितुम् जापानीसर्वकारेण १९७१ तमे वर्षे "कमीकरणनीतिः" कार्यान्वितुं आरब्धा । नीतेन तण्डुलकृषिः प्रायः ६०% धानक्षेत्रेषु एव सीमितं भवति । शेषं तण्डुलक्षेत्राणि अन्यसस्येषु परिणमन्ति वा परतीः वा त्यजन्ति, अन्यसस्येषु परिवर्तनं कुर्वन्तः कृषकाः अनुदानं प्राप्नुवन्ति । अबे प्रशासनस्य नेतृत्वे २०१८ तमवर्षपर्यन्तं एषा नीतिः न समाप्तवती ।

परन्तु काजुहितो यामाशिता इत्यनेन दर्शितं यत् २०१८ तमे वर्षे अबे प्रशासनस्य समये तण्डुलस्य न्यूनीकरणविरोधी नीतेः तथाकथितेन उन्मूलनेन केवलं तण्डुलस्य उत्पादनस्य लक्ष्यं निरस्तं जातम्, यदा तु कृषकाणां कृते अनुदानं अद्यापि विद्यते, अतः तथाकथितं "उन्मूलनं" पूर्णं नास्ति .

काजुहितो यामाशिता इत्यनेन उक्तं यत् कठोरदीर्घकालीन-उत्पादन-कम-नीतेः अन्तर्गतं जापान-देशः खाद्य-असुरक्षा-स्थितौ अस्ति, यथा आगच्छन्तः पर्यटकानां वृद्धिः, तण्डुलानां अभावः, मूल्यवृद्धिः च भविष्यति। यामाशिता इत्यनेन प्रदत्तानां तथ्यानां अनुसारं जापानदेशे केवलं प्रायः ६०% तण्डुलक्षेत्राणां उपयोगः सम्प्रति भवति, वार्षिकतण्डुलस्य उत्पादनं च १४.४५ मिलियनटनस्य शिखरकालस्य आर्धात् न्यूनम् अस्ति

२०२३ तमे वर्षे जापानदेशस्य तण्डुलस्य उत्पादनं ६.६१ मिलियनटनं भविष्यति, वर्षे वर्षे १.४% न्यूनता, अभिलेखात्मकं न्यूनं च ।

सम्प्रति जापानदेशस्य सर्वे वर्गाः सेप्टेम्बरमासे प्रक्षेपितानां नूतनानां तण्डुलानां विषये आशां कुर्वन्ति । जापानस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयेन उक्तं यत् यथा यथा नूतनाः तण्डुलाः विपण्यां प्रचलितुं आरभन्ते तथा तथा तण्डुलस्य अभावस्य स्थितिः क्रमेण सुधरति, आपूर्तिः पुनः स्थापिता भविष्यति।

जापानस्य मियागी विश्वविद्यालयस्य मानदप्रोफेसरः ओइजुमी निरन्तरं वदति यत् अस्मिन् ग्रीष्मकाले उष्णवायुस्य स्थायित्वात् आगामिवर्षे अस्मिन् समये जापानदेशे तण्डुलस्य मूल्यं अधिकं भवितुम् अर्हति।

जापानदेशे तण्डुलाः शतप्रतिशतम् स्वावलम्बी आहाराः सन्ति । "तण्डुलस्य अभावात्" यत् अधिकं ध्यानं अर्हति तत् अन्येषु धान्येषु जापानस्य आत्मनिर्भरतायाः दरः ।

धान्यस्य स्वावलम्बी-दरः तस्मिन् वर्षे धान्य-उपभोगे स्थानीय-धान्य-उत्पादनस्य अनुपातं निर्दिशति ।

जापानस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयेन प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारं वित्तवर्षे २०२३ तमे वर्षे कैलोरीमूल्येन गणितस्य जापानस्य खाद्यस्वावलम्बनस्य दरः ३८% आसीत्, यत् तृतीयवर्षं यावत् समानं मूल्यं निर्वाहितवान् २०२३ वित्तवर्षे जापानदेशस्य विभिन्नप्रकारस्य आहारस्य आत्मनिर्भरतायाः दराः सन्ति : तण्डुलानां कृते १००%, शाकस्य कृते ७६%, शर्करायाः कृते २६%, गोधूमस्य कृते १८%, पशुधनस्य कृते १७%, तैलानां वसानां कृते ४% च

जापानसर्वकारः २०३० वित्तवर्षस्य अन्ते यावत् स्वस्य खाद्यस्वावलम्बनस्य दरं ४५% यावत् वर्धयितुं योजनां करोति।वर्तमानकाले एतत् लक्ष्यं प्राप्तुं दूरम् अस्ति

जापानस्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयेन उक्तं यत् सम्प्रति गोधूमः, सोयाबीनः इत्यादीनि खाद्यानि मुख्यतया आयातस्य उपरि अवलम्बन्ते, भविष्ये एतेषां खाद्यानां आत्मनिर्भरतायाः दरं कथं सुधारयितुम् उपर्युक्तलक्ष्याणां प्राप्तेः कुञ्जी अस्ति।

जापानी-माध्यम-विश्लेषणस्य मतं यत् रूस-युक्रेन-सङ्घर्षस्य सन्दर्भे वैश्विकधान्यस्य, ईंधनस्य च मूल्येषु वृद्धिः अभवत्, येन सह येनस्य मूल्यक्षयः अभवत्, येन आयातमूल्यानां वृद्धिः अभवत्, अतः खाद्यस्वावलम्बनस्य दरः न्यूनीकृतः यतो हि धान्यस्य स्वावलम्बनदरस्य गणनायां पशुपालनार्थं प्रयुक्तं आयातितं खाद्यं घटयितुं आवश्यकं भवति, अतः आयातमूल्यानां उच्छ्रिततायाः कारणात् स्वावलम्बनदरः न्यूनीकृतः अस्ति

तदतिरिक्तं जापानदेशः स्वस्य अधिकांशबीजानां उर्वरकाणां च आयाते अपि अवलम्बते यत् यदि अस्थिर अन्तर्राष्ट्रीयस्थित्या खाद्य आयातेषु समस्याः उत्पद्यन्ते तर्हि जापानदेशः खाद्यसंकटस्य सामनां कर्तुं शक्नोति।

सम्पादक बाई यानबिंग