समाचारं

वेनेजुएलादेशे राष्ट्रव्यापिरूपेण विद्युत्विच्छेदः जातः इति वेनेजुएला-सर्वकारेण विपक्षस्य कारणेन एव अभवत् इति उक्तम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् लियू चेन्घुई] ३० अगस्तदिनाङ्कस्य प्रातःकाले आरभ्य स्थानीयसमये वेनेजुएलादेशे राष्ट्रव्यापी विद्युत्विच्छेदः जातः, येन २३ राज्यानि राजधानीक्षेत्रं च प्रभावितानि, प्रमुखतैलबन्दरगाहेषु मालवाहनस्य अवरोहणस्य च निलम्बनं जातम् स्थानीयसमये १७:०० वादनपर्यन्तं राजधानी कराकस् सहितं न्यूनातिन्यूनं अष्टसु प्रमुखनगरेषु विद्युत्प्रदायः पुनः स्थापितः अस्ति । वेनेजुएलादेशस्य राष्ट्रपतिः मदुरो देशस्य मुख्यजलविद्युत्केन्द्रस्य "हिंसकविनाशस्य" कृते विपक्षस्य दोषं दत्तवान्, एतत् आरोपं विपक्षस्य व्यक्तिभिः अङ्गीकृतम्।

रायटर्स् तथा एसोसिएटेड् प्रेस (एपी) इत्येतयोः समाचारानुसारं ३० दिनाङ्के प्रातः ४:५० वादनस्य समीपे विद्युत्विच्छेदः आरब्धः, येन व्यवसायाः कार्याणि स्थगितवन्तः, चिकित्सालयाः च बैकअप जनरेटर् इत्यस्य उपरि अवलम्बन्ते कराकस्-नगरे मेट्रो-यानस्य चालनं त्यक्त्वा दशसहस्राणि जनाः अटन्ति स्म, सेलफोन-सेवा-विच्छेदेन केषाञ्चन निवासिनः संचार-समस्याः अभवन् पश्चिमे बार्क्विसिमेटो-नगरे निवासिनः पेट्रोलस्य, भोजनस्य च भण्डारं कर्तुं आरब्धवन्तः । रिवासः नामिका २९ वर्षीयः वकिलः अवदत् यत् कस्यापि आपत्कालस्य कृते तस्याः सामानस्य भण्डारः करणीयः अस्ति। "अस्माकं राष्ट्रव्यापिरूपेण विद्युत्विच्छेदद्वयं जातम्, येन अस्मान् अतीव घबराहटाः अभवन्।"

रायटर्-पत्रिकायाः ​​स्रोतानां, एकस्य जहाज-दस्तावेजस्य च उद्धृत्य उक्तं यत्, विद्युत्-विच्छेदेन वेनेजुएला-देशस्य राज्य-तैल-कम्पनीयाः (pdvsa) केचन कार्याणि प्रभावितानि यथा, वेनेजुएला-देशस्य मुख्य-तैल-बन्दरे जोस्-इत्यत्र विद्युत्-विच्छेद-कारणात् जहाजानां भार-अवरोहणं बाधितं जातम् परन्तु पराग्वानानगरे पीडीवीएसए-संस्थायाः शोधनालयः जनरेटर्-युक्तः इति कारणेन तस्य प्रभावः न अभवत् ।

वेनेजुएलादेशस्य स्थानीयनिवासिनः रायटर् इत्यस्मै अवदन् यत् स्थानीयसमये प्रायः १३:०० वादनपर्यन्तं पश्चिमस्य माराकैबोनगरस्य, मध्यनगरस्य वैलेन्सियानगरस्य, पूर्वीयनगरस्य पोर्ट् ओर्डाज्नगरस्य, राजधानीकाराकासस्य च भागेषु विद्युत्सप्लाई पुनः स्थापिता अस्ति। सायं यावत् राजधानीस्य अनेकक्षेत्रेषु एकदिनस्य विच्छिन्नविद्युत्विच्छेदस्य अनन्तरं पुनः विद्युत् प्राप्तम् आसीत् ।

स्थानीयस्रोताः सिन्हुआ न्यूज एजेन्सी इत्यस्मै अवदन् यत् १७:०० वादनपर्यन्तं न्यूनातिन्यूनं अष्टसु प्रमुखनगरेषु विद्युत्प्रदायः पुनः स्थापिता अस्ति, यत्र कराकस्, बोलिवारराज्यस्य राजधानी सियुडाड् बोलिवारः, मिराण्डाराज्यस्य राजधानी लॉस टेक्सः च सन्ति

वेनेजुएलादेशस्य सूचनासञ्चारमन्त्री निनेज् तस्मिन् दिने सामाजिकमाध्यमेषु प्रकाशितेन भिडियोमध्ये अवदत् यत् देशे सर्वत्र २३ राज्येषु राजधानीक्षेत्रे च पूर्णतया वा आंशिकतया वा विद्युत्प्रदायस्य व्यत्ययः अभवत् इति सः मन्यते यत् एतत् विपक्षेण आरब्धं “जानबूझकर तोड़फोड़” इति was मदुरो इत्यस्य विरोधिनः राष्ट्रपतिं हिंसकरूपेण पराजयितुं प्रयत्नेषु "निराशाः" सन्ति ।

निनेज् अवदत् यत् एतत् नूतनं आक्रामकतां दूरीकर्तुं सम्पूर्णं राष्ट्रियसर्वकारं संयोजितम् अस्ति।

वेनेजुएलादेशस्य आन्तरिकन्यायमन्त्री काबेलो अवदत् यत्, "अस्य देशस्य शत्रवस्य विपक्षस्य जनसङ्ख्यां प्रभावितं कर्तुं एषा निरन्तरं रणनीतिः अस्ति।

३० तमे दिनाङ्के सायं मदुरो वेनेजुएलादेशस्य राष्ट्रियदूरदर्शने भाषणं कृतवान् । सः वेनेजुएला-देशस्य जनानां कृते अराजकदिने धैर्यं दत्तवान् इति धन्यवादं दत्तवान् ।

सः अवदत् यत् वेनेजुएलादेशस्य बृहत्तमस्य जलविद्युत्परियोजनायाः गुरीजलविद्युत्स्थानकस्य आक्रमणस्य कारणेन एषः विच्छेदः अभवत्, तथा च संचरणरेखासु आक्रमणानि केन्द्रीकृत्य विपक्षस्य दोषं दत्तवान्।

"एतत् तुल्यरूपेण बृहत् आक्रमणम् आसीत्" इति मदुरो इत्यनेन उक्तं यत्, अस्य घटनायाः अन्वेषणं तीव्रगत्या प्रचलति। सः अधिकं विवरणं न दत्तवान् ।

मदुरो इत्यस्य आरोपस्य प्रतिक्रियारूपेण विपक्षस्य विधायकः जुआन् पाब्लो गुआनिपा सामाजिकमाध्यमेषु प्रतिवचनं दत्तवान्

वेनेजुएलादेशे जुलैमासस्य २८ दिनाङ्के राष्ट्रपतिनिर्वाचनं जातम्, परेण दिने प्रातःकाले वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगेन मदुरो इत्यस्य विजयस्य घोषणा कृता । अगस्तमासस्य २२ दिनाङ्के वेनेजुएलादेशस्य सर्वोच्चन्यायालयेन राष्ट्रपतिनिर्वाचने मदुरो इत्यस्य विजयस्य पुष्टिः कृता । परन्तु विपक्षः निर्वाचनपरिणामान् आव्हानं दत्त्वा तस्य समर्थकाः विरोधं कर्तुं वीथिषु प्रस्थिताः ।

वेनेजुएलादेशे विद्युत्विच्छेदः प्रथमवारं न अभवत् । २०१९ तमस्य वर्षस्य मार्चमासे वेनेजुएलादेशे राष्ट्रव्यापिरूपेण विद्युत्विच्छेदः अभवत् यत् प्रायः एकसप्ताहं यावत् अभवत् । वेनेजुएला-सर्वकारेण अपि तदनन्तरं उक्तं यत् विद्युत्-विच्छेदस्य कारणं विद्युत्-आपूर्ति-व्यवस्थायाः महत्त्वपूर्णस्य भागस्य गुरी-जलविद्युत्-स्थानकस्य विपक्षेण जानी-बुझकर विनाशः अभवत् तस्मिन् एव वर्षे जुलैमासे पुनः वेनेजुएलादेशे विद्युत्विच्छेदस्य कारणं गुरीजलविद्युत्स्थानके विद्युत्चुम्बकीयप्रहारः अभवत् ।

तस्मिन् एव काले केचन ऊर्जाविशेषज्ञाः दर्शयन्ति यत् वेनेजुएलादेशस्य विद्युत्व्यवस्था दुर्बलरक्षणेन, वैकल्पिकशक्तिप्रदायस्य अभावेन, अभियांत्रिकीप्रतिभायाः हानिः च व्याप्ता अस्ति

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।