समाचारं

"सुरक्षाचिन्तानां कारणात्" बाइडेन् प्रशासनं एफ-१६ इत्यादीनां उपकरणानां परिपालनाय अमेरिकी-ठेकेदारानाम् युक्रेनदेशं प्रेषयितुं नकारयति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

३० तमे स्थानीयसमये अमेरिकीमाध्यमेन "वालस्ट्रीट् जर्नल्" इत्यनेन अमेरिकीधिकारिणां उद्धृत्य उक्तं यत् सुरक्षाचिन्तानां कारणात् बाइडेन् प्रशासनेन एफ-१६ युद्धविमानसहितानाम् पाश्चात्यसैन्यसामग्रीणां परिपालनाय अमेरिकीठेकेदारानाम् युक्रेनदेशं प्रेषयितुं प्रस्तावः अङ्गीकृतः प्रतिवेदनानुसारं यूरोपीयदेशाः युक्रेनदेशाय अमेरिकानिर्मितविमानानाम् अन्येषां पाश्चात्यसहायताशस्त्राणां च अनुरक्षणं कार्मिकसमर्थनं च प्रदातुं पदाभिमुखीभवन्ति इति अपेक्षा अस्ति।

वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अनुसारं अमेरिकी-निर्मितं विमानं अमेरिकी-वायुसेनायाः प्रतिष्ठित-जेट्-युद्धविमानेषु अन्यतमम् अस्ति, अस्य अत्यन्तं उच्चस्तरस्य परिपालनस्य आवश्यकता वर्तते प्रत्येकं युद्धविमानं सामान्यतया दर्जनशः समर्थनकर्मचारिणः सन्ति । अमेरिकासहिताः सर्वे देशाः एतादृशजटिलयुद्धविमानानां परिपालने सहायतार्थं किञ्चित्पर्यन्तं निजीकम्पनीनां तेषां कर्मचारिणां च उपरि अवलम्बन्ते । विमानस्य मरम्मतसेवाः प्रदातुं निजीठेकेदाराः विना, यत्र मरम्मतं, भागानां प्रतिस्थापनं च भवति, युक्रेनदेशः एतानि पाश्चात्य-आपूर्तिकृतानि विमानानि कार्यरतं स्थापयितुं कष्टं प्राप्नुयात्

प्रतिवेदने इदमपि उल्लेखितम् अस्ति यत् यूक्रेनदेशिनः पूर्वं अमेरिकाद्वारा सहायतां प्राप्तानां अन्येषां शस्त्राणां परिपालनाय परिश्रमं कुर्वन्ति स्म अधिकांशं अनुरक्षणकार्यं युक्रेन-विदेशीय-अनुरक्षण-विशेषज्ञैः वीडियो-सम्मेलन-कॉल-माध्यमेन सम्पन्नम्, अथवा उपकरणानि अनुरक्षणार्थं विदेशेषु निर्यातितानि आसन्, which resulted in शस्त्राणि सेवां प्रति प्रत्यागन्तुं विलम्बितानि आसन्।

अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये युक्रेनदेशे अमेरिकानिर्मितानां एफ-१६ युद्धविमानानाम् प्रथमः समूहः प्राप्तः, युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की च भाषणं कृतवान् । दृश्य चीन

जुलैमासस्य अन्ते पश्चिमेन प्रतिज्ञातानां ८० एफ-१६ विमानानाम् प्रथमषट् युक्रेनदेशम् आगताः । परन्तु एफ-१६ इत्यादीनां सैन्यशस्त्राणां परिपालनाय अमेरिकीनागरिकठेकेदारानाम् युक्रेनदेशं प्रेषणस्य प्रस्तावः अनसमाधानः अभवत् ।

राष्ट्रियसुरक्षापरिषद् अस्य विचारस्य अध्ययनं कृतवती, परन्तु गुप्तचरसमुदायः अन्ये च एतत् अतीव जोखिमपूर्णं भविष्यति इति मन्यन्ते इति विषये परिचिताः अमेरिकी-अधिकारिणः वदन्ति प्रत्युत ते आशां कुर्वन्ति यत् यूरोपीयदेशाः एफ-१६-विमानस्य परिपालनस्य अधिकं वा सर्वं वा उत्तरदायित्वं गृह्णन्ति इति ।

अमेरिकी-अधिकारी अवदत् यत्, रूस-देशः युक्रेन-देशे अमेरिकी-ठेकेदारानाम् लक्ष्यं कर्तुं शक्नोति इति गुप्तचर-समुदायः चिन्तितः अस्ति ।

तस्य प्रतिक्रियारूपेण राष्ट्रियसुरक्षापरिषदः मुख्यप्रवक्ता शीन् सवेट् इत्यनेन एकस्मिन् वक्तव्ये प्रतिक्रिया दत्ता यत्, "एतत् किमपि वयं विचारयामः, परन्तु कोऽपि निर्णयः न कृतः" इति ।

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​मतं यत् अस्य अर्थः अस्ति यत् अमेरिकी ठेकेदाराः शीघ्रमेव युक्रेनदेशं न गमिष्यन्ति, परन्तु बाइडेन् प्रशासनेन भविष्ये अमेरिकी ठेकेदारानाम् युक्रेनदेशं प्रेषणस्य सम्भावना न निराकृता।

प्रतिवेदने एतदपि उक्तं यत् यद्यपि केचन अमेरिकी-अधिकारिणः अमेरिकी-ठेकेदारानाम् युक्रेन-देशं प्रेषणस्य समर्थनं कुर्वन्ति तथापि एतेषु व्यक्तिषु आक्रमणं क्रियते चेत् पञ्चदश-सङ्घस्य पर्याप्तप्रतिक्रिया-योजनानां अभावः इति बाइडेन्-प्रशासनस्य चिन्ता वर्तते केवलं कूटनीतिज्ञानाम्, सैन्यकर्मचारिणां, अन्येषां सर्वकारीयठेकेदारानाम् अल्पसेना एव सम्प्रति कीव्-नगरे अमेरिकी-दूतावासे अस्ति ।

"अमेरिकानिर्मितसाधनानाम् परिपालनाय अमेरिकीनागरिकान् (युक्रेनदेशं) प्रेषयितुं अद्यापि अमेरिकीरक्षाविभागस्य कृते रक्तरेखा एव इति भाति" इति प्रतिवेदने सूचितम्

अमेरिकीमाध्यमेन एषा वार्ता प्रकाशिता न बहुकालपूर्वं युक्रेन-सैन्येन २९ तमे दिनाङ्के सायं पुष्टिः कृता यत् रूसी-क्षेपणास्त्र-आक्रमणं प्रतिहन्तुं पाश्चात्य-सहयोगिनां एफ-१६-विमानं दुर्घटितम्, विमानस्य चालकः युक्रेन-देशस्य एकः ऐस्-विमानचालकः च मृतः . पाश्चात्यजनमतं आश्चर्यचकितं कृतवती, प्रथमस्य एफ-१६-विमानस्य समूहस्य युक्रेनदेशे आगमनस्य सप्ताहाभ्यन्तरे एव एषा घटना अभवत् ।

अचिरेणैव युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन युक्रेनदेशस्य वायुसेनासेनापतिं ओलेसिउक् इत्यस्य पदात् निष्कासितम्, परन्तु विशिष्टानि कारणानि न दत्तानि । युक्रेनदेशस्य रक्षामन्त्री उमेरोवः अङ्गीकृतवान् यत् एषः निष्कासन-आदेशः एफ-१६-दुर्घटनायाः सम्बन्धी अस्ति इति ।

परन्तु एसोसिएटेड् प्रेस इत्यनेन अवलोकितं यत् तस्य निष्कासनदिने ओलेसिउक् इत्यस्य युक्रेनदेशस्य विधायकैः सह कलहः अभवत् । अन्यपक्षेण युक्रेन-सहायार्थं अमेरिका-देशेन प्रयुक्तेन "पैट्रियट्"-विरोधी-क्षेपणास्त्र-प्रणाल्याः पातितम् इति अन्यपक्षेण दावान् कृत्वा ओलेसिउक्-इत्यनेन युक्रेन-वायुसेनायाः निन्दां कृत्वा अमेरिकन-शस्त्रनिर्मातृणां विश्वसनीयतां क्षतिं कृतवान् इति कारणेन तस्य उपरि बम-प्रहारः कृतः

आँकडा नक्शा : युक्रेन वायुसेना सेनापतिः mykola olesiuk निष्कासितः

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​३० तमे दिनाङ्के अन्यस्मिन् प्रतिवेदने सूचितं यत् युक्रेनदेशे बहवः एफ-१६ युद्धविमानाः नास्ति इति ।

लेखे उल्लेखितम् यत् अमेरिकादेशः गतवर्षे मन्दतां कृत्वा यूरोपीयदेशान् यूक्रेनदेशस्य एफ-१६ युद्धविमानैः सहायं कर्तुं अनुमतिं दत्तवान् इति पूर्वं युक्रेनदेशः मासान् यावत् याचनां कुर्वन् आसीत् कीवः आशास्ति यत् उन्नतपाश्चात्ययुद्धविमानाः युद्धक्षेत्रे स्वसैनिकानाम् लाभं दास्यन्ति, विशेषतः आगच्छन्तीनां रूसीक्षेपणानां निपातनं कृत्वा, अग्रपङ्क्तिसैनिकानाम् रक्षणाय सहायतां कृत्वा। परन्तु युक्रेनदेशेन प्राप्ताः बहवः एफ-१६-विमानाः दशकैः सेवायां स्थापिताः सेकेण्डहैण्ड्-वस्तूनि सन्ति, एते युद्धविमानाः एव रूसी-वायुरक्षा-क्षेपणानां कृते दुर्बलाः सन्ति

सीएनएन, फोर्ब्स्, इत्यादयः अपि मन्यन्ते यत् एक्स्-विमानचालकस्य हानिः युक्रेन-देशस्य कृते युद्धविमानस्य दुर्घटनायाः अपेक्षया अधिका अस्ति killed.

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।