समाचारं

किं युक्रेनदेशः रूसस्य कच्चे तैलस्य प्रेषणं बाधितुं गच्छति? राष्ट्रपतिसल्लाहकारः अनुबन्धस्य समाप्तिदिनाङ्कं मिश्रयति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 31 अगस्त (सम्पादक शि झेंगचेंग)शुक्रवासरे रात्रौ बीजिंगसमये यदा वस्तुव्यापारिणः सप्ताहान्तस्य सज्जतां कुर्वन्ति स्म तदा एव एकः आश्चर्यजनकवार्ता आगता - युक्रेनदेशः आगामिवर्षात् आरभ्य रूसीकच्चे तैलस्य प्राकृतिकवायुस्य च यूरोपदेशं प्रति पारगमनं स्थगयितुं सज्जः अस्ति।

यदा एतेन बहवः पूर्वीय-यूरोपीय-देशाः स्तब्धाः अभवन् तदा युक्रेनदेशः त्वरितरूपेण स्पष्टीकरोति स्म यत् -प्राकृतिकवायुः मूलतः स्थगितः भवितुम् अर्हति स्म यथा रूसी कच्चे तैलस्य परिवहनं स्थगयितुं, तत् त्रुटिः आसीत् ।

अन्यत् किं?

युक्रेन-राष्ट्रपतिकार्यालयस्य सल्लाहकारः पोड्ल्याक् इत्यनेन पूर्वं शुक्रवासरे, २०१९ तमे वर्षे मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे उक्तम् ।युक्रेनदेशः आगामिवर्षस्य जनवरीमासे प्रथमदिनाङ्कात् एव "मैत्री"पाइपलाइनद्वारा यूरोपीयदेशेभ्यः रूसीतैलस्य प्राकृतिकवायुस्य च परिवहनं स्थगयिष्यति

सः सूचितवान्,स्लोवाकिया, चेकगणराज्य, हङ्गरी इत्यादयः देशाः अद्यापि "मैत्री"-पाइप्-लाइनात् रूसी-कच्चातैलं प्राप्नुवन्ति ।परन्तु यूरोपीयसङ्घस्य सम्झौतेन एतेषां देशानाम् आयातितस्य कच्चे तैलस्य स्रोतांसि विविधतां कृत्वा युक्रेनद्वारा पारगमनकच्चे तैलस्य प्राप्तिः स्थगयितुं आवश्यकता वर्तते।

पोडोल्जाक् इत्यनेन अपि उक्तं यत् यदि यूरोपीयदेशेभ्यः कजाकिस्तानात् अथवा अजरबैजानदेशात् प्राकृतिकवायुस्य आयातस्य आवश्यकता अस्ति तर्हि युक्रेनदेशः पारगमनं निरन्तरं कर्तुं इच्छति, परन्तु विशिष्टसम्झौतेः पृथक् वार्तालापः करणीयः।

मित्रतापाइप् लाइन् कदाचित् रूस-यूरोप-देशयोः सम्पर्कं कुर्वती ऊर्जाधमनी आसीत् । अयं पाइपलाइनः रूसदेशात् आरभ्यते, उत्तरमार्गे दक्षिणमार्गे च विभक्तः अस्ति, उत्तरमार्गः बेलारूस् मार्गेण पोलैण्ड्-जर्मनी-देशयोः सम्बध्दयति ।दक्षिणमार्गः युक्रेनदेशं गत्वा हङ्गरीदेशेभ्यः अन्येभ्यः देशेभ्यः ऊर्जां प्रयच्छति ।२०२२ तमे वर्षे रूस-युक्रेन-देशयोः युद्धस्य स्थितिः प्रविष्टस्य अनन्तरं यूरोपीयदेशानां अनुरोधेन युक्रेनदेशः रूसी-कच्चा-तैलस्य परिवहनं कुर्वन् आसीत्, रूस-देशात् पारगमन-माल-वाहनस्य संग्रहणं च निरन्तरं कुर्वन् आसीत्

(यूरोपीयस्य तैलपरिवहनजालस्य उल्लासकाले, स्रोतः: s&p global)

हङ्गेरी-स्लोवाकिया-देशस्य अधिकारिणां मध्ये जनस्य ध्यानं, आघातं च उत्पन्नं कृत्वापोडोल्जाक् शीघ्रमेव स्वस्य वचनं सम्यक् कृतवान् यत् अनुबन्धस्य अवधिः समाप्तः भवति तदा प्राकृतिकवायुस्य स्थानान्तरणं निरुद्धं भविष्यति, परन्तु तैलस्य स्थानान्तरणस्य अनुबन्धस्य समाप्त्यर्थम् अद्यापि बहुवर्षं दूरम् अस्ति।

पूर्वं रूस-युक्रेन-देशयोः हस्ताक्षरितस्य सम्झौतेः अनुसारंयुक्रेनदेशेन प्राकृतिकवायुस्य पारगमनस्य अनुबन्धाः अस्मिन् वर्षे अन्ते समाप्ताः भवन्ति. अतः पोडोल्जाक् २०२५ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिने रूसी-प्राकृतिक-वायुस्य स्थानान्तरणं स्थगयितुं सम्यक् आसीत् ।

अस्मिन् सप्ताहे प्रारम्भे युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन अपि पुष्टिः कृता यत् सः रूसी प्राकृतिकवायुस्य स्थानान्तरणसन्धिस्य विस्तारं न करिष्यति, परन्तु अन्यदेशेभ्यः प्राकृतिकवायुस्य स्थानान्तरणस्य सम्भावनां धारयति।

किन्तुयुक्रेन-रूसयोः मध्ये तैलस्य स्थानान्तरणस्य अनुबन्धः २०२९ तमस्य वर्षस्य अन्त्यपर्यन्तं हस्ताक्षरितः अस्ति ।अतः पोडोल्जाक् पूर्ववचनं निवृत्त्य अवदत्युक्रेनदेशः "तैलस्य स्थानान्तरणस्य विषये स्वस्य अनुबन्धिकदायित्वं निरन्तरं निर्वहति" ।

युक्रेन-तैल-गैस-कम्पनी (नाफ्टोगाज्) इत्यस्य मुख्यकार्यकारी चेर्निशोवः अपि शुक्रवासरे 2019 तमे वर्षे अवदत् ।सः "यूरोपदेशं प्रति तैलस्य प्रेषणस्य शीघ्रं समाप्तिः इति अफवाः दृढतया अङ्गीकृतवान्" ।, युक्रेनदेशः यूरोपीयदेशानां विश्वसनीयः भागीदारः अस्ति ।

चेर्निशोवः अवदत् यत् सः जनानां कृते स्थिरशक्तिप्रदायस्य महत्त्वं अवगच्छति, अतः...युक्रेनदेशः विद्यमानगैस-तैलपरिवहनसन्धिषु स्वस्य दायित्वं निरन्तरं निर्वहति. तस्मिन् एव काले यूरोपीय-ऊर्जा-आपूर्ति-स्रोतानां द्रुत-विविधतायाः प्रवर्धनार्थं युक्रेन-देशः सर्वं समर्थयति, करिष्यति च ।

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)