समाचारं

जापानदेशे "शान्शान्"-तूफानेन १०० तः अधिकाः जनाः मृताः, बहूनां विमानयानानि, रेलयानानि च स्थगितवन्तः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ३१ अगस्त (वार्ता) जापानदेशस्य व्यापकमाध्यमानां समाचारानुसारं जापानदेशस्य क्युशुनगरे अवतरितस्य अनन्तरं पश्चिमदिशि गच्छति स्म जापानप्रसारणसङ्घस्य (nhk) आँकडानुसारं ३१ तमे स्थानीयसमये प्रातःकाले यावत् सम्पूर्णे जापानदेशे ६ जनानां मृत्योः, १ लापता, १२५ जनानां च चोटः अभवत्

चित्रस्रोतः : जापानप्रसारणसङ्घस्य (nhk) प्रतिवेदनस्य स्क्रीनशॉट्

  जापानदेशे अनेकेषु स्थानेषु प्रचण्डवृष्टिः निरन्तरं भवति

समाचारानुसारं यद्यपि "शानशान्" दक्षिणपश्चिमजापानदेशस्य क्युशु-शिकोकु-प्रदेशेषु स्थलप्रवेशं कृतवान् तथापि कान्टो-टोकाई-प्रदेशेषु अपि प्रचण्डवृष्टिः अभवत्, ये आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य प्रभावात् दूरम् अस्ति होक्काइडो-नगरे अपि प्रचण्डवृष्टिः भवति, येन विभिन्नेषु स्थानेषु आपदाः भवन्ति ।

जापानस्य मौसमविज्ञानसंस्थायाः अनुसारं ३१ दिनाङ्के स्थानीयसमये ९:०० वादने "शानशान्" वाकायामा-प्रान्तस्य दक्षिणपश्चिमे आगतः अस्ति, पूर्व-दक्षिणपूर्वं च प्रायः १५ किलोमीटर् प्रतिघण्टावेगेन गच्छति अधिकतमः तत्क्षणिकवायुवेगः समीपे आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य केन्द्रं प्रति सेकण्ड् २५ मीटर् अस्ति ।

जापानस्य मौसमविज्ञानसङ्घस्य कथनमस्ति यत् अगस्तमासे बह्वीषु स्थानेषु वर्षा अधिका अभवत्, येन ऐतिहासिकः प्रचण्डवृष्टिः अभिलेखः स्थापितः अस्ति तथा च मृत्तिका पूर्णतया संतृप्ता अस्ति तथा च पङ्कस्खलनस्य जोखिमः वर्धते। भविष्ये अतीव प्रचण्डवृष्टिः भवितुम् अर्हति इति अपेक्षा अस्ति, येन सर्वेभ्यः प्रदेशेभ्यः पङ्कस्खलनम्, निम्नक्षेत्रेषु जलप्लावनम्, नद्यः च अतिप्रवाहाः इत्यादीनां आपदानां विरुद्धं कठोरसावधानीः कर्तुं आह्वयन्ति

जापान मौसमविज्ञानसङ्घः भविष्यवाणीं करोति यत् "शान्शान्" सितम्बर् २ दिनाङ्कस्य समीपे उष्णकटिबंधीयविषादरूपेण परिणमति तथापि उष्णकटिबंधीयविषादस्य परितः उष्णस्य आर्द्रस्य च वायुस्य प्रवाहस्य कारणतः प्रशान्तसागरस्य उच्चदाबस्य धारायाश्च कारणात् न केवलं अन्तः प्रचण्डवृष्टिः निरन्तरं भविष्यति अनेकस्थानानि, परन्तु कुलवृष्टिः अपि भविष्यति the volume is likely to increase further.

चित्रस्रोतः : जापानप्रसारणसङ्घस्य (nhk) प्रतिवेदनस्य स्क्रीनशॉट्

  शतशः जनाः मृताः वा घातिताः वा अभवन्

एनएचके इत्यनेन संकलितसूचनानुसारं ३१ दिनाङ्के प्रातःकाले यावत् राष्ट्रव्यापिरूपेण प्रचण्डवायुः, भूस्खलनं, बृहत्तरङ्गाः च कारणेन मृतानां संख्या ६ इत्येव वर्धिता अस्ति।

गामागोरी-नगरे, ऐची-प्रान्ते भूस्खलनेन त्रयः जनाः मृताः, अन्ये द्वे च घातिताः; , प्रान्ते, ८० वर्षीयः एकः पुरुषः नदीयां पतित्वा नदीयाः स्थितिं पश्यन् मृतः; , पश्चात् मृतः इति पुष्टिः अभवत् ।

तदतिरिक्तं मियाजाकीनगरे वायुप्रकोपः अभवत्, यस्य परिणामेण क्युशुक्षेत्रे कुलम् ११४ जनाः घातिताः अभवन् । यामागुची-कानागावा-प्रान्तेषु अपि जनाः घातिताः, सम्पूर्णे जापानदेशे च आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आघातानां संख्या १२५ यावत् अभवत् ।

तदतिरिक्तं कागोशिमा-नगरे ६० वर्षीयः एकः पुरुषः यः लघुनौकायाम् आरुह्य आसीत्, सः समुद्रे पतित्वा अन्तर्धानं जातः, ततः समीपस्थे समुद्रे तस्य शवः प्राप्तः, तस्य परिचयः सम्प्रति पुष्टिः क्रियते

चित्रस्रोतः : जापानप्रसारणसङ्घस्य (nhk) प्रतिवेदनस्य स्क्रीनशॉट्

  विशालविमानयानं शिङ्कान्सेन् च रद्दीकरणं

"शानशान्" इत्यस्य प्रभावः सम्पूर्णे जापानदेशे परिवहनव्यवस्थायां अपि अभवत् ।

पूर्वजापानरेलवेकम्पन्योः अनुसारं टोकाइडो शिङ्कान्सेन् रेखायाः टोक्योस्थानकं नागोयास्थानकं च इत्यादिषु प्रमुखस्थानकेषु बहूनां रेलयानानां रद्दीकरणं कृतम् अस्ति, टोक्योस्थानकात् मिशिमास्थानकपर्यन्तं केचन खण्डाः दिनभरि परिचालनं स्थगयितुं निश्चिताः सन्ति ३१ तमः । तदतिरिक्तं नागोया-स्थानकस्य शिन्-ओसाका-स्थानकस्य च मध्ये सेवानां आवृत्तिः महती न्यूनीकृता अस्ति ।

विमानयानस्य दृष्ट्या क्युशु, शिकोकु इत्यादिषु अनेकस्थानेषु विमानयानानि प्रभावितानि अभवन् जापानविमानसेवा ३१ दिनाङ्के २२ विमानयानानि रद्दीकर्तुं निश्चयं कृतवती, आल् निप्पोन् एयरवेज् इत्यनेन ३९ विमानयानानि रद्दीकृतानि ।

राजमार्गस्य दृष्ट्या ३१ दिनाङ्के स्थानीयसमये प्रातः ६ वादनपर्यन्तं पश्चिमजापानद्रुतमार्गः, मध्यजापानद्रुतमार्गः च इत्यादीनां अनेकानाम् प्रमुखराजमार्गाणां भागाः अत्यधिकवृष्ट्या यातायातस्य कृते बन्दाः आसन्

सूत्राणां मते अस्मिन् सप्ताहान्ते आगामिसप्ताहस्य आरम्भपर्यन्तं बहुषु स्थानेषु यातायातनिषेधसहितं दीर्घकालीनयाननियन्त्रणं कार्यान्वितं भवितुम् अर्हति इति अपेक्षा अस्ति।