समाचारं

ब्राजीलस्य न्यायेन ब्राजील्देशे एक्सस्य कार्याणि स्थगितानि, राष्ट्रपतिः लूला : मस्कः ब्राजीलस्य सर्वोच्चन्यायालयस्य निर्णयस्य आदरं कर्तव्यः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

४ कोटि उपयोक्तारः सन्ति इति सामाजिकमाध्यममञ्चस्य x इत्यस्य स्वामी मस्क इत्यस्य पूर्णतया बन्दं कर्तुं कथितम् ।

रायटर्, एसोसिएटेड् प्रेस इत्यादिभ्यः ३० दिनाङ्के, ३० तमे स्थानीयसमये ब्राजीलस्य त्रयः प्रमुखाः दूरसंचारसञ्चालकाः उक्तवन्तः यत् ते ३१ दिनाङ्के प्रातः ३ वादनात् आरभ्य x इत्यस्य प्रवेशं आधिकारिकतया अवरुद्धं करिष्यन्ति इति। ब्राजीलस्य दूरसञ्चारनियामकं एनाटेल् इत्यनेन अपि प्रतिबन्धस्य प्रवर्तनार्थं कार्यं क्रियते इति उक्तं, परन्तु समयसूची न निर्दिष्टा। रायटर्-पत्रिकायाः ​​स्थानीयमाध्यमानां उद्धृत्य उक्तं यत् पश्चात् ३० तमे दिनाङ्के केचन ब्राजीलदेशिनः अन्येषु मञ्चेषु एक्स-प्रवेशः अवरुद्धः इति पोस्ट् कृतवन्तः ।

ब्राजीलस्य राष्ट्रपतिः लूला ३० दिनाङ्के यदा सः ब्राजीलस्य ईशानदिशि स्थिते जोआओ पेसोआ-नगरे स्थानीयरेडियोकार्यक्रमे अतिथिः आसीत् तदा अवदत् यत् मस्कः ब्राजीलस्य सर्वोच्चन्यायालयस्य निर्णयस्य आदरं कर्तव्यः, ब्राजीलस्य अधिकारिणः अपराधं न कर्तव्यः इति। “विश्वस्य कुत्रापि यः नागरिकः ब्राजील्देशे निवेशं करोति सः ब्राजीलस्य नियमस्य अधीनः अस्ति।”

सः स्वस्य व्यक्तिगतविषये अपि योजितवान्

दिनद्वयं पूर्वं (२८ दिनाङ्कस्य सायं) ब्राजीलस्य सर्वोच्चन्यायालयेन सर्वोच्चन्यायालयस्य न्यायाधीशः अलेक्जेण्डर् डी मोरेस् इत्यनेन हस्ताक्षरितस्य नवीनतमस्य आदेशस्य घोषणा कृता यत् तस्य आधिकारिकजालस्थले आधिकारिकसामाजिकमाध्यमखाते च x मञ्चेन नूतनं कानूनीप्रतिनिधिं नियुक्तं कर्तव्यम् अन्यथा x इत्यस्य नियुक्तिः करणीयम् ब्राजीलदेशे सेवाः यावत् आदेशस्य अनुपालनं न करोति तावत् स्थगिताः भविष्यन्ति।

यदा गुरुवासरे (२९ तमे) सायं अन्तिमः क्षणः आगतः तदा x-मञ्चेन वैश्विक-सरकारी-कार्य-दलस्य माध्यमेन घोषितं यत् ते अस्य आदेशस्य अनुपालनं न कृतवन्तः, ब्राजील्-देशे उल्टागणना-निरोधस्य प्रतीक्षां कुर्वन्ति च ब्राजील्-देशे अमेरिकी-दूतावासः अस्य द्वन्द्वस्य निरीक्षणं कुर्वन् अस्ति इति अवदत् ।

मस्कस्य ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशस्य डी मोरैस् इत्यस्य च मध्ये वर्धमानः संघर्षः अस्मिन् वर्षे आरब्धः यदा एक्स इत्यनेन डी मोरेस् इत्यस्य मिथ्यासूचनाः प्रसारयन्तः खाताः प्रतिबन्धयितुं अनुरोधस्य अनुपालनं कर्तुं न अस्वीकृतम्। तस्मिन् समये मस्कः एतत् प्रश्नं कृतवान् यत् एक्स खातानां अवरोधनम् इत्यादीन् "असंवैधानिक" प्रतिबन्धान् उत्थापयिष्यति इति, डी मोरैस् इत्यनेन राजीनामा दातुं च आह्वानं कृतम् ।

एप्रिलमासात् आरभ्य डी मोरैस् इत्यनेन मानहानिकारकं नकलीवार्ताप्रसारणं, न्याये बाधां, उत्तेजनं, संगठितअपराधं च इति शङ्कायाः ​​कारणेन मस्कस्य तस्य सर्वेषां एक्सकम्पनीनां च अन्वेषणस्य आदेशः दत्तः कानूनीदाखिले डेमोरेस् इत्यनेन उक्तं यत् मस्कः "नकलीवार्ता-अभियानं प्रारब्धवान्" तथा च एक्सः "जनमतं अवैधरूपेण प्रभावितं कर्तुं" स्वस्य आर्थिकशक्तेः दुरुपयोगं करोति इति ।

अगस्तमासस्य मध्यभागपर्यन्तं द्वयोः पक्षयोः विवादः अभवत् यत् एक्स इत्यस्य वैश्विकसरकारीकार्यदलेन १७ दिनाङ्के विज्ञप्तौ दावितं यत् यतः डेमोरेस् इत्यनेन अद्यैव ब्राजील्देशे एक्स इत्यस्य कानूनीप्रतिनिधिं गृहीतुं धमकी दत्ता, तस्मात् ते कम्पनीं बन्दं कर्तुं निश्चयं कृतवन्तः ब्राजील्-देशे कार्यालयेषु, परन्तु x अद्यापि सामान्यतया ब्राजील-देशस्य उपयोक्तृभ्यः सेवां प्रदास्यति ।

अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये डी मोरेस् इत्यनेन x इत्यस्मै "अल्टीमेटम्" जारीकृतम्, यत् x इत्यनेन ब्राजील्देशे मञ्चस्य कृते २४ घण्टानां अन्तः नूतनं कानूनीप्रतिनिधिं नियुक्तं कर्तव्यम्, अन्यथा ब्राजील्देशे मञ्चस्य सेवाः स्थगिताः भविष्यन्ति

ब्राजीलस्य सर्वोच्चन्यायालयस्य प्रेसकार्यालयस्य अनुसारं डी मोरैस् इत्यस्य आदेशः ब्राजीलदेशस्य कानूनाधारितः अस्ति, यस्मिन् देशे कार्यं कुर्वतीनां विदेशीयकम्पनीनां कानूनीप्रतिनिधित्वं आवश्यकं भवति येन न्यायालयेन प्रासंगिकनिर्णयान् कृत्वा आवश्यकाः कार्याणि करणीयाः तदा तेभ्यः सूचितं कर्तुं शक्यते। .

डी मोरैस् इत्यनेन आदेशे विस्फोटः कृतः यत् "एलोन् मस्क् इत्यस्य ब्राजीलस्य सार्वभौमत्वस्य, विशेषतः तस्य न्यायिकसंस्थानां, सर्वथा आदरस्य अभावः अस्ति। सः स्वं यथार्थतया अतिराष्ट्रीयसत्तारूपेण स्थापितवान्, न तु विभिन्नदेशानां नियमैः बाध्यः।

स्वस्य नवीनतमक्रमे सः अन्तर्जालसेवाप्रदातृभ्यः पञ्चदिनानां समयसीमा अपि दत्तवान् यत् उपयोक्तृभ्यः x-प्रवेशं अवरुद्ध्य । एसोसिएटेड् प्रेस इत्यनेन अपि उक्तं यत् ब्राजीलस्य दूरसञ्चारनियामकसंस्थायाः एनाटेल् इत्यस्य २४ घण्टानां अन्तः प्रतिक्रियायाः आवश्यकता वर्तते। एजन्सी-अध्यक्षः ब्राजील-माध्यमेभ्यः अवदत् यत् ब्राजीलस्य बृहत्तमाः सेवाप्रदातारः शीघ्रं प्रतिक्रियां दास्यन्ति तथा च लघुसेवाप्रदातृभ्यः x इत्यस्य सेवां स्थगयितुं अधिकसमयस्य आवश्यकता भवितुम् अर्हति।

मस्कः एक्स इत्यत्र डेमोरेस् इत्यस्य आलोचनां कृतवान् यत् सः "अनिर्वाचितः नकली न्यायाधीशः यः स्वतन्त्रवाक्यानां क्षतिं करोति" इति । डी मोरेस् अपि अनिवृत्तः आसीत्, शुक्रवासरे एकस्मिन् कार्यक्रमे प्रतिगोलीकारं कृतवान् यत्, "ये लोकतन्त्रस्य उल्लङ्घनं कुर्वन्ति, मूलभूतमानवाधिकारस्य उल्लङ्घनं च कुर्वन्ति, भवेत् ते व्यक्तिगतरूपेण वा सामाजिकमाध्यमेन वा, तेषां उत्तरदायित्वं भवितुमर्हति" इति

x इत्यस्य आदेशस्य निष्पादनार्थं २९ तमे दिनाङ्के स्थानीयसमये २०:०७ (३० दिनाङ्के बीजिंगसमये ७:०७) अवशिष्टा अस्ति । परन्तु x इत्यनेन तस्य अनुपालनं न कृतम्, तस्य स्थाने ब्राजील्देशे निरुद्धतायाः पूर्वं ते समयसीमायाः आगमनं प्रतीक्षन्ते इति अवदत् ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​व्यापक-रिपोर्ट्-अनुसारं x-विषये विवादस्य समये ब्राजील-देशस्य सर्वोच्चन्यायालयेन स्टारलिङ्क्-इत्यस्य स्थानीय-बैङ्क-खाते अपि स्थगितम् । समाचारानुसारं एतत् कदमः "दुर्लभः" आसीत्, एक्स इत्यस्य उपरि ३० लक्षं डॉलरं दण्डं संग्रहीतुं डी मोरैस् इत्यस्य प्रयासः आसीत् । सः निर्णये अवदत् यत् सः स्टारलिङ्क् इत्यस्य सम्पत्तिं स्थगयितुं आदेशं दत्तवान् यतोहि x इत्यस्य खाते वर्धमानं दण्डं दातुं पर्याप्तं धनं नास्ति, तथा च द्वयोः कम्पनयोः एकस्यैव आर्थिकसमूहस्य अस्ति।

ब्राजील्देशे स्टारलिङ्क् इत्यस्य २१५,००० तः अधिकाः सक्रियरेखाः सन्ति, २५०,००० तः अधिकाः उपयोक्तारः च सन्ति । ततः पूर्वं शुक्रवासरे स्टारलिङ्क् इत्यनेन ब्राजीलस्य सर्वोच्चन्यायालयस्य स्थानीयबैङ्कखातानां स्थगितीकरणस्य निर्णयस्य अपीलं कृत्वा सर्वेषां न्यायिकआदेशानां अनुपालनं कृतम् इति उक्तम्। परन्तु तस्याः रात्रौ अन्येन न्यायाधीशेन अपीलं अङ्गीकृतम् ।

मस्कः क्रुद्धः अभवत्, एक्स-इत्यत्र डेमोरेस् "न्यायाधीशस्य वेषं धारयन् दुष्टतमः अपराधी" इति उक्तवान् । पश्चात् सः स्थापितवान् यत् यावत् विषयस्य निराकरणं न भवति तावत् ब्राजील्-देशस्य जनानां (सैन्य-सहितस्य) कृते स्टारलिङ्क् निःशुल्क-अन्तर्जाल-सेवाः निरन्तरं प्रदास्यति इति । "(यदा) वयं भुक्तिं प्राप्तुं न शक्नुमः, तथापि वयं कस्यचित् कटनं कर्तुम् न इच्छामः।"

एसोसिएटेड् प्रेस इत्यस्य अनुसारं विदेशीयसामाजिकमाध्यमानां निरोधः ब्राजीलदेशे अपूर्वः नास्ति । २०१५ तमे वर्षे २०१६ तमे वर्षे च ब्राजीलदेशस्य न्यायाधीशैः देशस्य सर्वाधिकं प्रयुक्तं सन्देशप्रसारण-अनुप्रयोगं व्हाट्सएप्-इत्येतत् बहुवारं निरुद्धं कृतम् यतः मेटा-इत्यनेन उपयोक्तृदत्तांशस्य पुलिस-अनुरोधस्य प्रतिरोधः कृतः २०२२ तमे वर्षे टेलिग्राम-संस्थायाः आरोपः आसीत् यत् सः ब्राजील-देशस्य अधिकारिणां व्यक्तिगतदत्तांशं अवरुद्ध्य सूचनां दातुं अनुरोधं बहुवारं अवहेलयति स्म, तस्य बन्दीकरणस्य चेतावनी अपि प्राप्ता अन्ते प्रासंगिकविनियमानाम् अनुपालनं कृत्वा ब्राजील्देशे सामान्यकार्यं निरन्तरं कर्तुं समर्थम् अभवत् ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।