समाचारं

यूरोपीयसङ्घः युक्रेन-सैनिकानाम् प्रशिक्षणस्य योजनां अन्तिमरूपेण निर्धारयति, तथा च स्थाने जनानां संख्यायां "सफलता" अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य ३१ दिनाङ्के समाचारः प्राप्तः जर्मन-प्रेस-एजेन्सी-संस्थायाः ३० अगस्त-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपीयसङ्घस्य शीर्ष-कूटनीतिज्ञः जोसेफ् बोरेल् ३० दिनाङ्के अवदत् यत् यूरोपीयसङ्घस्य रक्षामन्त्रिणः अस्मिन् वर्षे अन्ते यावत् प्रशिक्षितानां युक्रेन-सैनिकानाम् संख्यां ७५,००० यावत् वर्धयितुं सहमताः सन्ति।

समाचारानुसारं यूरोपीयसङ्घस्य रक्षामन्त्रिणः ब्रुसेल्स्-नगरे एकां समागमं कृतवन्तः यत्र युक्रेन-सैनिकानाम् प्रशिक्षणार्थं यूरोपीयसङ्घस्य प्रचलति कार्याणि चर्चा कृता ।

बोरेल् पत्रकारसम्मेलने अवदत् यत् एतत् "यूरोपीयसङ्घेन अद्यपर्यन्तं कृतं सफलतमं प्रशिक्षणमिशनम्" इति ।

जर्मनी-देशे पोलैण्ड्-देशे च प्रशिक्षणं प्रचलति । बोरेल् इत्यनेन उक्तं यत् २०२४ तमे वर्षे ग्रीष्मकालस्य अन्ते यूरोपीयसङ्घः ६०,००० युक्रेनदेशस्य सैनिकानाम् प्रशिक्षणं कृतवान् । नूतनं प्रशिक्षणलक्ष्यं १५,००० जनानां संख्यां वर्धयितुं वर्तते।

प्रतिवेदने उक्तं यत् यूरोपीयसङ्घस्य देशानाम् रक्षामन्त्रिभिः अपि २०२६ तमवर्षपर्यन्तं मिशनस्य विस्तारस्य विषये वादविवादः कृतः, निर्णयः च भवितुं प्रवृत्तः अस्ति

यूरोपीयसङ्घस्य केचन प्रशिक्षणकार्यक्रमाः युक्रेनदेशे स्थानान्तरणस्य योजनायाः विषये अपि चर्चां कृतवन्तः, परन्तु बोरेल् इत्यनेन उक्तं यत् अस्मिन् विषये कोऽपि सम्झौता नास्ति।

यूरोपीयसङ्घस्य शीर्षराजनयिकः अवदत् यत् प्रशिक्षणं "युक्रेनदेशस्य यथासम्भवं समीपे, परन्तु युक्रेनदेशस्य क्षेत्रे न" भविष्यति इति निर्णयः कृतः। सः अपि अवदत् यत् "मुख्यतया सैन्य" अधिकारिणां दलं कीवतः प्रशिक्षणस्य समन्वयं करिष्यति।

लिथुआनियादेशस्य समर्थनेन फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मेक्रोन् इत्यनेन उक्तं यत् सः युक्रेनदेशे युक्रेनदेशस्य सैनिकानाम् प्रशिक्षणस्य समर्थनं करोति। जर्मनीसहिताः केचन यूरोपीयसङ्घस्य देशाः अस्य कदमस्य विषये चिन्ताम् प्रकटितवन्तः। (संकलित/feng xue)