समाचारं

झीजिंग-संशोधन-संस्थायाः झाओ जियान् : ऋणं परिशोधयितुं स्थानीयसरकारानाम् सम्पत्तिविक्रयणं कठिनं भवति, तथा च अतिशयोक्तिः यत् कठिनपरिस्थितयः विश्वासस्य पुनर्स्थापनार्थं हानिकारकाः सन्ति इति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tencent news "दृष्टिकोण"।

लेखकः फेङ्ग बियाओ सम्पादकः लियू पेङ्गः

अधुना एव चोङ्गकिङ्ग्, आन्तरिकमङ्गोलिया इत्यादीनां अधीनस्थस्थानीयसरकारैः स्थानीयऋणानां निराकरणाय विशेषकार्यसमूहाः स्थापिताः, तेषां ध्यानं च आकर्षितम्

वस्तुतः स्थानीयऋणजोखिमानां निवारणं निराकरणं च अन्तिमेषु वर्षेषु केषाञ्चन स्थानीयसरकारानाम् एकं महत्त्वपूर्णं कार्यम् अस्ति । वित्तमन्त्रालयेन प्रकाशितानां स्थानीयऋणदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते राष्ट्रियस्थानीयसर्वकारस्य ऋणशेषः ४२,६०९.८ अरब युआन् आसीत्, यदा तु गतवर्षस्य जूनमासे राष्ट्रियस्थानीयसर्वकारस्य ऋणशेषः ३७,७९९.९ अरब युआन् आसीत्

स्थानीयऋणस्य समाधानस्य वर्तमानगर्ममुद्देषु केन्द्रीकृत्य सक्रियराजकोषनीतयः कथं प्रभावीरूपेण उपयोक्तुं शक्यन्ते इति विषये ध्यानं दत्त्वा tencent news "peripheral" इत्यनेन xijing research institute इत्यस्य निदेशकेन zhao jian इत्यनेन सह वार्तालापः कृतः। सः मन्यते यत् अस्मिन् वर्षे स्थानीयऋणस्य समाधानस्य दबावः मुख्यतया भूमिहस्तांतरणराजस्वस्य न्यूनतायाः, बन्धकनिर्गमनस्य च कारणेन नकदप्रवाहस्य दबावात् आगच्छति।

झाओ जियान् इत्यस्य मतेन यद्यपि ऋणस्य समाधानार्थं दबावः अस्ति तथापि परमं लक्ष्यं ऋणस्य समाधानं न भवति, अपितु सम्पूर्णा अर्थव्यवस्थायाः विकासः भवति, केवलं आर्थिकवृद्धिः एव ऋणस्य दबावस्य समाधानं कर्तुं शक्नोति अतः झाओ जियान् इत्यस्य मतं यत् स्थानीयसरकारैः जीवनस्य कठिनतायाः अतिशयोक्तिः न कर्तव्या, परन्तु तदपि आर्थिकवृद्धिं प्रवर्धयितुं ध्यानं दातव्यम्। तदतिरिक्तं केन्द्रसर्वकारेण जनानां आजीविकायाः ​​क्षेत्रे आर्थिकसमर्थनं वर्धयितुं विश्वासः वर्धयितुं च सुझावः अपि दत्तः ।

झाओ जियान् इत्यनेन सह सम्भाषणस्य पूर्णः पाठः निम्नलिखितः अस्ति ।

"दृशीक": स्थानीयऋणस्य समाधानं कतिपयवर्षेभ्यः प्रचलति यत् समस्यायाः मूलं किम् इति भवतः मतम्?

झाओ जियान: स्थानीयऋणं अचलसम्पत्स्थित्या सह निकटतया सम्बद्धम् अस्ति। अचलसम्पत्त्याः न्यूनतायाः कारणात् स्थानीयसर्वकारस्य भूमिवित्तस्य, भूवित्तस्य च उपरि दबावः उत्पन्नः अस्ति । भूमिवित्तं मूलतः नगरीयनिवेशबन्धनम् अस्ति ।

स्थानीयऋणानां समाधानार्थं स्थानीयसरकारानाम् वर्तमानः दबावः विगतकेषु दशकेषु सञ्चितानां द्वन्द्वानां एकाग्रविस्फोटः अस्ति २००८ तमे वर्षे अमेरिकादेशे उपप्राइम-बंधकसंकटस्य अनन्तरं बाह्यमाङ्गं न्यूनीकृत्य घरेलुमाङ्गं पुनः आरभ्यत इति मुख्यपद्धतिः आसीत् यत् स्थानीयसरकाराः भूमिविक्रयणं, अचलसम्पत्विकासकाः भूमिं गृहेषु विकसितुं, निवासिनः च गृहक्रयणं कुर्वन्ति स्म बैंक ऋण। अस्मिन् क्रमे स्थानीयसर्वकारः विकासोन्मुखः निर्माणोन्मुखः च सर्वकारः अस्ति यत् सः आधारभूतसंरचनायाः निर्माणार्थं, विद्यालयास्पतालादिसार्वजनिकसेवानां वर्धनार्थं च भूमिविक्रयात् धनं निर्भरं करोति, येन द्रुतगतिना नगरीकरणं आर्थिकवृद्धिः च भवति

परन्तु तस्मिन् एव काले अस्याः प्रक्रियायाः पृष्ठतः बहु ऋणं सञ्चितम् अस्ति । पूर्वं ऋणस्य दबावः अस्माभिः न अनुभूयते स्म यतोहि अचलसम्पत् ऊर्ध्वचक्रे आसीत् । परन्तु अधुना अचलसम्पत्-उद्योगः अधोगतिचक्रे अस्ति, तथा च केन्द्रसर्वकारः स्थानीयसर्वकारेभ्यः स्वविकासप्रतिमानं परिवर्तयितुं स्वस्य मूलऋण-आधारितवित्तं परिवर्तयितुं च आग्रहं करोति, येन स्थानीयसरकारानाम् नकदप्रवाहस्य उपरि दबावः जातः, येन ऋणनिराकरणस्य दबावः भवति .

"दृशीक": स्थानीयऋणानां निराकरणाय अनेकेषां स्थानीयसरकारानाम् विशेषकार्यकार्यालयाः स्थापिताः सन्ति, वर्तमानदबावः मुख्यतया कुत्र अस्ति इति भवतः मतम्?

झाओ जियान: अस्मिन् वर्षे अहं मन्ये स्थानीयसरकाराः अधिकं दबावस्य सामनां कुर्वन्ति यतोहि भूमिहस्तांतरणराजस्वं स्थानीयबन्धननिर्गमनं च अपेक्षितापेक्षया न्यूनम् अस्ति।

वित्तमन्त्रालयस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं स्थानीयसर्वकारस्य धनस्य बजटराजस्वं २०९०.९ अरब युआन् आसीत्, तेषु २०.७% न्यूनता अभवत् भू-उपयोग-अधिकारः १,७७६.३ अर्ब-युआन् आसीत्, यत् वर्षे वर्षे २२.३% न्यूनता अभवत् । बन्धकनिर्गमनस्य दृष्ट्या अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं राष्ट्रियसर्वकारेण १,८२५.९ अरब युआन् नूतनस्थानीयसर्वकारबाण्ड्-रूप्यकाणि निर्गताः, यत्र सामान्यबाण्ड्-रूपेण ३३२.४ अरब-युआन्-रूप्यकाणि, विशेषबाण्ड्-रूपेण १,४९३.५ अरब-युआन्-रूप्यकाणि च सन्ति २०२३ जनवरीतः जूनपर्यन्तं राष्ट्रव्यापिरूपेण २,७३५.३ अरब युआन् नूतनबाण्ड् निर्गतम्, यत्र ४३४.४ अरब युआन् सामान्यबाण्ड्, २३००.९ अरब युआन् विशेषबाण्ड् च अस्ति अन्येषु शब्देषु, भूमिहस्तांतरणशुल्कं, बन्धकनिर्गमनं च इति महत्त्वपूर्णौ नकदप्रवाहौ न्यूनौ अभवताम् ।

अस्मिन् परिस्थितौ स्थानीयसरकारानाम् विभिन्नव्ययः, यत्र सर्वकारीयसञ्चालनस्य मूलभूतव्ययः, सिविलसेवकानां वेतनं, शिक्षकवेतनम् इत्यादयः दबावः भवति ।

अवश्यं, स्थानीयसरकाराः केन्द्रसर्वकारात् साहाय्यं याचयिष्यन्ति, तथा च केन्द्रसर्वकारः स्थानीयसर्वकारेभ्यः विशेषकोषबन्धनानां दीर्घकालीनकोषबन्धनानां च माध्यमेन ऋणानां स्थाने सहायतां करिष्यति, उच्चव्याजयुक्तस्य ऋणस्य स्थाने न्यूनव्याजयुक्तं ऋणं स्थापयति, परन्तु एतेन समाधानं कर्तुं न शक्यते मौलिक समस्या। मौलिकसमस्या अद्यापि स्थानीयसरकारानाम् नगदप्रवाहस्य दबावः एव अस्ति यस्य उपरि तेषां मूलतः अवलम्बनं कृतम् आसीत्, तथापि केन्द्रसर्वकारेण स्थानीयसरकारानाम् स्वतन्त्रवित्तीयसम्पदां संवर्धनार्थं स्वरः निर्धारितः अस्ति , एतत् वस्तु अतीव मन्दं भवति तथा च नकदप्रवाहस्य तात्कालिक आवश्यकतानां समाधानं कर्तुं न शक्नोति अभावः सर्वोच्चप्राथमिकता अस्ति।

"दृशीक": केचन स्थानीयसरकाराः मुख्यतया सम्पत्तिविसर्जनेन ऋणं परिशोधयन्ति।

झाओ जियान: केषाञ्चन स्थानीयसरकारानाम् अपेक्षाकृतं उत्तमतरलता अस्ति तथा च योग्यस्थानीयसरकाराः नगरीयनिवेशबाण्ड् निर्गन्तुं निरन्तरं शक्नुवन्ति तथापि केचन स्थानीयसरकाराः भूमिहस्तांतरणशुल्के बन्धकनिर्गमने च अत्यधिकं निर्भराः आसन् सर्वकारः केवलं विद्यमानसम्पत्त्याः एव निपटनं कर्तुं शक्नोति।

परन्तु सम्पत्तिविसर्जनं वस्तुतः अत्यन्तं कठिनम् अस्ति। यतो हि स्थानीयसरकारैः धारिताः बहवः वा अधिकांशः सम्पत्तिः अलाभकारीसम्पत्तयः सन्ति, यथा औद्योगिकनिकुञ्जाः, मञ्चकम्पनयः, नवीनाः औद्योगिकनगराः इत्यादयः, तेषु केचन रिक्ताः खोलाः अथवा न्यूनदक्षतायुक्ताः सम्पत्तिः भवितुम् अर्हन्ति व्यापारं ग्रहीतुं पूंजी।

तदतिरिक्तं सम्पत्तिविक्रयणं सफलं भवितुम् अर्हति वा, निजीपुञ्जी कार्यभारं स्वीकुर्वितुं शक्नोति वा इति मूल्यं उचितं वा इति विषये निर्भरं भवति अपरपक्षे निजी उद्यमाः स्थानीयव्यापारवातावरणस्य विषये अपि विचारं करिष्यन्ति तथा च निवेशस्य अवसराः सन्ति वा इति। परन्तु यदा स्थानीयसरकाराः सम्पत्तिं विक्रयन्ति तदा मूल्यनिर्धारणे बहवः संस्थागतबाधाः सन्ति यथा तेषां कारणेन राज्यस्वामित्वस्य सम्पत्तिक्षयः भविष्यति वा, तेषां उत्तरदायित्वं भविष्यति वा इति अतः सम्पत्तिविसर्जनं अतीव कठिनम् अस्ति ।

"दृशीक": स्थानीयऋणस्य समाधानार्थं अल्पकालीनसमाधानं दीर्घकालीनतन्त्रं च के इति भवतः मतम्?

झाओ जियान: मम विश्वासः अस्ति यत् केन्द्रसर्वकारः अद्यापि स्थानीयसरकारानाम् उपरि अतीव कठोरताम् आश्रित्य स्थापयति तस्य नूतनानां बन्धकानां नूतनानां निवेशपरियोजनानां च निर्गमने कठोरबाधाः सन्ति, अत्र स्थानीयसरकाराः स्वसैनिकानाम् सुव्यवस्थितीकरणं, स्वप्रशासनं च सुव्यवस्थितं कर्तुं प्रवृत्ताः सन्ति संरचनात्मक सुधारं बहिः। परन्तु एतत् तलरेखां विना नास्ति । अतः पक्षद्वयस्य वस्तुतः किञ्चित् क्रीडा अस्ति यत् कोऽपि अन्यस्मात् अधिकं स्थातुं शक्नोति इति द्रष्टुं।

ऋणनिवृत्तियोजनायाः विषये अहं मन्ये यदि सा स्थिरं भवितुम् अर्हति तर्हि प्रथमं चक्रं जीवितुं अस्मिन् स्तरे जीवितुं च। दबावस्य निराकरणाय वयं नीतयः अवलम्बितुं न शक्नुमः यदि नीतयः सर्वशक्तिमान् स्यात् तर्हि विश्वे संकटः न स्यात्। ततः विकासे एतासां समस्यानां समाधानस्य विषयः अस्ति। परमसमाधानं न तु ऋणस्य समाधानं भवति, अपितु समग्र अर्थव्यवस्थायाः विकासः भवति । यदि अर्थव्यवस्थायाः विकासः असफलः भवति तर्हि स्थानीयऋणस्य सम्यक् समाधानं कर्तुं न शक्यते, ततः दुष्टं, अपस्फीतिचक्रं च निर्मीयते ।

दीर्घकालीनतन्त्रस्य दृष्ट्या चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रेण निर्धारितस्वरं प्रति अस्माकं पुनरागमनस्य आवश्यकता वर्तते, यत्र केन्द्रीयस्थानीयसर्वकारयोः वित्तीयशक्तिविभागः, स्थानीयस्वतन्त्रस्य च वृद्धिः च अस्ति वित्तीय संसाधनम्।

"दृशीक": केचन विद्वांसः मन्यन्ते यत् सकारात्मकवित्तनीतेः स्वरेण स्थानीयसरकारैः अद्यापि सक्रियकार्याणि कर्तव्यानि, जीवनस्य कठिनतायाः अतिशयोक्तिः न कर्तव्या।

झाओ जियान: अहं मन्ये वर्तमानस्थानीयसर्वकारनीतिषु महती समस्या विकृतिः च अस्ति नारे जीवनस्य कठिनतायाः अतिशयोक्तिः अधिकं भवति, परन्तु कार्ये वास्तविकसमस्यानां समाधानं न करोति। स्थानीयसरकारैः उल्लिखितायाः कठिनसमयस्य अवधारणायाः मुख्यतया अर्थः भवितुम् अर्हति यत् राजकोषीयनिधिं न अपव्ययितव्यं तथा च व्ययप्रबन्धनं सुदृढं कर्तव्यम्।

परन्तु एषः नारा एव कठिनतायाः अपेक्षां मुञ्चति । एतत् वर्तमान आर्थिकापेक्षाणां विश्वासस्य पुनः प्राप्तेः च अनुकूलं नास्ति । यथा, सर्वकारीयव्ययः अथवा आधिकारिकः उपभोगः, तथैव सिविलसेवकानां वेतन-आयः, एते उपभोगः व्ययः च स्वयं सम्पूर्णस्य समाजस्य औसत-आयस्य व्ययस्य च मापदण्डः भवति सर्वकारः निवेशकः उपभोक्ता च अस्ति, सिविलसेवकाः अपि एकः बृहत् उपभोक्तृसमूहः चीनस्य आधुनिक-अर्थव्यवस्थायाः भागः च अस्ति, अस्माभिः तान् किमर्थं कठिनं जीवनं जीवितुं दत्तव्यम्? स्थानीयसरकाराः संस्थागतरूपेण कानूनीरूपेण च अपशिष्टसमस्यानां विरोधं कर्तुं शक्नुवन्ति, परन्तु संस्थाः जनानां च कठिनजीवनं जीवितुं आवश्यकता नास्ति।

"दृशीक": केचन जनाः मन्यन्ते यत् केन्द्रसर्वकारस्य स्थूलनीतीनां प्रवर्तनानन्तरं स्थानीयसरकाराः सक्रियकार्याणि कृतवन्तः, येन नीतीनां प्रभावः प्रवर्धितः यदि स्थानीयसरकारानाम् उत्साहः अधिकः नासीत् तर्हि वित्तनीतीनां प्रभावः सीमितः स्यात् वित्तनीतेः कृते भवतः के सुझावाः सन्ति ?

झाओ जियान: राजकोषीयनीतेः कार्यान्वयनस्य राजकोषीयगुणकः भवति, तथा च सर्वकारीयनिवेशस्य आकर्षणप्रभावः भविष्यति, विभिन्नक्षेत्रेषु निधिनिवेशेन भिन्नाः आकर्षणप्रभावाः सृज्यन्ते, विशेषतः निजीउद्यमानां उत्साहं उत्तेजितुं प्रभावः। अधुना वित्तगुणकस्य क्षयः खलु अस्ति।

मम सुझावः अस्ति यत् जनानां जीवनयापनार्थं अधिकं वित्तं करणीयम् । प्रथमं केन्द्रसर्वकारेण जनानां आजीविकायाः ​​सम्बद्धं सत्तां गृह्णीयात्, ततः केन्द्रसर्वकारः जनजीविकायां स्थानीयसरकारानाम् शक्तिं भारं च न्यूनीकर्तुं राष्ट्रियबन्धनानि निर्गत्य समस्यायाः समाधानं कर्तुं शक्नोति। यदि स्थानीयसरकारानाम् अत्यधिकाः अधिकाराः सन्ति, आर्थिकशक्तयः च सीमिताः सन्ति तर्हि तेषां आर्थिकसमर्थनं निश्चितरूपेण कठिनं भविष्यति।

द्वितीयं, केन्द्रसर्वकारेण सामाजिकसुरक्षायां सशक्ततया सुधारं कर्तुं, बेरोजगारीलाभान् वर्धयितुं, चिकित्सामानकानां सुधारणाय च वित्तीयसम्पदां उपयोगः करणीयः एतेन निवासिनः आत्मविश्वासः वर्धयितुं चिन्ताभ्यः मुक्तः भवितुम् अर्हति। अहं मन्ये यत् अस्माकं देशे वर्तमानविकासपदे अस्माकं नूतना अवधारणा आवश्यकी अस्ति, अर्थात् अस्माभिः बहुधा उच्चगति-रेल-विमानस्थानकानि, मार्ग-पाइप्-जालानि च निर्मिताः इति मा चिन्तयन्तु, न च। t चिन्तयति यत् एतानि एव राष्ट्रियसम्पत्तयः सन्ति अहं मन्ये जनानां हृदयं विश्वासश्च अद्यापि बृहत्तमेषु अमूर्तसम्पत्तौ अन्यतमः अस्ति। अहं मन्ये भविष्ये अस्माकं वित्तीयनिवेशस्य एषा एव दिशा सामाजिकसुरक्षास्थिरीकरणानन्तरं उपभोगः उत्थापितः भविष्यति, अर्थव्यवस्था च चक्रं करिष्यति।

सम्बन्धित पठन : १.