समाचारं

सन फेङ्गचुन् : ऊर्जायाः परिवहनस्य च एकीकरणे अद्यापि बैटरी-विनिमयस्य महत्त्वपूर्णा भूमिका अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे चीन-वाहन-उद्योग-विकासः (teda) अन्तर्राष्ट्रीय-मञ्चः (अतः परं "teda-वाहन-मञ्चः" इति उच्यते) तियानजिन्-नगरे अगस्त-मासस्य २९ दिनाङ्कात् १ सितम्बर्-दिनाङ्कपर्यन्तं भविष्यति ३१ अगस्तदिनाङ्के उद्घाटनसमारोहे चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः, बीजिंग-प्रौद्योगिकी-संस्थायाः प्राध्यापकः च सन-फेङ्गचुन्-इत्यनेन "चीनस्य एनईवी-प्रौद्योगिक्याः विकासस्य त्रिंशत् वर्षाणि भविष्यस्य प्रौद्योगिकीनां च सफलता" इति शीर्षकेण भाषणं कृतम्

यद्यपि मम देशेन नूतन ऊर्जावाहनम् इति पदं प्रस्तावितं तथापि विद्युत्वाहनानां इतिहासः १८८१ तमे वर्षात् आरभ्य ज्ञातुं शक्यते ।१९ शताब्द्याः अन्ते नवीनशक्तिविद्युत्वाहनानि प्रादुर्भूताः, ततः गतशतके त्रीणि उतार-चढावानि अनुभवन्ति स्म अद्य चीनदेशः विद्युत्वाहनविकासस्य चतुर्थे तरङ्गे अस्ति ।

सप्त "पञ्चवर्षीययोजनानां" अनन्तरं राज्येन ३५ वर्षाणि यावत् विद्युत्वाहनानां, नवीन ऊर्जावाहनानां च समर्थने केन्द्रितम् अस्ति । सम्प्रति राष्ट्रिय-नवीन-ऊर्जा-वाहन-सुरक्षा-निरीक्षण-बृहत्-आँकडा-मञ्चे प्रायः २४ मिलियन-वाहनानि प्रचलन्ति, यत्र प्रायः १ खरब-किलोमीटर्-पर्यन्तं माइलेजः, ऊर्जा-बचना, ३० कोटि-टन-उत्सर्जनस्य च न्यूनीकरणं च अस्ति मञ्चेन सह सम्बद्धानां वाहनानां मध्ये नूतनानां ऊर्जायात्रीवाहनानां ९२.६५%, नूतनानां ऊर्जाव्यापारिकवाहनानां च ७.३५% भागः अभवत्, येन अन्तर्राष्ट्रीयप्रथम-गति-अग्रणी-लाभाः प्राप्ताः

सम्प्रति चीनस्य कृते हरित-निम्न-कार्बन-ऊर्जा, विविध-बुद्धि-शक्तिः, विद्युत्-शक्तिः च उत्तमाः अवसराः अभवन्, तथैव शक्तिशालिनः देशः भवितुम् अपि बहवः समस्याः सन्ति, येषां सम्मुखीभवनं सम्पूर्ण-उद्योगस्य आवश्यकता वर्तते |.

“एकस्य सशक्तस्य देशस्य स्वप्नस्य साकारीकरणाय अस्माभिः अवश्यमेव: तैलस्य प्राकृतिकगैसस्य च आयातस्य न्यूनीकरणं, विदेशेषु निर्भरतां च सुनिश्चितं करणीयम्, परिवहनस्य कार्बनशिखरं तथा कार्बन तटस्थतां प्राप्तुं, वाहन-इन्धनस्य उपभोगं न्यूनीकर्तुं शक्यते मोटरवाहनानि, मुख्यतया विद्युत्प्रयोगेन, ईंधनतैलेन वा वैकल्पिकईंधनेन वा पूरितानि, मार्गसंरचनायाः कृते विद्युत् ऊर्जासंसाधनानाम् उपयोगं साकारं कृत्वा, परिवहन ऊर्जायाः स्वसंगतिं साक्षात्कृत्य नवीनत्रिप्रकारं, दीर्घकालीनवृद्धिं वा स्थायिविकासस्य भण्डारं वा साक्षात्कृत्य।”

सन फेङ्गचुन् इत्यनेन २०२३ तमे वर्षे मम देशस्य परिवहनक्षेत्रस्य कार्बन उत्सर्जनं १ अरब टनतः अधिकं भविष्यति, यत् देशस्य कार्बन उत्सर्जनस्य प्रायः ९% तः १०% यावत् भवति उत्सर्जनं, जलस्य, वायुस्य, रेलयानस्य च भागस्य अपेक्षया बहु अधिकम् । वाणिज्यिकवाहनानां कार्बन उत्सर्जनेन मार्गयानयानस्य ६०% अधिकं भागः अस्ति, मम देशे प्रायः ४१.५ मिलियनं वाणिज्यिकवाहनानि सन्ति, येषां भागः कुलस्य १२.५% भवति, वाणिज्यिकवाहनानां केवलं ७.३५% भागः यात्रीकाराः परिवहनक्षेत्रे कार्बन-उत्सर्जनस्य नियन्त्रणार्थं बहु दूरं गन्तव्यम् अस्ति ।

तस्मिन् एव काले हरित ऊर्जा-आपूर्ति-समस्यायाः समाधानं कथं करणीयम् इति अतीव महत्त्वपूर्णः विषयः । "भविष्यत्काले कारानाम् संख्या ४०० तः ५० कोटिपर्यन्तं भवति इति कल्पयित्वा, पूर्णविद्युत्करणं नूतना ऊर्जा च प्राप्यते इति कल्पयित्वा विद्युत्-उपभोगः प्रायः १.३ तः १.६ खरब-किलोवाट्-घण्टापर्यन्तं भविष्यति, यत् वर्तमान-राष्ट्रीय-विद्युत्-उपभोगस्य तुल्यम् अस्ति, तस्य च लेखा भवति समाजे कुलविद्युत्-उपभोगस्य प्रायः १०% भागः परिवहने कार्बन-तटस्थतां हरित-ऊर्जा च प्राप्तुं हरित-ऊर्जा-आपूर्ति-विषये समाधानं करणीयम् ।”

कारं प्रति एव प्रत्यागत्य २०२८ तमवर्षपर्यन्तं नवीन ऊर्जावाहनशक्तिबैटरीणां संचयीनिवृत्तिमात्रा १८.२ मिलियनटनपर्यन्तं भविष्यति ।बहुभिः कारकम्पनीभिः उच्चक्रूजिंगपरिधिस्य निरन्तरं अनुसरणस्य विषये सन फेङ्गचुन् इत्यनेन उक्तं यत् एतेन प्रभावी बैटरी-उपयोगस्य दरः न्यूनः भविष्यति तथा अपशिष्टानां कृते समस्यां जनयन्ति, अतः भविष्ये ऊर्जायाः परिवहनस्य च एकीकरणे बैटरी-अदला-बदली अद्यापि महत्त्वपूर्णां भूमिकां निर्वहति इति सः मन्यते ।

“वर्तमानं तीव्रगत्या विकसितप्रौद्योगिकयुगे वाहन-उद्योगः प्रमुख-प्रौद्योगिकीनां अनुसन्धान-विकासयोः निरन्तरं निवेशं वर्धयित्वा एव वयं भयंकर-विपण्य-प्रतिस्पर्धायां अजेय-रूपेण तिष्ठामः, वाहन-उद्योगस्य स्थायित्वं च प्राप्तुं शक्नुमः | ."