समाचारं

२०२४ तमस्य वर्षस्य हुण्डाई कस्टु इत्यस्य अनावरणं चेङ्गडु-आटो शो इत्यत्र द्वौ शक्तिविकल्पौ उपलभ्यते

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के २०२४ तमे वर्षे चेङ्गडु-वाहनप्रदर्शने २०२४ तमस्य वर्षस्य हुण्डाई-कस्टो-इत्यस्य आधिकारिकरूपेण अनावरणं कृतम् । नूतनकारस्य स्वरूपं किञ्चित् समायोजितं, मॉडलविन्यासः अनुकूलितः अद्यतनः च कृतः, विद्युत् आपूर्तिः च १.५t तथा २.०t विकल्पेषु उपलभ्यते

बाह्यरूपरेखायाः पूर्वस्य मॉडलस्य तुलने २०२४ तमस्य वर्षस्य कुस्तु इत्यस्य रूपेण सावधानीपूर्वकं निर्माणं कृतम् अस्ति, यत् अधिकं परिष्कृतं विलासपूर्णं च दृश्यप्रभावं दर्शयति अस्य अग्रमुखं बृहत्-आकारस्य अग्रे-जालस्य डिजाइनं स्वीकुर्वति, यत् क्रोम-प्लेटेड्-बिन्दु-मैट्रिक्स-जालीयां चतुराईपूर्वकं एकीकृतम् अस्ति, उभयतः हेडलाइट्-समूहाः अग्रे-जालस्य सह निकटतया सम्बद्धाः सन्ति, येन एकीकृत-दृश्य-प्रभावः भवति, समग्र-इन्द्रियं च वर्धते अग्रमुखस्य अभिज्ञानम् । अग्रे परिसरस्य उभयतः वायुप्रवाहस्य उद्घाटनानि तथा मध्ये थ्रू-टाइप् तापविसर्जन उद्घाटनानि सर्वाणि उत्तमक्रोम-लेपनेन अलङ्कृतानि सन्ति, प्रत्येकं विवरणं च वर्गस्य असाधारणं भावः प्रकाशयति

शरीरस्य रेखाः सुचारुः सुरुचिपूर्णाः च सन्ति । द्विपक्षीयस्लाइडिंगद्वारस्य विन्यासः न केवलं यात्रिकाणां कृते कारमध्ये प्रवेशं बहिः गन्तुं च सुविधां वर्धयति, अपितु वाहनस्य अधिकं व्यापारिकवातावरणं अपि ददाति १८-इञ्च्-सघन-स्पोक्-चक्रैः सह युग्मितं, इदं अधिकं गतिशीलं स्थिरं च अस्ति । शरीरस्य आकारस्य दृष्ट्या नूतनस्य कारस्य लम्बता ४९५० मि.मी., विस्तारः १८५० मि.मी., ऊर्ध्वता १७३४ मि.मी., चक्रस्य आधारः ३०५५ मि.मी. च अस्ति, येन विशालः आन्तरिकस्थानं, आरामदायकः सवारी-अनुभवः च सुनिश्चितः भवति

आन्तरिकविन्यासः विलासिताभिः प्रौद्योगिक्या च परिपूर्णः अस्ति, कारस्य अन्तः पदानि स्थापयित्वा २०२४ तमस्य वर्षस्य कस्टु इत्यस्य आन्तरिकविन्यासः अपि दृष्टिगोचरः अस्ति । पूर्णः एलसीडी इन्स्ट्रुमेण्ट् पैनलः चतुःस्पोक् बहुकार्यं सुगतिचक्रं च परस्परं पूरकं भवति, येन चालकानां स्पष्टसूचनाप्रतिक्रिया, सुविधाजनकनियन्त्रणानुभवः च प्राप्यते केन्द्रकन्सोलस्य केन्द्रे, लम्बवत् विन्यस्तं बहुमाध्यमस्पर्शपर्दे भवतः दृष्टेः पुरतः उत्पद्यते, यत् भवतः यात्रां अधिकं रङ्गिणं कर्तुं बुद्धिमान् परस्परसंयोजनकार्यस्य धनं एकीकृत्य मध्यमार्गक्षेत्रं चतुराईपूर्वकं इलेक्ट्रॉनिकशिफ्टिंगतन्त्रेण सुसज्जितम् अस्ति, यत् सरलं तथापि प्रौद्योगिकीयुक्तं भवति समग्ररूपेण डिजाइनं वाहनस्य उच्चस्तरीयबनावटं भविष्यस्य वातावरणं च प्रकाशयति।

शक्तिप्रदर्शनं दृढं कुशलं च अस्ति, नूतनकारः उपभोक्तृभ्यः चयनार्थं उच्चदक्षतायुक्तौ इञ्जिनौ १.५टी, २.०टी च प्रदाति । तेषु 1.5t इञ्जिनं अधिकतमशक्तिं 170 अश्वशक्तिं अधिकतमं 253 nm टोर्क् च दर्शयति यदा wltc परिस्थितौ न्यूनतमं ईंधनस्य उपभोगः केवलं 7.4l भवति, यत् तस्य उत्तमं ईंधनस्य अर्थव्यवस्थां अधिकं प्रदर्शयति 2.0t इञ्जिनं अधिकं शक्तिशालीं कार्यं करोति, अधिकतमशक्तिः 236 अश्वशक्तिः, अधिकतमं टोर्क् 353 nm च wltc परिचालनस्थितौ अपि तस्य न्यूनतमं ईंधनस्य उपभोगः केवलं 7.7l भवति उभयत्र इञ्जिनं सुचारुतया कुशलेन च ८-गति-स्वचालित-संचरणेन सह मेलनं कृतम् अस्ति, येन चालकानां कृते सुचारुतरं आरामदायकं च वाहनचालन-अनुभवं प्राप्यते