समाचारं

एकः प्रसिद्धः वैद्यः चमत्कारिकं कर्करोगविरोधी औषधं विक्रीतवान्, परन्तु १२ वर्षाणाम् अनन्तरं तत् सर्वथा अप्रभावी इति ज्ञातम्, अन्ततः सः निर्दोषः अभवत्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकं कर्करोगविरोधी चमत्कारिकं औषधं यत् कदाचित् वैश्विकं ध्यानं आकर्षितवान्, परन्तु वस्तुतः तस्य सक्रियसामग्री नास्ति?

एतत् औषधं विश्वप्रसिद्धैः शीर्षचिकित्साविशेषज्ञैः अत्यन्तं अनुशंसितम् अस्ति;एतत् नैदानिकपरीक्षणसमीक्षां एफडीए-अनुमोदनं च न उत्तीर्णं, परन्तु निरन्तरं वैद्यानां कर्करोगरोगिणां च कृते प्रेष्यते...

यदा अन्ततः एतत् "कर्क्कटविरोधी" घोटालं प्रकाशितं तदा तौ वैद्यौ निर्दोषौ अभवताम् ।

कैंसरविरोधी चमत्कारिकं औषधं उपलब्धम्? परीक्षाफलस्य प्रतिकृतिं कोऽपि कर्तुं न शक्नोति

१९५० तमे वर्षे अमेरिकादेशे दशवर्षेभ्यः अधिकं यावत् क्रेबियोजेन् इति कर्करोगविरोधी औषधं प्रचलति स्म ।

क्रेबियोजेन् इत्यस्य आविष्कारः प्रथमवारं दुरोविच् इति वैद्येन कृतः, यः एक्टिनोबैक्टीरिया बोविस् इत्यनेन टीकाकृतानां अश्वानाम् सीरमात् एतत् पदार्थं निष्कासितम् इति दावान् अकरोत्

प्रारम्भिकपशुप्रयोगेषु सः आविष्कृतवान् यत् अस्य औषधस्य कर्करोगस्य चिकित्सायाः क्षमता अस्ति :६ मासाभ्यन्तरे स्वतःस्फूर्तकर्क्कटरोगयुक्तानां १२ बिडालानां श्वानानां च मध्ये ७ चिकित्सिताः, शेषेषु ५ "महत्त्वपूर्णं सुधारः" अभवत् । कुक्कुरस्य स्वतःस्फूर्त-अर्बुदेषु तस्य क्रियाकलापस्य आधारेण सः औषधस्य एककमात्रा १०ug इति निर्धारितवान् ।

१९४९ तमे वर्षे वैद्यः इलिनोयविश्वविद्यालये एतत् औषधम् आनयन् उपराष्ट्रपति इवे इत्यस्य परिचयं कृतवान् । तस्मिन् समये चिकित्सासमुदाये इवेयः प्रसिद्धः शरीरविज्ञानी आसीत् यः कर्करोगशरीरविज्ञानस्य जठरान्त्रविज्ञानस्य च क्षेत्रेषु विस्तृतं शोधं कृतवान् अमेरिकनशारीरिकसङ्घस्य अध्यक्षरूपेण च कार्यं कृतवान्

अपि च, इवे अपि नूरेम्बर्ग्-विचारे साक्षीरूपेण उपस्थितः, नाजीवैद्यानां कथनस्य खण्डनं कृतवान् यत् "मानवप्रयोगानाम् आचरणं नैतिकम् आसीत् अतः इव "अमेरिकनवैज्ञानिकसमुदायस्य अन्तःकरणम्" इति प्रशंसितः

दुरोविच् इत्यस्य आविष्कारः इवे इत्यस्य ध्यानं आकर्षितवान् । दुरोविच् इत्यनेन २ ग्रामं क्रेबिओजेन् इति औषधं प्रदत्तम्, इवेयः च तस्य अग्रे अध्ययनार्थं प्रत्यभिज्ञापितः । सुरक्षानिर्धारणाय पशुप्रयोगानाम् अनन्तरं इवे मनुष्येषु तस्य प्रभावशीलतायाः परीक्षणं कर्तुं आरब्धवान् ।

आइवी (वामभागे, एण्ड्रयू कॉनवे आइवी) तथा डुरोविच् (दक्षिणे, स्टीवन डुरोविच्),

स्रोतः विज्ञानम्

सार्धवर्षेण अनन्तरं इवे इत्यनेन रोगीपरीक्षणेषु क्रेबिओजेन् इत्यस्य "महत्त्वपूर्णं नैदानिकसुधारः" इति परिणामानां घोषणार्थं पत्रकारसम्मेलनं कृतम्:परीक्षणे भागं गृहीतवन्तः २२ कर्करोगरोगिणः १४ अद्यापि जीविताः सन्ति, अष्टसु रोगिषु मृतेषु कश्चन अपि कर्करोगेण न मृतः ।

इवे इत्यस्य प्रभावेन सह मिलित्वा आश्चर्यजनकाः शोधपरिणामाः चिकित्सासमुदाये कोलाहलं जनयन्ति स्म ।

पक्षे दुरोविच् इत्यनेन क्रेबिओजेन् रिसर्च फाउण्डेशन इति संस्था स्थापिता, यत्र इवे अध्यक्षः आसीत् । यदि कश्चन वैद्यः स्वस्य अन्तिम-कर्क्कट-रोगिणां कृते एतस्य औषधस्य उपयोगस्य उपक्रमं करोति तर्हि फाउण्डेशनं विद्यमानस्य अल्पमात्रायाः क्रेबियोजेन्-इत्यस्य प्रयोगात्मक-औषधरूपेण उपयोगं कृत्वा निःशुल्कं वितरति

अपरपक्षे देशे सर्वत्र १० चिकित्सालयाः, कर्करोगसंशोधनकेन्द्राणि च इवे इत्यस्य शोधपरिणामानां प्रतिकृतिं कर्तुं प्रयत्नानाम् आरम्भं कृतवन्तः।परन्तु आश्चर्यं यत् इवे इत्येतस्मात् परं कोऽपि शोधकर्तारः कर्करोगे औषधस्य किमपि प्रभावं न अवलोकितवन्तः ।

विवादः उत्पद्यते - किं मानवकर्क्कटस्य चिकित्सायां वास्तवमेव प्रभावी अस्ति ?

पर्यवेक्षणं दरारं स्खलति : औषधानि रोगिणां कृते निरन्तरं प्राप्नुवन्ति

अमेरिकनचिकित्सासङ्घेन प्रथमवारं अस्य औषधस्य प्रश्नः कृतः ।

१९५१ तमे वर्षे अक्टोबर्-मासे जामा-संस्थायाः अनेकसंशोधनसंस्थानां क्रेबियोजेन्-विषये नकारात्मकानि आँकडानि सारांशतः, प्रतिवेदितानि च । अध्ययनेन चिकित्सां कुर्वतां १०० कर्करोगरोगिणां प्रकरणानाम् समीक्षा कृता, निष्कर्षः च कृतः यत् -९८ रोगिणः "उद्देश्यसुधारं" न दर्शितवन्तः, इवे इत्यनेन च निवेदितानां "महत्त्वपूर्णप्रभावानाम्" पुष्टिः न कृता, अर्थात् विद्यमानाः वैज्ञानिकसाक्ष्याः न समर्थयन्ति यत् एतत् औषधं कर्करोगस्य अन्यस्य वा रोगस्य चिकित्सायां प्रभावी अस्ति इति

१९५२ तमे वर्षे एकः चिकित्सकः "मत्स्यपालनप्रवर्तनं" कृतवान् । सः जानी-बुझकर शोध-प्रतिष्ठानं प्रति लिखितवान्, द्विपक्षीय-न्यूमोनेक्टोमी-कृते रोगे औषधस्य उपयोगः भवतु इति याचितवान् - चिकित्सकीयदृष्ट्या, पूर्ण-द्विपक्षीय-न्यूमोनेक्टोमी-करणानन्तरं जीवितुं शक्नोति इति रोगी इति किमपि नास्ति परन्तु फाउण्डेशनमध्ये कोऽपि प्रश्नं न उत्थापितवान्, औषधं च यथासाधारणं वैद्येभ्यः प्रेषितम् ।

चिकित्सासमुदायस्य संशयस्य सम्मुखे इवेयः तत् स्वीकृतवान् । परन्तु तस्मिन् एव काले इवे इत्यस्य आग्रहः अस्ति यत् अस्य औषधस्य विषये संशोधनं अधुना एव आरब्धम् अस्ति तथा च अस्मिन् समये अमेरिकन-चिकित्सासङ्घस्य निष्कर्षं कर्तुं अतीव प्राक् अस्ति।

इवे (वामतः तृतीयः) दुरोविच् (वामतः द्वितीयः) च क्रेबिओजेन् इत्यनेन सह सार्वजनिकरूपेण दृश्यन्ते

स्रोतः सन्दर्भः

वर्षत्रयाधिकं यावत् वैद्येभ्यः निःशुल्कं औषधं वितरित्वा डुरोविच् इत्यनेन १९५४ तमे वर्षे औपचारिकविपणनार्थं एफडीए-समित्याः समक्षं नूतनं औषधानुरोधं प्रदत्तम् ।

अन्ततः एफडीए-संस्थायाः आवेदनं अङ्गीकृतम्, परन्तु मुख्यकारणं न आसीत् यत् औषधस्य सुरक्षायाः प्रभावशीलतायाः वा अभावः अस्ति, अपितु क्रेबियोजेन् "अधिकारक्षेत्रात् बहिः" इति

विज्ञानस्य मते एतत् औषधं fda द्वारा जैविकं उत्पादं मन्यते, न तु हार्मोनम् । तस्मिन् समये यस्य व्यक्तिस्य अस्य औषधस्य विषये वास्तविकरूपेण अधिकारः आसीत् सः अमेरिकीजनस्वास्थ्यसेवायाः जैविकमानकविभागः (phs) आसीत् अस्य एजन्सी इत्यस्य अधिकारक्षेत्रं वायरसस्य, सीरमस्य, विषस्य इत्यादीनां उत्पादानाम् आसीत्, तथा च "सुरक्षायाः प्रभावशीलतायाः च" अधिकारक्षेत्रम् आसीत् ." आवश्यकताः सन्ति ।

दुरोविच्, इवे च अस्मिन् औषधवर्गीकरणे असहमताः सन्ति, तेषां मतं यत् ते कदापि जैविकमानकानां कृते आवेदनं न कृतवन्तः ।

न्यायक्षेत्रस्य अनिश्चिततायाः कारणात् क्रेबियोजेन् इत्यस्य प्रक्षेपणं लम्बितम् अस्ति, परन्तु तया तस्य प्रयोगात्मकौषधरूपेण उपयोगः करणीयः, वैद्येभ्यः रोगिभ्यः च निरन्तरं वितरणं भवति, क्रमेण च निःशुल्कवितरणं "दानं" यावत् न स्थगितम्

विपणन-अनुरोधस्य अस्वीकारस्य अनन्तरं औषधस्य वितरणस्य मूल्याङ्कनस्य च उत्तरदायी संस्था औषधं प्राप्यमाणानां रोगिणां "दानं" प्राप्तुं आरब्धा इवे इत्यस्य अभिलेखानुसारं क्रेबिओजेन्-उपचारं प्राप्तानां प्रायः ४२०० रोगिणां मध्ये १/२ तः १/३ पर्यन्तं भुक्तिः अभवत् ।

क्रेबियोजेन्, स्रोतः सन्दर्भः

कतिपयवर्षेषु औषधं निःशुल्कं प्रतिमात्रायां ९.५० डॉलरपर्यन्तं गतं-एतत् तत्कालीन औषधसम्बद्धैः नियमैः नियमैः च निषिद्धं भवति चेदपि

१९६१ तमे वर्षे एप्रिलमासे इवे, डुरोविच् च पुनः एफडीए-समित्याः समक्षं नूतनं औषधानुरोधं प्रदत्तवन्तौ, ततः परवर्षे प्रत्यक्षतया सार्वजनिकरूपेण च औषधस्य प्रभावशीलतायाः घोषणां कृतवन्तौ

(i) ४२०० रोगिणां मध्ये २०% तः ७०% पर्यन्तं रोगिणां अर्बुदस्य आकारः विभिन्नेषु चरणेषु न्यूनीकृतः आसीत्;

(ii) ३३% तः ७४% पर्यन्तं रोगिणां अर्बुदस्य प्रकारस्य आधारेण विभिन्नसमयेषु वेदना न्यूनीकृता वा समाप्ता वा आसीत्;

(iii) ५१% प्रकरणेषु पूर्वं शय्यायां स्थितेषु रोगिषु क्रेबियोजेन् दीर्घकालं यावत् गतिशीलतां कृतवान्;

(iv) क्रेबियोजेन् इत्यनेन १०% रोगिणां आयुः ४ तः १२ वर्षाणि यावत् विस्तारितः, येषां वैद्याः १ वर्षे वा न्यूनेन वा मृताः भविष्यन्ति इति अपेक्षां कृतवन्तः आसन् ।

सार्वजनिकप्रतिवेदनस्य पुष्टिः अन्येन एजेन्सीद्वारा न कृता, चिकित्सासमुदाये च संशयः अद्यापि वर्तते।

एकः विद्वान् जामा-पत्रिकायां दर्शितवान् यत् संस्थायाः प्रकाशितसूचनानुसारं प्रायः ७९.५% वैद्याः केवलं एकस्य रोगी क्रेबिओजेन्-रोगेण चिकित्सां कृतवन्तः - "यदि एतत् औषधं प्रभावी भवति तर्हि अवश्यमेव भविष्यतिवैद्याः पुनः पुनः तस्य उपयोगं कुर्वन्ति । किमर्थम् एतावन्तः वैद्याः एकवारं एव तस्य उपयोगं कुर्वन्ति ?

चिकित्सासमुदायस्य संशयानां प्रतिक्रियां दातुं अधिकवित्तीयसमर्थनं च अग्रे शोधं प्राप्तुं च फाउण्डेशनेन राष्ट्रियकर्क्कटसंस्थानं औषधस्य समीक्षां कर्तुं, औषधस्य प्रभावशीलतायाः पुष्ट्यानन्तरं तदनन्तरं नैदानिकपरीक्षणानां निधिं कर्तुं च आमन्त्रितम्

सत्यं वञ्चनं च

एतत् सर्वं १९६२ तमे वर्षे जनमतस्य शिखरं प्राप्तवान् ।

१९६२ तमे वर्षे अगस्तमासे राष्ट्रियकर्क्कटसंस्थायाः क्रेबियोजेन् इत्यस्य समीक्षायै २४ सदस्यानां कर्करोगविशेषज्ञसमितिः स्थापिता । फाउण्डेशनेन एफडीए तथा राष्ट्रियकर्क्कटसंस्थायाः कृते औषधस्य नमूनानि प्रदातुं आवश्यकम् अस्ति।

विशेषज्ञपरिषदः क्रेबियोजेन् इत्यस्य समीक्षां करोति स्रोतः : fda

यदा केस-अभिलेखेषु अपर्याप्त-दत्तांशैः प्यानलः स्थगितः आसीत्, तदा एफडीए-संस्थायाः अन्वेषण-अन्तर्गत-प्रतिष्ठानस्य सञ्चिकासु ५०८ रोगिणां चिकित्सा-अभिलेखाः प्यानलाय प्रेषिताः

एतेषु चिकित्सा अभिलेखेषु विशेषज्ञदलेन किञ्चित् विचित्रं ज्ञातम् - १.यथा, क्रेबिओजेन् इत्यस्य उपयोगं कुर्वतः मूत्राशयस्य कर्करोगस्य मृत्योः ४ वर्षाणाम् अनन्तरं रोगस्य ive इत्यस्य अनुवर्तन-अभिलेखे अपि ज्ञातं यत् "सिस्टोस्कोपी-परिणामाः सामान्याः आसन्, रोगी च सम्यक् स्वस्थः अभवत्

२२ रोगिणां विषये यत् दत्तांशं ive मूलतः पत्रकारसम्मेलनं कृत्वा विमोचितवान् तत् अपि गलतम् आसीत् वस्तुतः ये रोगिणः चिकित्सां कृतवन्तः तेषु १० जनाः मृताः आसन्, ते च सर्वे कर्करोगेण मृताः आसन् ।

उपचार-अभिलेखानां सह एफडीए-रसायनविशेषज्ञैः अस्य औषधस्य अवयवानां विश्लेषणमपि अस्ति : क्रेबियोजेन् वस्तुतः क्रिएटिनम् अस्ति, यत् स्वाभाविकतया मनुष्याणां पशूनां च मांसपेशिषु विद्यतेएतेन विश्लेषणेन पूर्वसैद्धान्तिकं आधारं प्रत्यक्षतया पलटितम्-दुरोविच् इत्यनेन उक्तं यत् एतत् औषधं कर्करोगकोशिकानां प्रसारं निवारयति इति हार्मोनः अस्ति।

किं अधिकं विडम्बना अस्ति यत् अस्य औषधस्य सामूहिकं उत्पादनं दुरोविच् इत्यनेन कल्पितस्य अपेक्षया बहु सुकरं भविष्यति।

पूर्वं दुरोविच् क्रेबियोजेन् इत्यस्य निष्कासनार्थं बेन्जीनस्य उपयोगं कुर्वन् आसीत् । अमीनो अम्लव्युत्पन्नत्वेन क्रिएटिनस्य बेन्जीने विलयनम् अत्यन्तं कठिनं भवति, परन्तु यदि शुद्धजलस्य उपयोगः विलायकरूपेण भवति तर्हि सः वास्तवतः प्रत्येकस्मात् अश्वात् पूर्वापेक्षया शतशः अधिकं औषधं प्राप्तुं शक्नोतिएतेन इदमपि व्याख्यातुं शक्यते यत् यदा पश्चात् एफडीए-संस्थायाः अधिकानि औषधनमूनानि परीक्षितानि तदा केषुचित् क्रिएटिन् अपि नास्ति, अपितु केवलं विलायकखनिजतैलम् एव अस्ति इति ज्ञातम् ।

क्रिएटिन, स्रोत: सन्दर्भ

तदनन्तरं वर्षे अक्टोबर् मासे राष्ट्रियकर्क्कटसंस्थायाः सार्वजनिकरूपेण घोषितं यत् एतत् औषधं सर्वथा अप्रभाविणी अस्ति, तस्य कस्यापि परीक्षणस्य वित्तपोषणं सर्वकारः न करिष्यति इति

राष्ट्रियकर्क्कटसंस्थायाः प्रतिवेदने प्यानलः अवदत् यत् “समीक्षितानां आँकडानां आधारेण तथा च अर्बुदविरोधी प्रतिक्रियायाः आकलनाय प्रयुक्तानां वस्तुनिष्ठमापदण्डानां आधारेण वयं सर्वसम्मत्या निष्कर्षं निष्कासयामः यत् क्रेबियोजेन् एंटीनियोप्लास्टिक एजेण्टरूपेण अप्रभावी अस्ति।यद्यपि एतेषां रोगिणां अत्यल्पसंख्यायां चिकित्सायाः समये अर्बुदस्य प्रतिगमनस्य भिन्नता अभवत् तथापि अधिकांशस्य प्रभावशीलता प्रश्नास्पदम् अस्ति । " " .

तदतिरिक्तं अमेरिकीराष्ट्रीयकर्क्कटसंस्थायाः निदेशकेन उक्तं यत् यतः औषधस्य सिद्धान्तः अधुना वैधः नास्ति तथा च प्रयोगात्मकपशूषु "निरन्तरप्रबलकर्क्कटविरोधीक्रियाकलापः" न दर्शितः, अतः अग्रे चिकित्सापरीक्षां कर्तुं कारणं नास्ति .

स्रोतः विज्ञानम्

सर्वकारेण न्यायालयं नीत्वा तौ वैद्यौ निर्दोषौ अभवताम्

यद्यपि सर्वकारीयवित्तपोषणं न प्राप्यते स्म तथापि अस्य औषधस्य अवैधविक्रयणस्य आरोपाः अपि अभवन् : यस्मिन् वर्षे समीक्षा आरब्धा तस्मिन् एव वर्षे fda इत्यनेन नूतनानां औषधानां सम्बद्धानां नियमानाम् परिवर्तनं कृतम्

थैलिडोमाइड-घटनायाः अनन्तरं एफडीए-संस्थायाः केफाउवर-हैरिस्-औषध-संशोधनं पारितम्, यत्र औषध-प्रभावशीलतां, उच्चतर-औषध-सुरक्षां च सुनिश्चित्य नूतन-औषध-प्रभावशीलता, उत्पादन-नियन्त्रणं, अनुमोदनस्य वा अनुमोदनस्य वा निवृत्तेः वा अधिसूचना इत्यादीनि समाविष्टानि सन्ति

प्रथमवारं औषधनिर्मातृभिः स्वस्य उत्पादानाम् प्रभावशीलतां विक्रयणपूर्वं fda इत्यस्मै सिद्धं कर्तव्यम् ।

तदनन्तरं क्रेबियोजेन् इत्यस्य विभिन्नेषु राज्येषु वितरणं प्रतिबन्धितम्, अमेरिकीसर्वकारेण डुरोविच्, इवे च षड्यंत्रं, औषधस्य दुर्ब्राण्डिंग्, सर्वकाराय मिथ्यावक्तव्यं च इत्यादीनि आरोपाः अभियुक्ताः यदि दोषी भवति तर्हि एतयोः युगलयोः लक्षशः डॉलरस्य दण्डः, आजीवनकारावासः च भवति ।

परन्तु नवमासस्य आपराधिकविचाराणां अनन्तरं दुरोविच्, इवे च निर्दोषौ अभवताम् ।

science - इत्यस्य अनुसारं, न्यायाधीशस्य एकमात्रं अवशिष्टं अभिलेखं दोषीनिर्धारणे सम्बद्धानां न्यायाधीशानां मध्ये विभागान् दर्शयति:साक्षीपेटी, सभागारः च जनाभिः पूरितः आसीत् ये औषधस्य समर्थनं कुर्वन्ति स्म, यत्र अद्यापि तस्य उपयोगं कुर्वन्तः रोगिणः अपि आसीत् ."

निर्दोषः सन् दुरोविच् इत्ययं औषधं अमेरिकादेशम् आनयत्, तस्य विरुद्धं करचोरणस्य आरोपः कृतः, सः अमेरिकादेशात् पलायनं चितवान् । एफडीए आयुक्तः क्रुद्धः अवदत् यत् “ .क्रेबियोजेन् क्रूरः घोटाला अस्ति, प्रतिदिनं चिकित्सायोग्यकर्क्कटरोगयुक्तः व्यक्तिः तस्य उपरि अवलम्बते सः मृत्युसमीपस्थः दिवसः भवति ।

आभारः : अस्य लेखस्य व्यावसायिकरूपेण समीक्षा आनुवंशिकीशास्त्रस्य वैद्येन औषधकम्पनी अनुसंधानविकासवैज्ञानिकेन च झोउ येबिन् इत्यनेन कृतम्।

टीका】

औषधकम्पन्योः आनुवंशिकीशास्त्रे पीएचडी तथा अनुसंधानविकासवैज्ञानिकेन झोउ येबिन् इत्यनेन समीक्षितम्अभिप्रायः:

क्रेबियोजेन्-युगं बहुकालपूर्वम् अस्ति, परन्तु तस्मिन् प्रतिबिम्बिताः समस्याः सन्ति, यथा औषधानां प्रभावशीलतां कथं निर्धारयितुं शक्यते, औषधानां रोगिणां कृते वितरणात् पूर्वं काः सत्यापनप्रक्रियाः कर्तव्याः, नियामकप्रधिकारिभिः तान् कथं प्रबन्धयितव्याः इति च सर्वे गत अर्धशताब्द्याः।

क्रेबियोजेन्-प्रसङ्गस्य परितः एतादृशाः परिस्थितयः सन्ति येषां पुनरावृत्तिः अद्यत्वे नियमनस्य तीव्रसुधारस्य कारणात् असम्भवः अस्ति । उदाहरणार्थं, fda इत्यस्य नैदानिकपरीक्षणानां अधिकं पूर्णं पर्यवेक्षणं भवति, तथा च पूर्वचिकित्सापशुप्रयोगेभ्यः सत्यापनं विना क्रेबियोजेन् इत्यस्य उपयोगः बहुसंख्यया रोगिभिः क्रियते इति असम्भाव्यम्, तथा च असत्यापितपरीक्षणदत्तांशैः सह तस्य विपणनस्य प्रयासः भविष्यति

अपरपक्षे क्रेबियोजेन् इत्यादयः तारावैज्ञानिकाः/वैद्याः स्वस्य व्यक्तिगतप्रभावस्य उपयोगं कृत्वा एतादृशानां औषधानां प्रचारं कुर्वन्ति येषु आवश्यकसाक्ष्याणां अभावः भवति, ते च पूर्णतया अन्तर्धानं न जातम्।सामाजिकजालस्य उदयेन सह क्रेबियोजेन् इत्यस्य समयस्य अपेक्षया अपि अधिका सम्भावना अस्ति, व्यापकं खतरा निर्मातुं च सुकरम् अस्ति ।

कदाचित् वैज्ञानिकसमुदायस्य अन्तःकरणः आसीत्, नूरेम्बर्ग्-न्यायाधिकरणे नाजीवैद्यानां विरुद्धं स्थितः इवेयः क्रेबियोजेन्-प्रसङ्गे एतादृशीम् अपमानजनकं भूमिकां किमर्थं कर्तुं चितवान् इति वयं कदापि न ज्ञास्यामः |. कदाचित् उत्तमवैज्ञानिकानां अपि संज्ञानात्मकान्धबिन्दवः भविष्यन्ति, अथवा सम्भवतः धनस्य प्रसिद्धेः च लोभः कस्यचित् नैतिकतलरेखां भङ्गयितुं शक्नोति।

वयं केवलं क्रेबियोजेन्, थैलिडोमाइड् इत्यादीनां पूर्वप्रलयघटनानां पाठानाम् सारांशं मनसि च स्थापयितुं शक्नुमः, वैज्ञानिकसाक्ष्यं प्रथमस्थाने स्थापयितुं आग्रहं कुर्मः, तथा च कस्यापि प्रामाणिकव्यक्तिगतमतस्य अधिकं सतर्काः न्यूनतया च अन्धरूपेण आज्ञापालिताः भवेयुः।