समाचारं

नेपालस्य विद्युत्वाहनविपण्ये चीनीयब्राण्ड्-संस्थाः शीर्षस्थानं सुरक्षितवन्तः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे नवविमोचितं byd seal 06gt दृश्यते ।
अगस्तमासस्य २७ दिनाङ्के काठमाण्डौ नेपालस्य बृहत्तमः वाहनप्रदर्शनः २०२४ तमे वर्षे नेपालराष्ट्रियवाहनविक्रेतासङ्घस्य वाहनप्रदर्शनं प्रारब्धम् । तेषु विद्युत्वाहनानि प्रदर्शन्यां सर्वाधिकं दृष्टिगोचरवर्गं जातम् ।
नेपाल सीमाशुल्कस्य नवीनतमदत्तांशैः ज्ञायते यत् २०२३-२०२४ वित्तवर्षे जुलाईमासस्य मध्यभागे नेपालदेशेन ११,००० तः अधिकानि विद्युत्वाहनानि आयातानि, येषु प्रायः ८,००० चीनदेशात् सन्ति, येषां कुलआयातस्य प्रायः ७०% भागः अस्ति
पर्वतीयदेशत्वेन नेपालदेशे जलविद्युत्सम्पदाः प्रचुराः सन्ति, विद्युत्वाहनानां विकासाय च विशालसंभावना अस्ति विद्युत्वाहनप्रौद्योगिक्यां चीनदेशः विश्वस्य अग्रणीः अस्ति नेपालदेशे विद्युत्वाहनानां प्रचारः लोकप्रियीकरणं च नेपालस्य ऊर्जापरिवर्तनं प्राप्तुं साहाय्यं करिष्यति।
चीनदेशात् आयातः ५ वर्षेषु ३५ गुणान् वर्धितः
अन्तिमेषु वर्षेषु चीनदेशेन स्वस्य विद्युत्वाहन-उद्योगस्य विकासः त्वरितः कृतः, स्केल-रूपेण च स्वस्य स्पष्टलाभाः प्रदर्शिताः, २०२३ तमे वर्षे चीनदेशः विद्युत्-वाहनानां विश्वस्य बृहत्तमः उत्पादकः उपभोक्तृ-विपण्यः च अभवत् चीनीयविद्युत्वाहनानि विद्युत्करणस्य, बुद्धिमत्तालाभानां च कारणेन विश्वे अनेकस्थानेषु उपभोक्तृभिः मान्यतां प्राप्तवन्तः
नेपालस्य उद्योगमन्त्रालयेन अद्यैव उक्तं यत् चीनस्य विद्युत्वाहनप्रौद्योगिकी उन्नता अस्ति तथा च द्वयोः पक्षयोः सहकार्यस्य विस्तृतं स्थानं वर्तते, तथा च सः अधिकानि चीनीयविद्युत्वाहनानि आयातयितुं विक्रेतुं च इच्छति। नाइजीरियादेशे यथा यथा विद्युत्वाहनानां मागः वर्धते तथा तथा चीनदेशस्य अनेके निवेशकाः काठमाण्डौ तथा समीपस्थे काब्रेमण्डले विद्युत्वाहनसंयोजनसंस्थानानि उद्घाटयितुं आवेदनं कृतवन्तः।
स्थानीयमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे चीनस्य ज़ियामेन् जिन्लोङ्ग ऑटो बॉडी कम्पनी लिमिटेड् नाइजीरियादेशे विद्युत्वाहनसंयोजनसंयंत्रं स्थापयितुं ३ अरब नेपालीरूप्यकाणि (१०० नेपालीरूप्यकाणि प्रायः ५.३४ युआन्) निवेशं करिष्यति। नेपालस्य सहकारीकम्पन्योः अध्यक्षः टिकराम पुरी इत्यनेन उक्तं यत् प्रतिवर्षं ५,००० तः अधिकानि विद्युत्वाहनानि उत्पादयितुं योजना अस्ति, "चीनदेशात् प्रौद्योगिकी उपकरणानि च आयातानि भविष्यन्ति" इति
कतिपयवर्षेभ्यः पूर्वं नेपालस्य विद्युत्वाहनविपण्ये कोरियादेशस्य हुण्डाई-किया-ब्राण्ड्-योः वर्चस्वम् आसीत् । २०२० तः २०२२ पर्यन्तं भारतस्य विद्युत्वाहन-उद्योगः गतिं प्राप्स्यति तस्य बृहत्तमः विद्युत्-वाहन-निर्माता टाटा मोटर्स् इत्यनेन कोरिया-ब्राण्ड्-समूहान् अतिक्रम्य प्रथमस्थाने कूर्दनं कृत्वा संकुचित-एसयूवी-माडलं टाटा-नेक्सन्-इत्येतत् प्रक्षेपणं कृत्वा स्थानीय-बाजार-संरचनायाः परिवर्तनं कृतम् अस्ति परन्तु २०२२ तः आरभ्य चीनीयविद्युत्वाहनब्राण्ड्-संस्थाः byd, mg इत्यादयः चीनीय-ब्राण्ड्-संस्थाः उत्तम-प्रौद्योगिक्याः, कार्यक्षमतायाः, प्रतिस्पर्धात्मक-मूल्यानां, विस्तृत-माडल-प्रकारेण च क्रमेण नेपालस्य आयातित-विद्युत्-वाहन-बाजारे "शीर्षस्थानं" सुरक्षितवन्तः शीर्षस्थानं"।
ऑटो शो इत्यस्मिन् byd, changan deep blue, kaiwo, dongfeng, cherio menda, nezha, mg, great wall इत्यादीनां चीनीयब्राण्ड्-प्रदर्शनं भविष्यति । आयोजकस्य मते ५० तः अधिकाः वाहनब्राण्ड्-संस्थाः प्रदर्शन्यां भागं गृहीतवन्तः ।
विगतपञ्चवर्षेषु चीनदेशात् नेपालेन आयातितानां विद्युत्वाहनानां संख्या ३५ गुणाधिका वर्धिता, नेपालवाहनविक्रेतासङ्घस्य वरिष्ठोपाध्यक्षः आकाशगोरचा "वर्तमानेन आर्थिकमन्दतायाः कारणात् नेपालीजनाः विद्युत्वाहनानां क्रयणं न स्थगितवन्तः" इति। " केवलं मे १८ दिनाङ्के काठमाण्डौ byd इत्यस्य वितरणकेन्द्रे ५० विद्युत्वाहनानि वितरितानि। byd इत्यस्य प्रभारी स्थानीयव्यक्तिनानुसारं नेपाली ४० लक्षतः ५५ लक्षरूप्यकाणां मूल्येषु विद्युत्वाहनानां विशालः ग्राहकवर्गः अस्ति। byd atto3 तथा dolphin इत्येतयोः मध्ये सर्वाधिकं ग्राहकवर्गः अस्ति नेपालीग्राहकानाम् मध्ये लोकप्रियाः आदर्शाः।
नाइजीरियासर्वकारः जनान् ट्रामक्रयणार्थं प्रोत्साहयति
अन्तिमेषु वर्षेषु नेपालसर्वकारेण जनान् विद्युत्वाहनक्रयणार्थं प्रोत्साहितम् । स्थानीयकारव्यापारिणः वदन्ति यत् विद्युत्वाहनेषु सर्वकारस्य न्यूनकरः, ईंधनस्य मूल्यवृद्धिः च नेपालीजनाः विद्युत्वाहनेषु ध्यानं प्रेषितवन्तः।
वर्तमान समये नेपालः आयातितविद्युत्वाहनानां कृते चरणबद्धकरयोजनां कार्यान्वयति : ५० किलोवाट् तः न्यूनशक्तियुक्तेषु विद्युत्वाहनेषु ५०-१०० किलोवाट् शक्तियुक्तेषु विद्युत्वाहनेषु आयातकरः उपभोगकरः च १५ भवति % तथा १०% क्रमशः १००-२०० किलोवाट् विद्युत्वाहनानां कृते आयातकरः उपभोगकरः च २०%... यदा तु आयातितपेट्रोलवाहनानां सञ्चितकरः १७२% यावत् भवति।
न्यूनकरशुल्कस्य अतिरिक्तं स्थानीयबैङ्कैः नीतिलाभाः अपि प्रवर्तन्ते, ते च कारक्रयणव्ययस्य ९०% पर्यन्तं ऋणं दातुं शक्नुवन्ति
तदतिरिक्तं नेपालसर्वकारेण २० वर्षाणाम् अधिकपुराणानां सर्वेषां तैलवाहनानां परित्यागः करणीयः इति अपि नियमः अस्ति, केचन स्थानीयसरकाराः च नवक्रीताः टैक्सी विद्युत्वाहनानि भवितुमर्हन्ति इति नियमाः
परन्तु वर्तमानवास्तविकतायाः आधारेण केषाञ्चन ब्राण्ड्कारानाम् उच्चमूल्यानि, दुर्बलस्थानीयमूलसंरचनानि च नेपाले विद्युत्वाहनानां अधिकं लोकप्रियतां वस्तुनिष्ठरूपेण बाधितवन्तः।
काठमाण्डूनगरस्य टैक्सीचालकः दीपकभण्डारी यः दशवर्षेभ्यः अधिकं कालात् अस्मिन् उद्योगे अस्ति, सः पत्रकारैः उक्तवान् यत् स्थानीय टैक्सीचालकानाम् कृते नूतनं कारं क्रेतुं सुलभं नास्ति विद्युत्कारव्यापारः, परन्तु चयनानन्तरं केवलं एकः टाटा एक्सप्रेस्-टी विद्युत्कारः अस्ति यस्य मूल्यं प्रायः ३७ लक्षं नेपालीरूप्यकाणि अस्ति यत् मूल्यदृष्ट्या स्वीकार्यम् अस्ति तथापि एतत् सप्तवर्षं यावत् साधारणस्य टैक्सीचालकस्य बराबरम् अस्ति। आय। नूतनकारस्य मासिककिस्तं दत्त्वा सः जीवनयापनार्थं संघर्षं कुर्वन् आसीत् ।
नेपाले विद्युत्वाहनानां विकासे बाधां जनयन् अन्यः त्वरितः विषयः अस्ति चार्जिंग-स्थानकानां निरन्तरं अभावः । नेपालस्य वाणिज्य-उद्योगसङ्घस्य अध्यक्षः ढकलः अवदत् यत् नेपाले अद्यापि विद्युत्वाहनानां कृते पर्याप्तमूलसंरचनायाः अभावः अस्ति। सम्प्रति नेपाले अधिकांशं चार्जिंगस्थानकानि कारकम्पनीनां स्वामित्वे सन्ति, ते केवलं कम्पनीभिः निर्मितानाम् कारानाम् एव सेवां कुर्वन्ति । अधुना नेपालस्य राष्ट्रिय ऊर्जाप्रशासनेन सम्पूर्णे नेपाले ५१ चार्जिंगस्थानकानि स्थापितानि तथापि अस्य कार्यस्य प्रभारी ग्नवल्ली इत्यनेन उक्तं यत् एतत् दैनन्दिन आवश्यकतानां पूर्तये पर्याप्तं न भवति एकघण्टा, तत् भविष्यति अराजकतां जनयिष्यति।"
लेखकः वांग ज़िन
पाठः काठमाण्डौ वाङ्ग ज़िन्, संवाददाता फोटो: सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित संपादक: गु वेन्जुन् सम्पादक: शेन किन्हान
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया