समाचारं

तिब्बतस्य निमु-स्थानके समर्पिता रेखा लारीरेलवे काउण्टी-आर्थिकविकासं वर्धयति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ल्हासा, ३१ अगस्त (मा झेङ्गजुन्) अद्यैव तिब्बतस्य लारी रेलमार्गे निमु-स्थानकस्य समर्पिते रेखास्थले १४०० टन-अधिकं इस्पातं वहन्ती रेलयानं मालवाहक-अङ्गणस्य परिचारकः झोउ झेनबिन्-इत्यस्य निरीक्षणं कुर्वन् आसीत् स्थले अवरोहणसञ्चालनम् . इदं इस्पातस्य समूहं घण्टाद्वयाधिकं अनन्तरं निमु-मण्डले विपण्यं प्रति कारयानेन वाहितम् ।

लारी-जापानरेलमार्गस्य निमु-स्थानके समर्पिता रेखा मालवाहनव्यापाराय २०२० तमस्य वर्षस्य अप्रैल-मासस्य २८ दिनाङ्के उद्घाटिता ।अधुना यावत् सञ्चितमालवाहनमात्रा १४ लक्षटनं यावत् अभवत्, यत् इस्पात, सीमेण्ट, अनाजः, प्रकाशविद्युत्मॉड्यूल इत्यादीनां श्रेणीषु प्राप्तवान्

चित्रे तिब्बतस्य लारीरेलमार्गे निमु-स्थानके समर्पितं रेखा-रसद-उद्यानं दृश्यते । युआन चाङ्गलिंग् इत्यस्य चित्रम्

निमु-मण्डलं मध्य-दक्षिण-तिब्बत-देशे स्थितम् अस्ति लारी-रेलमार्गस्य निमु-स्थानकस्य समर्पिता रेखा ब्रह्मपुत्र-नद्याः तटे तुन्बा-ग्रामस्य समीपे अस्ति संयुक्त परिवहन आधार।

"समर्पितरेलमार्गस्य चालूकरणेन निमु-मण्डले राजमार्ग-रेल-संयुक्त-परिवहनस्य 'अन्तिम-माइल' उद्घाटितम् अस्ति। अस्माकं अनुमानं यत् अस्मिन् वर्षे मालवाहनस्य मात्रा प्रायः २५०,००० टन भविष्यति समर्पिते रेलमार्गे आधारितम्।

"यतो हि निमुः ब्रह्मपुत्रनद्याः गङ्गायां स्थितः, उच्चोच्चतायाः, खड्गभूभागस्य च सह, मार्गयानयानं कठिनम् अस्ति। अधुना वयं रेलयानयानस्य उपयोगं कुर्मः, यत् मौसमेन न्यूनतया प्रभावितं भवति। अद्यत्वे अन्यप्रान्तेभ्यः प्रदेशेभ्यः च प्रेषिताः मालाः निमुनगरम् आगन्तुं शक्नुवन्ति।" within about a week, and the transportation time is it has been greatly shortened," इति निमु काउण्टी लॉजिस्टिक पार्कस्य प्रभारी व्यक्तिः वु जी अवदत्।

निमु-मण्डले मार्ग-रेल-संयुक्त-परिवहनस्य निरन्तर-विकासः न केवलं स्थानीय-अन्तर्गत-संरचनायाः सुधारं प्रवर्धयति, अपितु स्थानीय-निवासिनां कृते अधिक-रोजगार-अवकाशान् अपि प्रदाति उद्याने लोडिंग्-अनलोडिंग्-दलस्य कप्तानः पु बु इत्यनेन उक्तं यत् सम्प्रति अत्र उद्याने शताधिकाः कृषकाः चरकाः च कार्यं कुर्वन्ति, यत्र लोडिंग्-अनलोडिंग्, जलं विद्युत् च, कारचालकः इत्यादयः पदाः सन्ति।

"अत्र कार्यं विश्वविद्यालये मम प्रमुखेन सह अत्यन्तं सङ्गतम् अस्ति। एतत् मम परिवारस्य पालनं अपि कर्तुं शक्नोति तथा च मम गृहनगरस्य विकासे योगदानं दातुं शक्नोति। एतेन अहं बहु सम्मानितः सन्तुष्टः च अनुभवामि यः अधुना एव उद्यानं प्राप्तवान् गतवर्षे कार्यं शेङ्गडान् ज़ेङ्ग्कुझा अवदत्। (उपरि)

(china news network) ९.

प्रतिवेदन/प्रतिक्रिया