समाचारं

वर्षस्य प्रथमार्धे ९ कारकम्पनीनां रिपोर्ट् कार्ड् प्रकाशितं भवति : byd तथा saic प्रदर्शनविजेता उपविजेता च भवन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयप्रतिवेदनस्य ऋतुस्य आगमनेन सर्वाणि वाहनकम्पनयः वर्षस्य प्रथमार्धस्य प्रतिवेदनपत्राणि विमोचितवन्तः।
३० अगस्तमासस्य सायं यावत् पवनदत्तांशैः ज्ञातं यत् ए-शेयर-विपण्ये नव-वाहन-कम्पनयः, येषु byd, saic motor, great wall motors च सन्ति, सर्वेऽपि प्रथमार्धस्य रिपोर्ट्-कार्ड्-पत्राणि प्रकाशितवन्तः
परिचालन-आयस्य दृष्ट्या byd एकमात्रं ए-शेयर-कार-कम्पनी अभवत् यस्य राजस्वं 300 अरब-युआन्-अधिकं भवति, तस्य निकटतया saic motor-कम्पनी अस्ति ।
लाभप्रदतायाः दृष्ट्या byd अद्यापि सर्वोत्तमः अस्ति, वर्षस्य प्रथमार्धे १३.६ अरब युआन् अर्जितवान् । यद्यपि ग्रेट् वाल मोटर्स् परिचालन-आयस्य दृष्ट्या तृतीयस्थानं प्राप्तवान्, केवलं ९१.४ अरब युआन्, तथापि तस्य शुद्धलाभः एसएआईसी समूहं अतिक्रान्तवान्, ७ अरब युआन् यावत् अभवत् ।
विद्युत्करणस्य बुद्धिमत्तायाः च द्वितरङ्गैः व्याप्तः मम देशस्य वाहन-उद्योगः अभूतपूर्वं गहनं परिवर्तनं, भयंकरं स्पर्धां च अनुभवति |.
अस्मिन् वर्षे प्रथमार्धे विपण्यवातावरणं आन्तरिकदबावेन सह सम्बद्धं भवति तथा च बाह्यदबावः घरेलुब्राण्ड्-मध्ये प्रौद्योगिकी-पुनरावृत्तयः तीव्रताम् अवाप्नुवन्ति, उत्पाद-समानता-प्रतिस्पर्धा तीव्रताम् अवाप्नुवन्ति, अन्तर्राष्ट्रीय-ब्राण्ड्-संस्थाः च नूतन-ऊर्जायाः बुद्धिमान्-जाल-प्रौद्योगिक्याः च परिनियोजनं त्वरयन्ति | कारकम्पनयः बाह्यदबावस्य सामनां कुर्वन्ति।
byd तथा saic प्रदर्शने शीर्षस्थाने उपविजेता च भवन्ति
अधुना एव समाप्तस्य वर्षस्य प्रथमार्धं पश्यन् byd न केवलं तस्य परिचालन-आयः 300 अरब युआन् अतिक्रान्तवान्, प्रथमस्थाने, अपितु तस्य शुद्धलाभः अपि 13.6 अरब युआन् अतिक्रान्तवान्, अभवत् "द्विगुणं राजा" इति ।
एसएआईसी समूहः द्वितीयस्थानं प्राप्तवान्, अधोगतिप्रवृत्तिं च दर्शितवान् । saic समूहेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, यस्मिन् ज्ञातं यत् कम्पनी २७७.०८६ अरब युआन् परिचालन-आयम् अवाप्तवती, यत् मूल-कम्पनीयाः कारणं शुद्धलाभः ६.६२८ अरब युआन् आसीत् -वर्षे ६.४५% न्यूनता अभवत्, अकटौतीनां अनन्तरं शुद्धलाभः १.०२० अरब युआन् आसीत्, यत् वर्षे वर्षे ८२ % न्यूनता अभवत् ।
स्वतन्त्राः ब्राण्ड्, नूतनाः ऊर्जावाहनानि, विदेशव्यापाराः च सर्वदा एसएआईसी-संस्थायाः "नवीन-ट्रोइका" एव अभवन् ।
विक्रयमात्रायाः दृष्ट्या अस्मिन् वर्षे प्रथमार्धे एसएआईसी इत्यनेन १.८२७ मिलियनं पूर्णवाहनानां थोकविक्रयणं सम्पन्नं कृत्वा २१.१५ मिलियनवाहनानां टर्मिनल् खुदराविक्रयणं प्राप्तम् तेषु कम्पनी 1.244 मिलियन स्वस्वामित्वस्य ब्राण्ड् वाहनानां खुदराविक्रयं प्राप्तवती, यत् कम्पनीयाः विक्रयस्य 58.8%, 524,000 नवीन ऊर्जावाहनानां, वर्षे वर्षे 29.9% वृद्धिः, 548,000 विदेशविपण्येषु, वर्षे वर्षे १२.७% वृद्धिः ।
परन्तु विद्युत्करणस्य बुद्धिमत्तायाः च तरङ्गस्य अन्तर्गतं वाहन-उद्योगः अत्यन्तं प्रवृत्तः इति ज्ञातव्यम् । अस्मिन् वर्षे प्रथमार्धे "आन्तरिकदबावस्य बाह्यदबावस्य च" जटिलचुनौत्यस्य मध्ये मम देशस्य वाहन-उद्योगः निरन्तरं वर्धमानः आसीत् ।
खुदरा-विपण्यस्य दृष्ट्या कार-कम्पनयः क्रमेण "मूल्ययुद्धानि" प्रस्थापयन्ति, येन उपभोक्तारः प्रतीक्षां कुर्वन्ति, पश्यन्ति च एतेन वाहन-उद्योगे सामान्यापेक्षया अधिक-टर्मिनल-सूची अपि अभवत्
एसएआईसी मोटर् इत्यनेन स्वस्य वित्तीयप्रतिवेदने अपि उल्लेखः कृतः यत् सूचीकृतकम्पनीनां भागधारकाणां कृते कम्पनीयाः शुद्धलाभः वर्षे वर्षे न्यूनः अभवत् fierce price war.
निर्यातात् न्याय्यं यत् saic सर्वदा गर्वितः अस्ति, यद्यपि वाहननिर्यातः नवीन ऊर्जावाहनस्य उत्पादनं विक्रयं च तीव्रवृद्धिं निर्वाहितवान्, अन्तर्राष्ट्रीयव्यापारसंरक्षणवादस्य प्रभावस्य कारणात्, नवीन ऊर्जावाहननिर्यातस्य वृद्धिदरेण महती मन्दता अभवत्, उद्योगः स्पर्धा अधिका तीव्रा अभवत्, तथा च कम्पनयः परिचालनदबावः निरन्तरं वर्धते।
अस्मिन् वर्षे जूनमासस्य १२ दिनाङ्के यूरोपीय-आयोगेन प्रारम्भिक-निर्णय-सूचनायाः प्रारम्भिक-प्रकाशनं प्रकाशितम्, एसएआईसी-सङ्घस्य कृते ३८.१% अनुदान-दरस्य गणना च कृता जुलै-मासस्य ४ दिनाङ्के यूरोपीय-आयोगेन स्वस्य प्रारम्भिक-निर्णयस्य परिणामान् आधिकारिकतया घोषितवान्, कर-दरः ३७.६% इति च घोषितवान् । ततः परं यूरोपीय-आयोगेन पुनः अनुदान-विरोधी-अनुसन्धानस्य अन्तिम-निर्णयः प्रकाशितः, यत्र एसएआईसी-समूहस्य अनुदान-कर-दरः ३६.३% इति पूर्वं प्रकटितः
अस्मिन् वर्षे अगस्तमासे एसएआईसी-समूहेन प्रतिक्रिया दत्ता यत् यूरोप-अमेरिका-देशयोः दबावादिकारकाणां कारणात् अस्मिन् वर्षे एसएआईसी-सङ्घस्य समग्रविक्रये अल्पकालीन-उतार-चढावः अभवत्, तस्य क्षतिपूर्तिं कर्तुं च सर्वप्रयत्नाः करिष्यति, क्रमशः प्राप्तुं च प्रयतते | मासे मासे विक्रयः वर्धते।
सद्यः एव आयोजिते २०२४ तमे वर्षे भागधारकाणां प्रथमे असाधारणसामान्यसभायां एसएआईसी समूहस्य अध्यक्षः जिया जियान्क्सु इत्यनेन स्पष्टं कृतम् यत् "अस्मिन् वर्षे यूरोपे एसएआईसी इत्यस्य विक्रयः गतवर्षस्य अपेक्षया न्यूनः न भविष्यति, तथा च एसएआईसी इत्यस्य स्वस्य ब्राण्ड् एमजी इत्यस्य एचईवी उत्पादाः शीघ्रमेव यूरोपे प्रवेशं करिष्यन्ति अधुना एचईवी-वाहनानां मागः अस्ति ।
एसएआईसी मोटर इत्यनेन स्वस्य वित्तीयप्रतिवेदने अपि उल्लेखः कृतः यत् अस्मिन् वर्षे प्रथमार्धे एसएआईसी इत्यनेन पश्चिम-यूरोप-दक्षिण-अमेरिका-इत्यादीनां मूलभूत-विपणानाम् एकीकरणं कृतम्, पूर्व-यूरोप-सदृशेषु उदयमान-विपण्येषु स्वस्य विस्तारस्य त्वरितता कृता, विदेशेषु च स्वस्य निर्माणे सुधारः निरन्तरं कृतः सेवा प्रणाली विदेशेषु मार्केट् टर्मिनल् वितरणस्य मात्रा ५४८,००० वाहनानि यावत् अभवत्, यत् वर्षे वर्षे १२.७% वृद्धिः अभवत् ।
यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य प्रतिक्रियारूपेण एसएआईसी इत्यनेन प्रश्नावलीप्रस्तुतिः, लिखितरक्षाः, विशेषसुनवायेषु मतं च कथयितुं इत्यादीनां विविधपद्धतीनां माध्यमेन सहस्राणि दस्तावेजानि लिखितसाक्ष्याणि च प्रदातुं सक्रियरूपेण कानूनीरक्षायां संलग्नाः आसन्
ग्रेट् वाल मोटर्स्, थैलिस् च वर्षस्य प्रथमार्धे "अन्धकाराश्वाः" अभवन्, शुद्धलाभौ द्वौ अपि दुगुणौ अभवताम्
अस्मिन् वर्षे प्रथमार्धं पश्यन् ग्रेट् वाल मोटर्स्, थैलिस् च निःसंदेहं द्रुततरं प्रगतिम् अकरोत् । पूर्वः कारकम्पनीनां मध्ये "दूरं अग्रे" अस्ति यस्य वर्षे वर्षे शुद्धलाभवृद्धिः ४१९.९८% अस्ति, उत्तरस्य शुद्धलाभवृद्धिः अपि २२०.८५% यावत् अस्ति
अधुना एव २५ अगस्तदिनाङ्के हुवावे इत्यस्य प्रबन्धनिदेशकः, टर्मिनल् बीजी इत्यस्य अध्यक्षः, स्मार्टकार सॉल्यूशन्स् बीयू इत्यस्य अध्यक्षः च यू चेङ्गडोङ्गः अधुना एव थैलीस् इत्यनेन समर्पितं उत्तरपत्रं परिचयितवान् यत् २ वर्षेषु ५ मासेषु च वेन्जी इत्यस्मै ४००,००० वाहनानि वितरितानि, वेन्जी च नवीनं m5 इत्यस्य वितरणमात्रा २०,००० यूनिट् अतिक्रान्तवती, नूतनस्य m7 इत्यस्य सञ्चितबृहत्परिमाणस्य वितरणं २४०,००० इत्येव अतिक्रान्तम्, m9 इत्यस्य सञ्चितवितरणं १२०,००० यूनिट् अतिक्रान्तम्
थैलिस् इत्यस्य वित्तीयप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे कम्पनी ६५.०४ अरब युआन् परिचालनायः १.६२५ अरब युआन् शुद्धलाभं च प्राप्तवती।
तस्य विपरीतम् २०१९, २०२०, २०२१, २०२२, २०२३ च पञ्चवर्षेषु साइरसस्य प्रथमार्धस्य प्रदर्शनं शुद्धहानिः आसीत्, तस्य परिचालन-आयः १३ अरब युआन्-अधिकः नासीत् अस्मिन् वर्षे अन्ततः थैलिस् अर्धवर्षीयप्रदर्शने परिवर्तनं प्राप्तवान् ।
साइरसस्य अपि स्वकीयाः "लघुलक्ष्याः" सन्ति । साइरस-समूहस्य अध्यक्षः (संस्थापकः) झाङ्ग-जिंगहाई इत्यनेन अद्यैव उल्लेखः कृतः यत् साइरसः त्रिवर्षीययोजनायां दशलक्ष-इकायानां वार्षिक-उत्पादन-विक्रय-लक्ष्यं प्राप्तुं, कोटि-कोटि-इकायानां आपूर्तिं चालयितुं, विजय-विजय-स्थितिं प्राप्तुं च प्रयतते .
अगस्तमासस्य २३ दिनाङ्के साइरसः हुवावे इत्यस्य सहायककम्पनीयां यिनवाङ्ग् इत्यस्मिन् ११.५ अरब युआन् निवेशं कृत्वा १०% इक्विटीं प्राप्स्यति इति घोषितवान् ।
हस्ताक्षरसमारोहे झाङ्ग जिंगहाई इत्यनेन उक्तं यत् यिनवाङ्ग कम्पनीयां एतत् निवेशं साइरसस्य हुवावे इत्यस्य च व्यापकं "व्यापार + इक्विटी" सहकार्यं प्रति उन्नयनं कृतवान्, येन द्वयोः पक्षयोः सहकार्यस्य स्थायिविकासाय नूतनः आरम्भबिन्दुः उद्घाटितः यतः १ तः न॰।
एसएआईसी मोटर इत्यस्य शुद्धलाभस्य किञ्चित् न्यूनता अभवत्, तस्य विगतमासद्वये कार्मिकपरिवर्तनं बहुधा दृश्यते ।
१० जुलै दिनाङ्के एसएआईसी-समूहेन घोषितं यत् एसएआईसी-मोटरस्य अध्यक्षः चेन् हाङ्गः आधिकारिकतया एसएआईसी-संस्थायाः अध्यक्षः वाङ्ग् जिओक्युः एसएआईसी-संस्थायाः अध्यक्षपदे पदोन्नतः अभवत्, एसएआईसी-सङ्घस्य वर्तमान-उपाध्यक्षः जिया जियान्क्सु-इत्यस्य अध्यक्षपदे पदोन्नतिः अभवत् of saic.
"शीर्षनेतृणां" हस्तान्तरणस्य सन्दर्भे अगस्तमासस्य ९ दिनाङ्के saic general motors इत्यनेन चत्वारि उच्चस्तरीयाः कार्मिकपरिवर्तनानि घोषितानि । अगस्तमासस्य १४ दिनाङ्के saic volkswagen इत्यनेन अपि कार्मिकपरिवर्तनस्य श्रृङ्खला घोषिता ।
नूतननेतृत्वदलस्य एसएआईसी इत्यस्य विषये नूतनाः अपेक्षाः भवितुमर्हन्ति। उदाहरणार्थं यदा एसएआईसी जनरल् मोटर्स् इत्यनेन कार्मिकपरिवर्तनस्य घोषणा कृता तदा तया उल्लेखः कृतः यत् नूतनः नेतृत्वदलः विद्युत्करणस्य बुद्धिमान् पटले च कम्पनीयाः परिवर्तनं त्वरयिष्यति, प्रौद्योगिक्यां, उत्पादेषु, विपणने च अभिनव-सफलतासु ध्यानं दास्यति, तथा च घोर-बाजार-प्रतिस्पर्धायाः सामनां करिष्यति
समावेशस्य सम्मुखे कारकम्पनयः अनुसन्धानविकासयोः निवेशं कुर्वन्ति
वर्षस्य सम्पूर्णं प्रथमार्धं पश्यन्, मार्केटस्य "आक्रामकता"-प्रवृत्तेः सम्मुखीभूय, प्रमुखाः कारकम्पनयः अनुसंधानविकासे निवेशं वर्धितवन्तः, प्रौद्योगिकी-नवीनीकरणस्य सीमां अन्वेषितवन्तः, बैटरी-प्रौद्योगिक्यां, स्वायत्त-वाहनचालने, बुद्धिमान् च सफलतां प्राप्तुं प्रयतन्ते जालम् अन्यक्षेत्राणि च स्वस्य भेदं कर्तुं विपण्यचुनौत्यं पूरयितुं लाभाः।
तस्मिन् एव काले नीतिमार्गदर्शनेन उपभोक्तृमागधस्य उन्नयनेन च उद्योगे नूतनजीवनशक्तिः प्रविष्टा, येन नूतन ऊर्जावाहनविपण्यस्य निरन्तरविस्तारः बुद्धिमान् उत्पादानाम् द्रुतगतिना लोकप्रियीकरणं च प्रवर्धितम् अस्ति
बारूदं विना अस्मिन् युद्धे प्रत्येकं प्रतिभागी निरन्तरं स्वस्य नवीनतां कृत्वा विद्युत् बुद्धिमान् पटले विशिष्टतां प्राप्तुं प्रयतते।
byd co., ltd. इत्यस्य अध्यक्षः अध्यक्षः च wang chuanfu इत्यनेन अद्यैव सार्वजनिकरूपेण उक्तं यत् प्रतियोगितायाः विषयः एव प्रतिस्पर्धायाः विषयः अस्ति, सर्वेषां उद्यमिनः अपि प्रतिस्पर्धां आलिंगयितुं भागं गृह्णीयुः च यत् ते विशिष्टाः भवेयुः।
अस्मिन् वर्षे अगस्तमासस्य २७ दिनाङ्के byd समूहस्य ब्राण्ड् तथा जनसम्पर्कविभागस्य महाप्रबन्धकः li yunfei इत्यनेन सार्वजनिकरूपेण उक्तं यत् byd fangbao तथा huawei qiankun zhijia इत्यनेन आधिकारिकतया स्वसहकार्यस्य घोषणा कृता, प्रथमं मॉडलं च तेन्दुआ ८ भविष्यति सः अवदत् यत् द्वयोः दलयोः सम्पर्कः अतीव प्राक् आरब्धः, चिरकालात् तस्य विकासः क्रियते। भविष्ये हुवावे इत्यनेन सह मिलित्वा फाङ्गबाओ ब्राण्ड् इत्यस्य नूतनानि मॉडल् अपि विकसितानि भविष्यन्ति ।
वाङ्ग चुआन्फू इत्यनेन पूर्वं सार्वजनिकरूपेण अपि घोषितं यत् byd वाहन-उद्योगस्य बुद्धिमान् परिवर्तनं त्वरितुं तथा उद्योगे बुद्धिमान् विकासस्य नूतनदिशायाः नेतृत्वं कर्तुं वाहन-गुप्तचर-क्षेत्रे १०० अरब-युआन्-अधिकं निवेशं करिष्यति।
यदा विद्युत्करणस्य, बुद्धेः च विषयः आगच्छति तदा वर्षेषु एसएआईसी इत्यनेन बहवः प्रयासाः कृताः ।
यथा, अस्मिन् वर्षे अक्टोबर् मासे lightyear ठोस-स्थिति-बैटरीभिः सुसज्जितं zhiji l6 आधिकारिकतया उपयोक्तृभ्यः वितरितं भविष्यति । २०२६ तमे वर्षे एसएआईसी-संस्थायाः सर्व-ठोस-अवस्थायाः बैटरी-समूहः सामूहिक-उत्पादनाय वितरितः भविष्यति, आद्यरूप-परीक्षणं च सम्पन्नं भविष्यति । २०२७ तमे वर्षे सर्व-ठोस-अवस्था-बैटरीभिः सुसज्जिताः झीजी-इत्यस्य नूतनाः काराः सामूहिकरूपेण उत्पादिताः भविष्यन्ति, भविष्ये च आधिकारिकतया उपयोक्तृभ्यः वितरिताः भविष्यन्ति, ऊर्जाघनत्वं ५००wh/किलोग्रामं यावत् अधिकं वर्धयिष्यति इति अपेक्षा अस्ति
परन्तु विक्रयदत्तांशतः न्याय्यं चेत् एते व्यवहाराः उपभोक्तृणां भुक्तिं प्राप्तुं अद्यापि एकं पदं दूरम् अस्ति ।
नवीनतमविक्रयदत्तांशस्य अनुसारं एसएआईसी-अलीबाबा-योः मध्ये विशालनिवेशः, सहकार्यं च कृतं झीजी ऑटोमोबाइल इत्यनेन अस्मिन् वर्षे जुलैमासे ४,१८० यूनिट् विक्रीतम् यद्यपि वर्षे वर्षे १४२.७४% विक्रयः वर्धितः, तथापि नूतनानां कारनिर्माणानां मध्ये एषा संख्या बकाया नास्ति बलानि ।
अस्मिन् वर्षे प्रथमसप्तमासेषु झीजी ऑटो इत्यस्य सञ्चितविक्रयः २६,६३२ वाहनानि अभवत्, यत्र औसतमासिकविक्रयः केवलं ३,८०४ वाहनानि एव अभवत् ।
ग्रेट् वाल मोटर्स् इत्यस्य अध्यक्षः वी जियान्जुन् अपि बहुवारं उक्तवान् यत् "ग्रेट् वालः गुणवत्तापूर्णं विपण्यभागं अनुसृत्य गच्छति" इति । ग्रेट् वाल मोटर्स् इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् कम्पनी ब्राण्ड् उपरि रणनीत्याः अनुसरणं करोति, उच्चस्तरीयविपण्ये च प्रविशति । स्मार्ट नवीन ऊर्जायाः रणनीतिकविन्यासं व्यापकरूपेण गभीरं कुर्वन्तु, मुख्यवर्गचैनलस्य, मुख्यमूल्यचैनलस्य, मुख्यस्तरस्य चैनलस्य मुख्यशैलीचैनलस्य च पुनरागमनस्य त्वरिततां कुर्वन्ति, प्रौद्योगिकीनवाचारेन स्मार्टनवीनऊर्जाउत्पादानाम् नवीकरणं सशक्तं कुर्वन्ति, कम्पनीयाः उत्पादस्य सहायतां कुर्वन्ति संरचना निरन्तरं सुधरति, तथा च कम्पनीयाः लाभप्रदतां प्रवर्धयति .
बीजिंग न्यूज शेल् वित्त संवाददाता लिन् ज़ी
सम्पादक वांग जिन्यु
वू xingfa द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया