समाचारं

किं पुनः राष्ट्रियराजमार्गस्य शुल्कं पुनः स्थापितं भविष्यति ?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनसामान्यं प्रति भारं वर्धयितव्यं परिहर्तव्यम्

अन्तिमेषु वर्षेषु गैर-द्रुतमार्गेषु शुल्कं रद्दीकर्तुं प्रवृत्तिः अधिकाधिकं स्पष्टा अभवत्, अनेके स्थानीयसरकाराः मूलशुल्ककालस्य कृते राजमार्गशुल्कं समयात् पूर्वमेव समाप्तवन्तः, अपि च स्थानीयवाहनानां निःशुल्कमार्गं प्राप्तुं द्रुतमार्गान् पुनः क्रेतुं धनं अपि व्ययितवान् परन्तु एषा प्रवृत्तिः परिवर्तमानः इति दृश्यते । अधुना केषुचित् स्थानेषु नूतनानां राष्ट्रियराजमार्गशुल्कस्थानकानां पुनर्स्थापनं वा निर्माणं वा आरब्धम्, येन सर्वेषां वर्गानां व्यापकं ध्यानं आकृष्टम् अस्ति

अगस्तमासस्य २६ दिनाङ्के शाण्डोङ्गप्रान्तीयसर्वकारस्य जालपुटे "जिनानपीतनदीसेतुषु टोलस्थानकस्थापनविषये शाण्डोङ्गप्रान्तीयजनसर्वकारस्य उत्तरम्" प्रकाशितम्, यत्र जिनानपीतनदीसेतुषु शुल्कस्थानकानि स्थापयितुं सहमतिः कृता to 25 years.

जिनान पीत नदी सेतु निर्माणाधीन। चित्र स्रोतः जिनान शहरी निर्माण समूह wechat आधिकारिक खाता

अवगम्यते यत् जिनान् पीतनद्याः सेतुः निर्माणाधीनः नूतनः सेतुः अस्ति यस्य कुलदीर्घता ७.७४८ किलोमीटर् अस्ति, यस्य मुख्यसेतुः ६.८७ किलोमीटर् दीर्घः अस्ति, यस्य कुलनिवेशः ७.८९३ अरब युआन् अस्ति

तस्मिन् एव काले जिनान् पीतनद्याः सेतुः राष्ट्रियराजमार्गे १०४ इत्यत्र अपि सेतुः अस्ति ।राष्ट्रीयराजमार्गः १०४ बीजिंगदेशस्य डोङ्गचेङ्गमण्डलस्य योङ्गडिङ्गमेन्सेतुतः आरभ्य फूजियान् प्रान्तस्य फुझौनगरस्य पिंगटनमण्डलस्य डोङ्गक्सिङ्गग्रामे समाप्तः भवति २,६०६ किलोमीटर् दूरे, बीजिंग, तियानजिन्, हेबेई, शाण्डोङ्ग , जियाङ्गसु, अनहुई, झेजिआङ्ग, फुजियान् अष्टप्रान्तेषु गच्छति ।

ततः पूर्वं जिलिन् प्रान्ते हुबेईप्रान्ते च क्रमशः राष्ट्रियराजमार्गसेतुषु प्रथमश्रेणीराजमार्गेषु च शुल्कसङ्ग्रहणं आरब्धम्। एतेषु प्रकरणेषु ज्ञायते यत् राष्ट्रियराजमार्गेषु शुल्कसङ्ग्रहस्य पुनर्स्थापनं एकान्तप्रकरणं नास्ति।

अस्य परिवर्तनस्य सम्मुखे जनसमूहः चिन्तयितुं न शक्नोति यत् पुनः राष्ट्रियराजमार्गस्य शुल्कं पुनः स्थापितं भविष्यति वा?

अनेकेषु मार्गखण्डेषु पुनः शुल्कं आरब्धम्

अनेकजनानाम् मनसि साधारणराजमार्गाः सर्वदा कस्यचित् जनकल्याणप्रकृतेः सार्वजनिकवस्तूनि इति गण्यन्ते । परन्तु वस्तुतः साधारणराजमार्गेषु टोल्-निराकरणस्य इतिहासः तावत् दीर्घः नास्ति ।

२००९ तमे वर्षे चीनदेशः "इन्धनकरसुधारं" कार्यान्वितुं आरब्धवान्, यत् एकः सुधारः अस्ति यः मार्गस्य अनुरक्षणशुल्कस्य अन्ययातायातशुल्कस्य च स्थाने परिष्कृततैलस्य उपभोगकरं स्थापयति "परिष्कृततैलमूल्यानां करस्य च सुधारस्य कार्यान्वयनविषये राज्यपरिषदः सूचना" इत्यस्य अनुसारं, २००९ तमस्य वर्षस्य जनवरीमासे १ दिनाङ्कात् आरभ्य राजमार्गस्य अनुरक्षणशुल्कं, जलमार्गस्य अनुरक्षणशुल्कं, राजमार्गपरिवहनप्रबन्धनशुल्कं, राजमार्गयात्रीमालवाहनाधिकशुल्कं, जलमार्गपरिवहनप्रबन्धनशुल्कं च fees, जलयानयात्रिकस्य मालवाहनस्य च अतिरिक्तशुल्कं सहितं षट् शुल्काः।

ततः परं स्थानीयसरकाराः क्रमेण क्रमेण च गौणमार्गेषु सर्वकारीयऋणस्य परिशोधनार्थं टोल् रद्दं कृतवन्तः, स्वस्य वित्तीयस्थितेः आधारेण च ते समये एव वाणिज्यिकमार्गान् पुनः क्रीतवन्तः येन जनसामान्यं निःशुल्कसेवाः प्रदातुं शक्यन्ते साधारणराजमार्गाः क्रमेण सार्वजनिकोत्पादरूपेण गण्यन्ते, अद्रुतमार्गेषु शुल्कं रद्दीकर्तुं प्रवृत्तिः अभवत्, केषुचित् स्थानेषु शुल्कस्थानकानि अपि विच्छेदितानि सन्ति

परिवहनमन्त्रालयस्य आँकडानुसारं अधुना यावत् देशस्य सिन्जियाङ्ग-नगरं विहाय सर्वेषु प्रान्तेषु गौणमार्गेषु शुल्कं रद्दं कृत्वा सर्वकारीयऋणस्य परिशोधनार्थं कुलमार्गेषु १५०,५०० किलोमीटर् यावत् शुल्कं न्यूनीकृतम्, २,६८१ शुल्कस्थानकानि च रद्दीकृतानि सन्ति

परन्तु केषुचित् क्षेत्रेषु एषा प्रवृत्तिः परिवर्तमानः इति दृश्यते ।

राष्ट्रियविकाससुधारआयोगस्य भूविकासक्षेत्रीयअर्थशास्त्रसंस्थायाः सहायकसंशोधकः ली पेलिन् इत्यादयः अन्तिमेषु वर्षेषु नूतनराजमार्गटोलस्थानकानाम् अपूर्णसांख्यिकीयसारणीं संकलितवन्तः चार्टतः द्रष्टुं शक्यते यत् २०२१ तमे वर्षात् अनहुई, शान्क्सी, गान्सु, हुबेई, जिलिन्, शान्क्सी, जियाङ्गसु, शाण्डोङ्ग च सर्वेषु राष्ट्रियराजमार्गस्य शुल्कस्थानकानाम् उद्घाटनस्य विषये घोषणाः जारीकृताः सन्ति

चित्रस्रोतः : राष्ट्रीयविकाससुधारआयोगस्य भूविकासक्षेत्रीयअर्थशास्त्रसंस्थायाः ली पेलिन् इत्यादिभिः संकलितं सारांशं च कृतम्

२०२३ तमस्य वर्षस्य अक्टोबर्-मासे जियांग्सु-प्रान्ते राष्ट्रियराजमार्गे २०५-इत्यत्र सुहुआइ-शुल्कस्थानकस्य समाप्तेः अनन्तरं वाहन-शुल्क-सङ्ग्रहणं आरभ्यत इति सहमतिः अभवत्, यातायातस्य कृते उद्घाटनस्य शर्ताः च पूर्यन्ते स्म जियांगसू प्रान्तीयसर्वकारेण जारीकृतस्य "राष्ट्रीयराजमार्गे २०५ मध्ये सुहुआई टोलस्थानके वाहनटोलसङ्ग्रहस्य अनुमोदनस्य विषये प्रान्तीयसर्वकारस्य उत्तरस्य अनुसारं सुकियनः हुआइआन् च संयुक्तरूपेण शुल्कं संग्रहीतुं शक्नुवन्ति शुल्कस्थानके वाहनशुल्कं ग्रहणस्य तिथिः मूल्याङ्कनं वर्षद्वयस्य संचालनानन्तरं भविष्यति।

सार्वजनिकसूचनाः दर्शयति यत् राष्ट्रियराजमार्गः २०५ मम देशस्य मार्गजालस्य ऊर्ध्वाधररेखासु अन्यतमः अस्ति, उत्तरदिशि हेबेईप्रान्तस्य किन्हुआङ्गदाओनगरात् दक्षिणे गुआङ्गडोङ्गप्रान्तस्य शेन्झेन्नगरपर्यन्तं आरभ्य, यस्य कुलदीर्घता २९७६.४५० किलोमीटर् अस्ति, हेबेइतः गच्छति , तियानजिन्, शाण्डोङ्ग, जियांगसु, अनहुई, झेजियांग, फुजियान् तथा गुआंगडोङ्ग प्रान्त।

अतः राष्ट्रियराजमार्गेषु शुल्कस्य पुनर्स्थापनस्य किमपि आधारः अस्ति वा ?

वर्तमान टोल रोड मैनेजमेंट विनियमस्य अनुच्छेद 3 इत्यस्य अनुसारं राजमार्गविकासः गैर-शुल्कमार्गेषु केन्द्रीभूय शुल्कमार्गाणां समुचितरूपेण विकासः करणीयः। अयं प्रावधानः गैर-शुल्कमार्गानां प्रबलस्थितिं स्पष्टीकरोति तथा च कतिपयेषु परिस्थितिषु मार्गनिर्माणस्य, परिपालनस्य च समर्थनार्थं शुल्कसङ्ग्रहस्य अनुमतिं ददाति तदतिरिक्तं "टोलमार्गप्रबन्धनविनियमानाम्" अनुच्छेदः १२ अस्ति यत् अनिबद्धस्य शुल्कमार्गस्य एकस्मिन् मुख्यरेखायां समीपस्थानां शुल्कस्थानकानाम् अन्तरं ५० किलोमीटर् इत्यस्मात् न्यूनं न भवेत्।

तस्मिन् एव काले "टोल रोड् प्रबन्धनविनियमस्य" अनुच्छेदस्य १८ अनुसारं ८०० मीटर् अधिकदीर्घतायाः द्विलेनस्वतन्त्रसेतुः, ५०० मीटर् अधिकदीर्घतायाः चतुःलेनस्वतन्त्रसेतुः च निर्मातुं अनुमतिः अस्ति शुल्कमार्गाः ।

अतः अस्य नियमस्य अनुरूपं जिनानपीतनदीसेतुः टोलस्थानकस्थापनं प्रासंगिकविनियमानाम् अनुपालनं करोति।

ज्ञातव्यं यत् २००४ तमे वर्षे शुल्कमार्गप्रबन्धनविनियमानाम् आधिकारिकरूपेण कार्यान्वयनात् आरभ्य शुल्कमार्गविकासाय वातावरणं परिवर्तमानं भवति इति कारणेन तेषां बहुवारं संशोधनं कृतम् अस्ति २०१८ तमस्य वर्षस्य अन्ते परिवहनमन्त्रालयेन "टोलराजमार्गप्रबन्धनविनियमानाम् (संशोधितः मसौदा)" इति विषये जनसमूहात् मतं याचितम् ।

तस्मिन् एव वर्षे डिसेम्बर्-मासस्य २१ दिनाङ्के परिवहनमन्त्रालयेन आयोजिते पत्रकारसम्मेलने प्रभारी सम्बद्धेन उक्तं यत् संशोधितमसौदे शुल्कमार्गाणां परिमाणं अधिकं नियन्त्रयितुं, मार्गस्य मूलभूतजनसेवाक्षमतासु, स्तरेषु च सुधारः करणीयः इति नेटवर्क्, तथा च मार्गस्य सेतुस्य च शुल्कं न्यूनीकर्तुं भविष्ये केवलं उच्चगतिशुल्कमार्गाः एव निर्मिताः भविष्यन्ति, तथा च नूतनाः शुल्कयुक्ताः प्रथमश्रेणीयाः राजमार्गाः, स्वतन्त्रसेतुः, सुरङ्गाः च न निर्मिताः भविष्यन्ति। वर्गराजमार्गाः, द्वितीयश्रेणीयाः राजमार्गाः च स्वतन्त्रसेतुसुरङ्गाः च टोलकालस्य समाप्तेः समये प्रतिस्थापिताः भविष्यन्ति अथवा सर्वकारीयशुल्कं शीघ्रं पुनर्क्रयणादिभिः पद्धत्या क्रमेण व्यवस्थिततया च स्थगितम् भविष्यति।

अवगम्यते यत् प्रक्रियानुसारं "टोल रोड प्रबन्धन विनियमस्य (संशोधित मसौदा)" इत्यस्य पुनरीक्षणस्य विषये मतस्य आग्रहस्य २० जनवरी २०१९ दिनाङ्के समाप्तस्य अनन्तरं परिवहनमन्त्रालयेन संशोधितस्य मसौदे अधिकं संशोधनं कृत्वा सुधारः कृतः सर्वेषां पक्षेभ्यः मतानाम् अध्ययनस्य अवशोषणस्य च आधारः ततः राज्यपरिषदः प्रस्तुतः।

२०२४ तमस्य वर्षस्य मे-मासस्य ११ दिनाङ्के राज्यपरिषदः सामान्यकार्यालयेन "राज्यपरिषदः २०२४ विधायीकार्ययोजना" जारीकृता, "टोलराजमार्गप्रबन्धनविनियमाः" च "२०२४ तमे वर्षे निर्मिताः संशोधिताः च प्रशासनिकविनियमाः" इति सूचीकृताः उद्योगे बहवः जनाः मन्यन्ते यत् अचिरेण समये नियमानाम् नूतनं संस्करणं घोषितं भवितुम् अर्हति, तथा च ते नियमेषु दृश्यमानानां शुल्कमार्गानां विषये सामग्रीयाः अपेक्षाभिः परिपूर्णाः सन्ति

सिन्हुआ विश्वविद्यालयस्य परिवहनसंशोधनसंस्थायाः उपनिदेशकः याङ्ग सिन्मिआओ चीन न्यूज वीकली इत्यस्मै अवदत् यत् यदा परिवहनमन्त्रालयेन २०१८ तमे वर्षे टोलराजमार्गप्रबन्धनविनियमानाम् (संशोधितमसौदे) विषये सार्वजनिकरूपेण रायाः याचिताः तदा मसौदा आर्थिकवातावरणस्य अनुरूपः आसीत् तथा च... तत्कालीन स्थितिः । परन्तु मार्गस्य परिपालनाय आर्थिकसहायतायाः आवश्यकता भवति, वाहनक्रयणकरः, ईंधनकरः च राष्ट्रियपरिवहनविभागस्य राजस्वस्य प्रमुखौ स्रोतौ स्तः परन्तु अन्तिमेषु वर्षेषु एतेषां करशुल्कानां वृद्धिः चरमपर्यन्तं गता, यदा तु आधारभूतसंरचनाप्रबन्धनस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति अतः स्थानीयसरकारानाम् दृष्ट्या गैर-एक्सप्रेस्वे-टोल-संग्रहणं स्थानीयक्षेत्रे किञ्चित् राजकोषीय-राजस्वं आनेतुं शक्नोति, अतः वित्तीयदबावः न्यूनीभवति

ली पेलिन् चीन न्यूज वीकली इत्यस्मै अपि अवदत् यत् सम्प्रति नूतनानां ऊर्जावाहनानां तीव्रगत्या विकासः भवति, चीनस्य नूतन ऊर्जावाहनानां विक्रयः २०२३ तमे वर्षे ३० लक्षं यूनिट् यावत् भविष्यति ।प्रत्येकं वाहनं प्रतिवर्षं प्रायः ३,००० युआन् ईंधनकरस्य रक्षणं करोति इति कल्पयित्वा (इन्धनस्य उपभोगः १,००० लीटरः भवति) , एतेन एव ईंधनकरराजस्वस्य ९ अरब युआन् न्यूनता भवितुम् अर्हति ।

२०२४ तमस्य वर्षस्य फरवरीमासे परिवहनमन्त्रालयस्य राजमार्गविज्ञानसंशोधनसंस्थायाः झाङ्ग युलिंग् इत्यादयः "चीनराजमार्ग" पत्रिकायां "राजमार्गरक्षणकालस्य टोलिंगव्यवस्थायाः विषये विचाराः" इति शीर्षकेण लेखं प्रकाशितवन्तः लेखः दर्शितवान् यत् देशे सर्वत्र साधारणराजमार्गाणां वर्तमानवार्षिकं अनुरक्षणं प्रबन्धनवित्तपोषणं च अन्तरं प्रायः ५०% अस्ति, तथा च साधारणराजमार्गाणां प्रायः ४०% "रक्षणार्थं सूचीकृताः परन्तु परिपालनाय धनं नास्ति, भवितुमर्हति च" इति दुविधायां अटन्ति मरम्मतं कृतं किन्तु मरम्मतार्थं धनं नास्ति", तथा च यथा यथा मार्गस्य माइलेजः वर्धते, वृद्ध्या सह मार्गस्य अनुरक्षणवित्तपोषणस्य अन्तरं निरन्तरं विस्तारं प्राप्स्यति।

हेनान् इन्स्टिट्यूट् आफ् ट्रांसपोर्टेशन स्ट्रैटेजिक डेवलपमेण्ट् इत्यस्य उपनिदेशकः लियू वेन्फेङ्ग् इत्यनेन चीन न्यूज वीकली इत्यस्मै उक्तं यत् यद्यपि देशः राजमार्गेषु टोलिंग् इत्यस्य विकासदिशि वकालतम् करोति तथापि ट्रङ्क् रोड् इत्यत्र टोल् करणस्य विकासदिशि वकालतम् करोति तथापि ट्रङ्क् रोड् इत्यत्र टोलिंग् इत्यस्य स्पष्टतया निषेधं न करोति। परन्तु सः इदमपि दर्शितवान् यत् वर्तमानकाले ट्रंकराजमार्गेषु शुल्कसङ्ग्रहः मुख्यतया पर्वतीयेषु पर्वतीयक्षेत्रेषु च अस्ति, तथा च ट्रंकराजमार्गेषु मुख्यशुल्कस्थानकान् बाईपासस्य सम्भावना अल्पा एव मैदानीक्षेत्रेषु मार्गजालं सघनं भवति तथा च ट्रंकराजमार्गेषु चार्जिंगस्य यथार्थस्थितयः नास्ति ।

"यद्यपि केचन ट्रंकमार्गाः शुल्कसङ्ग्रहणं आरब्धवन्तः तथापि अद्यापि अल्पसंख्यकघटना एव अस्ति तथा च शुल्कमुक्तराजमार्गाणां ट्रंकमार्गाणां मुख्यशरीरत्वस्य सामान्यप्रवृत्तिः न विपर्यस्तवती" इति लियू वेन्फेङ्ग् अवदत्।

विशेषज्ञः - व्यापकः प्रभावः मापनीयः

केषुचित् राष्ट्रियराजमार्गेषु टोलसंग्रहणस्य कार्यान्वयनानन्तरं टोलसंग्रहणस्य सम्भाव्यप्रभावस्य विषये अपि जनसमूहः महती चिन्ताम् अदर्शयत्।

याङ्ग ज़िन्मिआओ इत्यनेन दर्शितं यत् साधारणः राजमार्गस्य शुल्कसङ्ग्रहः दूरगामी प्रभावानां श्रृङ्खलां आनयिष्यति। व्यक्तिनां कृते शुल्कं परिहरितुं शुल्कं परिहरितुं मार्गभ्रमणं कर्तुं शक्नोति, तस्मात् केषाञ्चन मार्गाणां उपयोगस्य आवृत्तिः न्यूनीभवति । मालवाहनस्य कृते शुल्काः परिवहनव्ययस्य वृद्धिं करिष्यन्ति तथा च रसद-उद्योगे पर्याप्तः प्रभावः भवितुम् अर्हति । अतः कुत्र आरोपाः करणीयाः कुत्र न करणीयाः इति कथं परिभाषितव्यम् इति महत् आव्हानं वर्तते । तत्सह, सः अपि चिन्तितः अस्ति यत् एकदा स्थानीयसरकाराः टोल-संग्रहणस्य द्वारं उद्घाटयन्ति चेत्, अत्यधिक-अनुकरणेन बृहत्-परिमाणेन टोल्-संग्रहणं भविष्यति, यत् विकासस्य समर्थनार्थं परिवहन-शक्तेः मूल-अभिप्रायात् विचलितं भविष्यति |.

याङ्ग ज़िन्मिआओ इत्यनेन अपि उक्तं यत् केषुचित् विकसितक्षेत्रेषु कम्पनयः परिवहनव्ययस्य न्यूनीकरणार्थं निःशुल्कराजमार्गेषु कम्पनीस्थापनं प्राधान्येन पश्यन्ति। यदि परितः क्षेत्रं शुल्कमार्गैः परितः भवति तर्हि उद्यमानाम् समागमाय विकासाय च अनुकूलं न भविष्यति । उद्योगानां स्थानं शुल्कमार्गनीतीभिः सह निकटतया सम्बद्धम् इति दृष्ट्वा स्थानीयसर्वकारेभ्यः औद्योगिकविकासे शुल्कनीतयः सम्भाव्यप्रभावस्य सावधानीपूर्वकं विचारः करणीयः।

परन्तु किमपि प्रभावः न भवतु, राष्ट्रियराजमार्गेषु शुल्कसङ्ग्रहस्य पुनर्स्थापनार्थं "छिद्रः" उद्घाटितः अस्ति, तथा च मार्गस्य अनुरक्षणार्थं वित्तपोषणस्य अन्तरं अद्यापि महत् अस्ति यत् स्थायिविकासः कथं प्राप्तव्यः इति वर्तमानकाले केन्द्रबिन्दुः अभवत्

ली पेलिन् इत्यनेन दर्शितं यत् येषु राष्ट्रियराजमार्गेषु पुनः शुल्कसङ्ग्रहणं आरब्धम् अस्ति, तेषु केवलं २०४ तथा २०५ राष्ट्रियराजमार्गाः वाहनप्रकारस्य आधारेण शुल्कं गृह्णन्ति, हुबेई जिंगमेन् राष्ट्रियराजमार्गः भारस्य आधारेण शुल्कं गृह्णाति, १०९ राष्ट्रियराजमार्गः च सम्पूर्णयात्रायाः शुल्कं गृह्णाति शेषेषु प्रायः दशराष्ट्रीयराजमार्गेषु विशिष्टशुल्कमानकानि विस्तरेण न घोषितानि। यदि शुल्कं पुनः चार्जं भवति तर्हि शुल्कस्य पारदर्शिता सुनिश्चित्य जनसमूहे भारं वर्धयन्तः अतिशुल्कं परिहरितुं च उचितशुल्कनीतिः निर्मातव्या

ली पेलिन् इत्यनेन सुझावः दत्तः यत् आयव्यययोः वैज्ञानिकरूपेण सन्तुलनं कर्तुं विभेदितमूल्यनिर्धारणरणनीतयः कार्यान्विताः भवेयुः । समयावधिः, वाहनप्रकारः, मार्गखण्डः इत्यादीनां कारकानाम् आधारेण विभेदितशुल्कं कार्यान्वितं येन शिखरसमये यातायातस्य दबावः न्यूनीकर्तुं चरमसमये यात्रां प्रोत्साहयितुं शक्यते। तत्सङ्गमे वाहनेन मार्गे कृते क्षतिः, संकटः च यथा भवति तदनुसारं वाहनप्रकारेण टोलं ग्रहीतव्यं, विशिष्टसमूहेभ्यः (यथा न्यूनावस्थायाः परिवाराः, छात्राः इत्यादयः) प्राधान्यनीतिः अथवा छूटनीतिः प्रदत्ता भवेत् .).

तदतिरिक्तं नूतन ऊर्जावाहनानां कारणेन भवति अनुरक्षणस्य अन्तरं पूरयितुं विविधाः उपायाः करणीयाः इति अपि सः सुझावम् अयच्छत्, यथा नूतन ऊर्जावाहनानां कृते विशेषमार्गरक्षणशुल्कं प्रत्यक्षतया ग्रहीतुं, अथवा माइलेजस्य अभिलेखनार्थं स्मार्टयन्त्राणां स्थापनां कर्तुं, माइलेजस्य आधारेण शुल्कं ग्रहीतुं च . सः अपि उल्लेखितवान् यत् कार्बन उत्सर्जनव्यापारविपण्यस्य उपयोगेन नूतनानां ऊर्जावाहनानां कार्बन उत्सर्जननिवृत्तिलाभानां आर्थिकमूल्ये परिवर्तनं कर्तुं शक्यते।

दैनिकयानस्य वा रसदयानस्य वा कृते राष्ट्रियराजमार्गेषु अवलम्बितानां निवासिनः व्यापारिणां च कृते राष्ट्रियराजमार्गेषु टोल्-पुनर्स्थापनेन तेषां आर्थिकभारः वर्धयितुं शक्यते ली पेलिन् इत्यस्य मतं यत् सर्वकारः अनुदाननीतयः प्रवर्तयितुं शक्नोति तथा च विशेषनिधिं स्थापयितुं शक्नोति यत् कम्पनीनां (यथा दीर्घदूरपरिवहनकम्पनीनां) तथा च व्यक्तिनां समर्थनं कर्तुं शक्नोति ये राष्ट्रियराजमार्गशुल्केन बहु प्रभाविताः सन्ति। तस्मिन् एव काले मूल्यवर्धितकरः, निगमीय-आयकर-मुक्तिः इत्यादीनि कर-अधिकार-नीतिः, लघु-उद्यमानां कृते प्रदत्ताः सन्ति, ये रसद-यान-यान-कृते राष्ट्रिय-राजमार्गेषु अवलम्बन्ते, वित्तीय-संस्थाः च एतादृशानां उद्यमानाम् आर्थिक-समर्थनं यथा न्यूनव्याजयुक्तानि ऋणानि।

राजमार्गाः पर्यटनविकासः च निकटतया सम्बद्धाः सन्ति । चीनपर्यटनसुधारविकासपरामर्शसमितेः विशेषज्ञसदस्यः सन क्षियाओरोङ्गः चीनन्यूजवीकली-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् स्वयमेव वाहनचालनयात्रायाः लोकप्रियतायाः आरवी-शिबिरस्य, बहिः क्रीडायाः च उदयेन सह अल्पमध्यमदूरं गच्छन्ति जनाः सामान्यतया स्वयमेव वाहनचालनयात्रायाः चयनं कुर्वन्ति। अनेकाः पर्यटनमार्गाः, पर्यटनमेखलाः, पर्यटनगलियाराः इत्यादयः राष्ट्रियराजमार्गैः, प्रान्तीयराजमार्गैः, काउण्टीमार्गैः च श्रृङ्खलारूपेण सम्बद्धाः सन्ति, येन पूर्णस्वचालनअनुभवगलियारा निर्मितः यः "दृश्यानि मार्गैः सह संयोजयति" इति

सन जिओरोङ्ग् इत्यनेन दर्शितं यत् अन्तिमेषु वर्षेषु विभिन्नस्थानानि "परिवहनस्य पर्यटनस्य च एकीकरणस्य" प्रचारं कुर्वन्ति तथा च "पर्यटनदृश्यमार्गाः" अथवा "पर्यटनराजमार्गाः" निर्मातुं पारिस्थितिकसंसाधनैः पर्यटनसंसाधनैः च समृद्धेषु राष्ट्रिय-प्रान्तीय-काउण्टी-मार्गेषु अवलम्बन्ते सः चिन्तितः अस्ति यत् एकदा राष्ट्रिय-प्रान्तीय-काउण्टी-मार्गेषु शुल्कं पुनः आरभ्यते चेत्, पर्यटकानाम् यात्रा-इच्छायां "परिवहन-पर्यटन-एकीकरणस्य" निर्माणे च बाधां जनयितुं शक्नोति तथा च स्थानीयसांस्कृतिकपर्यटन-अर्थव्यवस्थायाः विकासे बाधां जनयितुं शक्नोति

तस्मिन् एव काले मार्गपर्यटनं सांस्कृतिकपर्यटनस्य उपभोगस्य कृते अन्तिमेषु वर्षेषु नूतनं उष्णस्थानं जातम् । यथा, राष्ट्रियराजमार्गः ३१८, राष्ट्रियराजमार्गः २१९, डुकुराजमार्गः, वेइहाई किआन्लीपर्वतः, समुद्रस्वयं चालकः पर्यटनराजमार्गः इत्यादयः सर्वे लोकप्रियाः स्वचालनमार्गाः सन्ति "सर्वतोऽपि सुन्दरः दृश्यः मार्गे एव अस्ति पर्यटन-अनुभवस्थानं, उपभोगार्थं चेक-इन-स्थानं, मूल-आकर्षणस्थानं च अभवत् ।

वेइहाई सहस्रमाइलपर्यन्तं पर्वताः समुद्राः च स्वयमेव चालितः पर्यटनराजमार्गः। चित्र/चित्र कीट सृजनशीलता

तस्मिन् एव काले राष्ट्रियसांस्कृतिकनिकुञ्जानां निर्माणस्य आरम्भेण पीतनद्याः, महाप्राचीरस्य, दीर्घमार्चस्य, ग्राण्डनहरस्य, अन्ये च राष्ट्रियसांस्कृतिकनिकुञ्जानां पार्श्वे विविधाः स्थानानि सक्रियरूपेण विषयगतदृश्यमार्गाणां निर्माणं कुर्वन्ति, यथा पीत नदी क्रमाङ्कः १", "महानदीवारः क्रमाङ्कः १" तथा "तैहाङ्गः" शान्क्सीप्रान्तेन निर्मितः। "संख्या १" दर्शनीयमार्गः, यः राष्ट्रिय, प्रान्तीय, काउण्टीमार्गैः सह पर्याप्तकालं यावत् आच्छादयति, प्रतिच्छेदयति च।

सन क्षियाओरोङ्ग् इत्यनेन सुझावः दत्तः यत् यत्र राष्ट्रियराजमार्गाः टोल् रद्दाः कृताः सन्ति, तत्र जनसमूहस्य उपरि भारं न वर्धयितुं टोल् पुनः स्थापयितुं परिहाराय प्रयत्नाः करणीयाः। यदि निवेशऋणस्य वसूली वास्तवमेव आवश्यकं भवति अथवा स्थानीयसर्वकारः प्रबन्धनस्य अनुरक्षणस्य च व्ययस्य सामर्थ्यं न शक्नोति तर्हि प्रासंगिककानूनीप्रावधानानाम् अनुसारं समुचितशुल्कं ग्रहीतुं शक्यते, परन्तु निश्चितसमयसीमा निर्धारितव्या। "परिवहनस्य पर्यटनस्य च एकीकरणस्य" विकासं कार्यान्वितानां दर्शनीयमार्गाणां, दर्शनीयमार्गाणां, पर्यटनराजमार्गाणां, पर्यटनगलियाराणां च अन्येषां मार्गखण्डानां कृते यथासम्भवं शुल्कं रद्दं वा न्यूनीकरणं वा करणीयम्, तथा च "पर्यटनेन सह मार्गाणां निर्वाहः" इति रणनीतिः भवितुमर्हति सांस्कृतिक-पर्यटन-उपभोक्तृणां उपभोग-क्रियाकलापानाम् माध्यमेन आर्थिक-लाभान् जनयितुं, निधि-प्रतिक्रियायाः साक्षात्कारं कर्तुं, स्थानीय-अर्थव्यवस्थायाः स्थायि-विकासं च प्रवर्तयितुं कार्यान्वितम्।

“प्रासंगिकनीतयः निर्गन्तुं पूर्वं सर्वेषां स्थानीयतानां नीतीनां संयुक्तव्यापकप्रभावानाम् व्यापकरूपेण मापनं करणीयम्” इति सः अवदत्।