समाचारं

षट् प्रमुखाः बङ्काः आईसीबीसी, कृषिबैङ्कः, चीननिर्माणबैङ्कः, चीनस्य बैंकः, संचारबैङ्कः, चीनस्य डाकबचतबैङ्कः च सर्वाणि घोषितानि सन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीननिर्माणबैङ्कः, चीनस्य डाकबचतबैङ्कः च २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य आँकडान् प्रकाशितवन्तः एतावता षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां अर्धवार्षिकप्रतिवेदनानि पूर्णतया प्रकाशितानि सन्ति।

चित्र स्रोत: दृश्य चीन-vcg111175424424

वर्षस्य प्रथमार्धे आईसीबीसी १७१.२९६ अरब आरएमबी शुद्धलाभं प्राप्तवान्, यस्य मूलकम्पन्योः भागधारकाणां कृते शुद्धलाभः १७०.४६७ अरब आरएमबी आसीत्, यत्र प्रति १० भागेषु १.४३४ आरएमबी लाभांशः (करः समाविष्टः) आसीत्

चित्रस्य स्रोतः : icbc घोषणा

चीनस्य कृषिबैङ्कस्य वर्षस्य प्रथमार्धे शुद्धलाभः १३५.८९ अरब आरएमबी आसीत्, यत् वर्षे वर्षे २% वृद्धिः अभवत् ।

चित्रस्य स्रोतः : चीनस्य कृषिबैङ्कस्य घोषणा

वर्षस्य प्रथमार्धे चीननिर्माणबैङ्कस्य शुद्धलाभः १६४.३२ अरब आरएमबी आसीत्, वर्षस्य प्रथमार्धे शुद्धव्याजआयः २९६.०६ अरब आरएमबी आसीत्

चित्रस्य स्रोतः : चीननिर्माणबैङ्कस्य घोषणा

चीनस्य डाकबचतबैङ्केन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् प्रतिवेदनकालस्य कालखण्डे बैंकेन १७६.७८९ अरब युआन् परिचालनआयः प्राप्तः, बङ्कस्य भागधारकाणां कृते ४८.८१५ अरब युआन् शुद्धलाभः च प्राप्तः

चित्रस्य स्रोतः : डाकबचतबैङ्कस्य घोषणा

चाइना फण्ड् न्यूज इत्यस्य अनुसारम् अस्मिन् वर्षे प्रथमार्धे षट् प्रमुखबैङ्कानां प्रदर्शनं समग्रतया तुल्यकालिकरूपेण स्थिरम् आसीत्, यत्र कुलराजस्वं १.८ खरब युआन् आसीत्, कुलशुद्धलाभः च मूलकम्पनीयाः कारणं ६८३.३८८ अरब युआन् आसीत् तेषु आईसीबीसी ४२०.४९९ अरब युआन् राजस्वं प्राप्तवान्, मूलकम्पनीयाः कारणं १७०.४६७ अरब युआन् शुद्धलाभं च प्राप्तवान्, ए-शेयरसूचीकृतबैङ्केषु प्रथमस्थानं प्राप्तवान्

चित्रस्य स्रोतः : चीनकोषसमाचारः

अस्मिन् वर्षे प्रथमार्धे षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां कुलसम्पत्तौ सर्वेषां निरन्तरं वृद्धिः अभवत् तेषु चीनस्य औद्योगिकव्यापारिकबैङ्कस्य, चीननिर्माणबैङ्कस्य, कृषिबैङ्कस्य च सम्पत्तिः सर्वा अस्ति ४० खरब युआन् अतिक्रान्तवान्, वर्षस्य प्रथमार्धे तेषां वृद्धिदराः ५% अतिक्रान्ताः ।

तदतिरिक्तं षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः मध्यावधिलाभांशं कार्यान्विष्यन्ति इति उक्तवन्तः । डाकबचतबैङ्कस्य लाभांशयोजनायाः अतिरिक्तं यत् पश्चात् घोषितं भविष्यति, चीनस्य औद्योगिकव्यापारिकबैङ्कः सर्वाधिकं लाभांशं दातुं योजनां करोति, यत् ५१.१०९ अरब युआन् यावत् भवति, चीननिर्माणबैङ्कः ४९.२५२ अरब युआन् लाभांशं दातुं योजनां करोति, कृषिबैङ्कः चीनस्य ४०.७३८ अरब युआन् लाभांशं दातुं योजना अस्ति, चीनस्य बैंकः ३५.५६२ अरब युआन् लाभांशं दातुं योजनां करोति, संचारबैङ्कः १३.५१६ अरब युआन् लाभांशं दातुं योजनां करोतिसम्प्रति लाभांशस्य कुलराशिः १९० अरब युआन् अधिकः अस्ति ।

"दैनिक आर्थिकसमाचारस्य" अनुसारम् अस्मिन् वर्षे आरभ्य प्रमुखबैङ्कानां शेयरमूल्यानि बहुवारं नूतनमञ्चस्य उच्चतमं स्तरं प्राप्तवन्तः । निधिभिः बैंक-स्टॉकस्य लोकप्रियतायाः पृष्ठे उच्चलाभांशः, न्यूनमूल्याङ्कनं च महत्त्वपूर्णाः चालककारकाः सन्ति । कैटोङ्ग सिक्योरिटीज इत्यस्य शोधप्रतिवेदने सूचितं यत् बृहत् सरकारीस्वामित्वयुक्ताः बैंक-समूहाः दृढतया प्रदर्शनं कृतवन्तः तथा च तेषां शेयर-मूल्यानि अभिलेख-उच्चतमानि अभवन् -लाभांश सम्पत्ति।

अनेकाः दलालीविश्लेषकाः मन्यन्ते यत् देयतापक्षीयव्ययस्य सुधारः मासे मासे सपाटशुद्धव्याजमार्जिनस्य महत्त्वपूर्णः कारकः अस्ति झोंगताई सिक्योरिटीजस्य शोधप्रतिवेदने उल्लेखितम् अस्ति यत् वर्षस्य कालखण्डे बैंकिंग-उद्योगस्य शुद्धव्याज-मार्जिनस्य उपरि न्यूनतायाः दबावः त्रैमासिकरूपेण न्यूनीभवति इति अपेक्षा अस्ति व्याजमार्जिनं क्रमेण प्रतिबिम्बयिष्यति। निक्षेपव्याजदरेषु न्यूनीकरणेन प्रभावशीलतां मुक्तं जातम् अस्ति तथा च सक्रियदेयतानां व्ययः न्यूनीकृतः, येन सूचीकृतबैङ्कानां व्याजमार्जिनस्य समर्थनार्थं देयतापक्षस्य प्रचारः अभवत् "हस्तबद्धव्याजपूरकस्य" निषेधेन निक्षेपबाजारे प्रतिस्पर्धां अधिकं मानकीकृतं भविष्यति तथा उद्योगे निक्षेपव्ययस्य न्यूनीकरणं भवति।

अगस्तमासस्य २९ दिनाङ्के केन्द्रीयबैङ्कस्य आधिकारिकजालस्थले उक्तं यत् चीनदेशस्य जनबैङ्केन अद्यैव विशेषज्ञानाम्, विद्वांसस्य, वित्तीयकम्पनीनां प्रमुखानां च संगोष्ठी आयोजिता। सभायां उक्तं यत् अग्रिमे चरणे चीनस्य जनबैङ्कः सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-समागमस्य आवश्यकताः कार्यान्वयिष्यति यत् "स्थूलनीतयः निरन्तरं प्रबलाः अधिकशक्तिशालिनः च भवेयुः" तथा च समर्थकमौद्रिकनीतेः पालनम् निरन्तरं करिष्यति रुख।प्रतिचक्रीयसमायोजनं सुदृढं कुर्वन्तु, विविधमुद्रानीतिसाधनानाम् व्यापकरूपेण उपयोगं कुर्वन्तु, वास्तविक अर्थव्यवस्थायाः वित्तीयसमर्थनं च वर्धयन्तु।तस्मिन् एव काले वयं भण्डारवर्धनार्थं नीतिपरिपाटानां अध्ययनं करिष्यामः, स्थूल-आर्थिक-नीति-समन्वयं सुदृढं करिष्यामः, सकारात्मक-आर्थिक-पुनर्प्राप्तेः समेकनस्य, वर्धनस्य च समर्थनं करिष्यामः |.