समाचारं

२०२४ चेङ्गडु-वाहनप्रदर्शनम् : नूतनानि पेट्रोल-विद्युत्-संकर-काराः विपण्यां सन्ति, अद्यापि च आन्तरिकदहन-इञ्जिनानां विपण्यस्थानं वर्तते

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतकेषु वर्षेषु व्यापकनवीनऊर्जाविकासात् भिन्नः अस्मिन् वर्षे चेङ्गडु-वाहनप्रदर्शने पेट्रोल-विद्युत्-संकरवाहनानां उपयोगस्य प्रवृत्तिः दृश्यते
विगतकेषु वर्षेषु मुख्यतया आईडी श्रृङ्खलायाः विद्युत्वाहनानां प्रचारं कृतवान् saic volkswagen इत्यनेन अस्मिन् chengdu auto show इत्यस्मिन् bmw इत्यनेन शुद्धं ईंधनं passat pro तथा tuyue xinrui इति प्रक्षेपणं कृतम्, यत् नूतन ऊर्जा-उत्पादानाम् पूर्ण-श्रेण्या सह ऑटो-प्रदर्शने भागं गृहीतवती अस्ति; चेङ्गडु-माडल-मध्ये x3-दीर्घ-अक्षस्य विश्व-प्रीमियरं कृतवान् टोयोटा-इत्यनेन नूतन-प्राडो-नवीन-एवलन्-इत्यादीनां नूतनानां ईंधन-उत्पादानाम् आनयितम्; स्वतन्त्रब्राण्ड्-विषये चङ्गन् ऑटोमोबाइल् इत्यनेन cs75 plus इत्यस्य प्रतिस्थापनमाडलं विमोचितम्, यस्य आधिकारिकरूपेण सितम्बरमासे प्रारम्भः भविष्यति इति अपेक्षा अस्ति चेरी इत्यनेन tiggo 8 plus इत्यस्य पूर्वविक्रयः आरब्धः;
शुद्ध-इन्धन-उत्पादानाम् अतिरिक्तं, संकर-उत्पादाः ये आन्तरिक-दहन-इञ्जिनैः निरन्तरं सुसज्जिताः सन्ति, ते अपि विभिन्नैः कार-कम्पनीभिः गहन-विन्यासस्य केन्द्रबिन्दुः सन्ति चेङ्गडु ऑटो शो इत्यस्मिन् अविटा इत्यनेन अविता ०७ मॉडल् प्रक्षेपणं कृतम्, यत् विस्तारित-परिधि-संकरस्य शुद्ध-विद्युत्-शक्तिः च द्वय-शक्ति-विन्यासं स्वीकुर्यात्; -रेन्ज तथा शुद्ध इलेक्ट्रिक पावरट्रेन इत्येतयोः अतिरिक्तं चेरी, byd इत्यादिभिः अपि स्वस्य संकर-उत्पाद-मात्रिकायाः ​​महत्त्वपूर्णं विस्तारः कृतः अस्ति तथा च विभिन्नेषु बाजार-खण्डेषु प्रवेशः कृतः अस्ति
यद्यपि नूतनशक्तिः विद्युत्करणं च उद्योगविकासे प्रमुखाः प्रवृत्तयः सन्ति तथापि विभिन्नकारकम्पनीनां विन्यासात्, विपण्यप्रवृत्तिभ्यः च न्याय्यं तथापि चीनीयविपण्यात् आन्तरिकदहनइञ्जिनानां कृते अल्पकाले एव अन्तर्धानं भवितुं कठिनम् अस्ति
"विस्तारितपरिधिः वा, संकरः वा शुद्धः इन्धनः वा, तेषु सर्वेषु इञ्जिनं भवति। ईंधनवाहनेषु वा ईंधनेन चालितवाहनेषु वा अद्यापि दीर्घकालं यावत् विकासचक्रं भवितुम् अर्हति, चेरी ब्राण्ड् मार्केटिंग् सेण्टरस्य कार्यकारी उपमहाप्रबन्धकः गाओ फी इत्यनेन सभायां उक्तम् चीन बिजनेस न्यूज इत्यस्य संवाददातृणा सह साक्षात्कारे सः अवदत् यत् विश्वस्य अनेकेषु देशेषु क्षेत्रेषु च चीनदेशस्य अनेकेषु भागेषु इन्धनवाहनानां स्वकीयः विपण्यभागः अवश्यमेव भविष्यति।
वर्तमानसमग्रविपण्यप्रवृत्तेः आधारेण आन्तरिकदहनइञ्जिनैः सुसज्जितैः संकरमाडलैः शुद्धविद्युत्वाहनानां वृद्धिदरः दूरं अधिकः दृश्यते यात्रीकारसङ्घस्य आँकडानुसारम् अस्मिन् वर्षे जुलैमासे शुद्धविद्युत्माडलस्य थोकविक्रयः ५०५,००० यूनिट् आसीत्, वर्षे वर्षे ०.९% वृद्धिः प्लग-इन् हाइब्रिड् (विस्तारितपरिधिसहितम्) मॉडल् ४४०,००० यूनिट् विक्रीतवान्, वर्षे -जनवरीतः जुलाईपर्यन्तं ८३.२% वृद्धिः , शुद्धविद्युत्माडलस्य थोकविक्रयः ३.२३ मिलियनं यूनिट् आसीत्, अस्मिन् एव अवधिमध्ये संकरमाडलस्य विक्रयमात्रायां वर्षे वर्षे २.३६१ मिलियनं आसीत् यूनिट्, वर्षे वर्षे ८४.६% वृद्धिः अभवत् ।
अस्मिन् वर्षे जनवरीतः जुलाईपर्यन्तं घरेलुसंकरवाहनानां, शुद्धविद्युत्, पारम्परिकइन्धनवाहनानां विपण्यप्रवेशस्य दरं क्रमशः १८%, २५.१%, ५६.९% च आसीत् तेषु संकरवाहनानां विपण्यप्रवेशस्य दरः गतवर्षस्य तुलने ६.१ प्रतिशताङ्केन वर्धितः .
केचन कारकम्पनीकार्यकारीणां मतं यत् २०३० तमस्य वर्षस्य समीपे संकरः, शुद्धविद्युत्, इन्धनं च १:१:१ विपण्यसंरचनां निर्मास्यति । वर्तमानस्थितेः आधारेण अद्यापि संकरवाहनानां वृद्ध्यर्थं बहु स्थानं वर्तते .
परन्तु एतत् ज्ञातव्यं यत् वर्तमानस्थित्या न्याय्य संकरक्षेत्रे चीनीयकारकम्पनीनां विन्यासः प्रतिक्रिया च विदेशेषु ब्राण्ड्कारकम्पनीनां अपेक्षया बहु द्रुततरं भवति। सम्प्रति byd, geely, chery, saic, dongfeng इत्यादीनि मुख्यधारायां चीनीयकारकम्पनयः कुशलसंकरप्रणालीं प्रारब्धवन्तः केषाञ्चन चीनीयब्राण्ड्-संकर-उत्पादानाम् व्यापक-क्रूजिंग्-परिधिः पूर्ण-चार्जेन पूर्ण-इन्धनेन च 2,000km अतिक्रान्तवती अस्ति
अधिकांशः यूरोपीय-अमेरिकन-कार-कम्पनयः अद्यापि पुरातन-पी-2-संकर-वास्तुकला-आधारित-उत्पादानाम् निर्माणं कुर्वन्ति been put into use or produce वाहनमञ्चाः।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया