समाचारं

सम्पादकीयः- भारतस्य बृहत्तमस्य कारकम्पन्योः चीनीयबैटरीपैक् क्रयणस्य किं अर्थः ?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकभारतीयमाध्यमानां प्रतिवेदनानुसारं भारतस्य विद्युत्वाहनविपण्यभागस्य ६०% अधिकं भागं धारयति टाटा मोटर्स् चीनीयनिर्मातृभ्यः विद्युत्वाहनबैटरीपैक् क्रीतवान् यत् प्रारम्भिकमाडलयोः बैटरीशक्तिः न्यूनीकृता इत्यादीनां प्रदर्शनसमस्यानां समाधानं करिष्यति, क्रयणस्रोतानां विस्तारं च करिष्यति। अतः पूर्वं टाटा मोटर्स् केवलं विद्युत्बसेषु चीनीयबैटरीउत्पादानाम् उपयोगं करोति स्म, यात्रीविद्युत्वाहनबैटरी च सर्वदा टाटा-सहायककम्पनीनां आपूर्तिः अवलम्बते स्म विद्युत्वाहनविपण्ये आव्हानानां पृष्ठभूमितः एतत् परिवर्तनं भवति, यत्र विक्रयस्य पतनं, प्रतिस्पर्धा च वर्धते, यतः टाटा मोटर्स् अधिकान् क्रेतारः आकर्षयितुं प्रतिस्पर्धात्मकमूल्येषु विद्युत्वाहनानि विक्रयति। महिन्द्रा इति अन्यत् महत्त्वपूर्णं भारतीयकारकम्पनी अपि byd इत्यनेन निर्मितानाम् बैटरी-युनिट्-इत्यस्य उपयोगं करोति इति कथ्यते ।
किञ्चित्कालात् विद्युत्वाहनानि अन्तर्राष्ट्रीयजनमतस्य केन्द्रबिन्दुः सन्ति, विद्युत्वाहनैः प्रतिनिधितः हरित-उद्योगः व्यापारघर्षणेषु नूतनः उष्णस्थानः अपि अभवत् अमेरिकादेशः अन्ये च केचन देशाः तथाकथितायाः "चीनस्य अतिक्षमता" इति समस्यां कल्पितवन्तः, न केवलं चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि अयुक्ततया शुल्कं आरोपयन्ति, अपितु चीनस्य विद्युत्वाहनानि भारतादिषु विपण्येषु "डम्प" भविष्यन्ति इति प्रचारं कृतवन्तः यथा ए तेषां वर्धितशुल्कस्य परिणामः। विद्युत्वाहनक्षेत्रे चीनस्य अग्रणीस्थानस्य सम्मुखे भारतस्य आन्तरिकसमझौता अपि विविधा अस्ति, केचन चीनस्य विद्युत्वाहनविकासमार्गात् शिक्षितुं चीनेन सह व्यावहारिकसहकार्यं कर्तुं च आह्वयन्ति। अन्ये तु घरेलुसंरक्षणवादीविचारैः आकृष्टाः सन्ति तथा च बाह्यप्रचारैः चेतावनी दत्ता यत् विद्युत्वाहनस्य विकासः चीनदेशे निर्भरः अस्ति।
टाटा-संस्थायाः नवीनतम-उपायानां महत्त्वं अस्मिन् अस्ति यत् एतत् उद्योग-स्तरात् वैश्विक-हरित-उद्योग-विकासस्य वर्तमान-वास्तविक-स्थितिं, चीन-भारतयोः सहकार्यस्य स्थानं च दर्शयति |. वस्तुतः टाटा इत्यस्य चयनं व्यापारिकतर्कस्य दृष्ट्या अतीव सुलभं यथा पुरातनं अमेरिकनकारकम्पनी फोर्ड इत्यनेन बहुकालपूर्वं विज्ञप्तौ उक्तं यत् "किफायतीकाराः किफायती बैटरीभिः आरभ्यन्ते" इति एतस्य विषये गहनतया अवगतः फोर्डः गतवर्षे घोषितवान् यत् सः चीनीय-बैटरी-निर्मातृणा catl इत्यनेन सह मिलित्वा मिशिगन-नगरे विद्युत्-वाहन-बैटरी-कारखानस्य निर्माणं करिष्यति परन्तु अमेरिका-देशे आन्तरिक-राजनैतिक-कारकाणां हस्तक्षेपस्य कारणात् परियोजनायाः मोडाः अभवन् तथा भ्रमति, तथा च फोर्डः अद्यापि विद्युत्करणस्य मार्गे संघर्षं कुर्वन् अस्ति। स्पष्टतया टाटा फोर्डस्य यत् हानिम् अभवत् तत् न भोक्तुं इच्छति, विशेषतः भारतीयविपण्ये, यत् कारमूल्यानां विषये अधिकं संवेदनशीलं भवति।
अतः अपि महत्त्वपूर्णं यत्, समग्रराजनीतिकरणस्य जोखिमस्य सम्मुखे वैश्विकहरित-उद्योग-विकासस्य सन्दर्भे टाटा-संस्थायाः पुनः एकवारं राजनैतिक-उन्मुख-लाभ-अनुकूलन-विकल्पानां अपेक्षया विपण्य-उन्मुखस्य माध्यमेन हरित-उद्योगानाम् विकासाय वैश्विक-सहकार्यस्य महत्त्वं प्रकाशितम् अस्ति विद्युत्वाहनानां विकासस्य विषये एतत् वक्तव्यं यत् भारतसर्वकारस्य व्यापारसमुदायस्य च महती अपेक्षा अस्ति। भारतं पूर्वं "ev30@30 target initiative" इत्यस्मिन् सम्मिलितः अस्ति, यस्य उद्देश्यं 2030 तमवर्षपर्यन्तं विद्युत्वाहनानां विक्रयस्य 30% लक्ष्यं प्राप्तुं भवति।भारतसर्वकारेण स्थानीयविद्युत्वाहनानां उत्पादनक्षमतायाः उन्नयनार्थं अपि अनेकाः उपायाः प्रवर्तन्ते। परन्तु मूल्यादिविविधकारकाणां कारणात् भारतस्य वर्तमानविद्युत्वाहनविक्रयः अद्यापि अपेक्षितापेक्षया न्यूनः अस्ति यदि व्ययप्रदर्शनं प्रतिस्पर्धां च इत्यादयः विषयाः विपण्यसाधनद्वारा समाधानं कर्तुं न शक्यन्ते तर्हि दीर्घकालीनविकासः असम्भवः भवितुम् अर्हति। अस्मिन् एव अर्थे पूर्वमेव परिपक्वेन चीनीयविद्युत्वाहनउद्योगशृङ्खलायाः आपूर्तिशृङ्खलायाः च सह किञ्चित् सहकार्यस्य स्थापना भारतीयविद्युत्वाहनउद्योगस्य विकासं त्वरितुं तर्कसंगतविकल्पः अस्ति।
न केवलं भारतं, अपितु "ग्लोबल साउथ्" इत्यस्य बहवः देशाः अपि, यथा दक्षिणपूर्व एशिया, मध्यपूर्वः, आफ्रिका, लैटिन अमेरिका इत्यादयः क्षेत्राणि, डिकार्बनीकरणनीतीः प्रस्तावितवन्तः, विद्युत्वाहनक्षेत्रे निवेशं वर्धयितुं योजनां च कृतवन्तः चीनस्य व्यय-प्रभावी हरित-निर्माणं, तकनीकी-समर्थनं च तेषां आधुनिकीकरणं आलिंगयितुं साहसं, सामर्थ्यं च ददाति । लैटिन-अमेरिका-आफ्रिका-देशयोः वीथिषु लोकप्रियाः विद्युत्बसाः वा, मध्यपूर्वस्य मरुभूमिषु गभीरेषु प्रकाशविद्युत्सुविधाः, मध्य एशियायाः बृहत्तमा पवनशक्तिपरियोजना, अथवा मेकाङ्गनद्याः पार्श्वे जलविद्युत्स्थानकानि, चीनदेशस्य सन्ति वैश्विकहरितविकाससहकार्ये गहनं पदचिह्नं त्यक्तवान्, अन्यैः देशैः सह सहकार्यं च कृतवान् ऊर्जापरिवर्तनदृष्टिः जनानां आजीविकायाः ​​विकासस्य लक्ष्याणि च सुसंगतानि सन्ति, येन विश्वस्य स्थायिभविष्यस्य परिवर्तनं त्वरितम् अस्ति।
एतत् बोधयितुं आवश्यकं यत् विद्युत्वाहनक्रान्तिः आगमनस्य सम्मुखीभवति वा, वर्धमानं गम्भीरं जलवायुसंकटं वा, विश्वस्य यत् आवश्यकं तत् हरितबाधाः न, अपितु संयुक्तरूपेण हरितपरिवर्तनं प्राप्तुं सहकार्यम्। "वैश्विकदक्षिणे" देशेभ्यः अद्यापि बहु स्थानं वर्तते यत् ते विजय-विजय-परिणामान् प्राप्तुं, सहकार्यस्य माध्यमेन विकासं च कूर्दितुं शक्नुवन्ति । यदि वयम् अस्मिन् समये हरित-बाधाः स्थापयामः अथवा हरित-"वियुग्मनम्" कुर्मः तर्हि लाभार्थिनः निश्चितरूपेण "वैश्विक-दक्षिणस्य" देशाः न भविष्यन्ति | "ग्लोबल साउथ" इत्यस्य बहुसंख्यकं देशं विकासस्य अधिकारं प्राप्तुं वंचयति। "वैश्विकदक्षिणे" स्थितानां देशानाम् कृते अद्यापि सर्वोच्चप्राथमिकता उद्घाटनस्य विस्तारं कृत्वा वैश्विकश्रमविभाजने सहकार्ये च सक्रियरूपेण भागं गृहीत्वा प्रासंगिकं उत्पादनक्षमतां निर्मातुं वर्तते। अस्मिन् विषये चीनदेशः अग्रणीः, सहयात्रिकः च अस्ति ।#百家快播#
प्रतिवेदन/प्रतिक्रिया