समाचारं

हाङ्गकाङ्ग-नगरे तापतरङ्गः आहतः : हाङ्गकाङ्ग-नगरे "ओलम्पिक-एथलीट्-परेड" इति मञ्चनं कृतम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, हाङ्गकाङ्ग, ३० अगस्त (रिपोर्टर्स् हुआङ्ग याङ्ग, काओ जियाङ्ग, लु युचेन्) ३० तमे दिनाङ्के सायं हाङ्गकाङ्ग-नगरं गच्छन्तीनां मुख्यभूमि-ओलम्पिक-क्रीडकानां प्रतिनिधिमण्डलेन सह "ओलम्पिक-एथलीट्स्-परेड्" राज्ञी-नगरे सफलतया आयोजिता हाङ्गकाङ्ग-नगरस्य एलिजाबेथ-क्रीडाङ्गणम् । क्रीडकाः स्वस्य अद्वितीयकौशलं प्रदर्शितवन्तः, हाङ्गकाङ्ग-नगरस्य प्रेक्षकाणां कृते रङ्गिणं क्रीडाभोजं च प्रदत्तवन्तः ।
अद्यापि आयोजनस्य आरम्भात् एकघण्टायाः अधिकं समयः अस्ति, क्रीडाङ्गणात् बहिः वाहनानां जनानां च प्रवाहः महतीं वर्धितः अस्ति । सायं ८ वादने आधिकारिकतया प्रदर्शनस्य आरम्भः अभवत् । आयोजनस्थलं पूर्णं आसीत्, प्रेक्षकाणां बहवः युवानः आसन्, स्वहस्तेषु राष्ट्रध्वजान्, प्रादेशिकध्वजान् च क्षोभयन्तः, ओलम्पिकक्रीडकानां दर्शनं कर्तुं उत्सुकाः आसन्
यदा प्रतिनिधिमण्डलं आयोजनस्थलं प्रविष्टवान् तदा तालीवादनं, जयजयकारः च निरन्तरं कर्णमूर्च्छितः च आसीत् । प्रतिनिधिमण्डलस्य सर्वेषां सदस्यानां आसनेषु स्थित्वा सम्पूर्णाः प्रेक्षकाः उच्चैः "हाङ्गकाङ्गः भवतः स्वागतं करोति" इति उद्घोषयन्ति स्म, यत् ग्रीष्मकाले "ओलम्पिक-तापतरङ्गः" इति वक्तुं शक्यते
हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रस्य मुख्यकार्यकारी श्री ली का-चिउ मुख्यभूमि-ओलम्पिक-क्रीडकानां हाङ्गकाङ्ग-भ्रमणार्थं हार्दिकं स्वागतं कृतवान् । ली जियाचाओ इत्यनेन स्वभाषणे उक्तं यत् हाङ्गकाङ्गस्य मातृभूमिं प्रति प्रत्यागमनानन्तरं सप्तमवारं केन्द्रसर्वकारेण मुख्यभूमि-ओलम्पिक-क्रीडकानां कृते ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः अनन्तरं हाङ्गकाङ्ग-नगरं गन्तुं व्यवस्था कृता, यत् हाङ्गकाङ्ग-देशस्य कृते केन्द्रसर्वकारस्य परिचर्या-समर्थनं च प्रतिबिम्बयति |. प्रदर्शनस्य माध्यमेन सर्वे एकस्मिन् समये स्वस्य सजीवं शिथिलं च पक्षं पश्यन्ति इति मम विश्वासः अस्ति यत् सर्वेषां कृते रोमाञ्चकारी सुखदरात्रिः भविष्यति।
प्रदर्शनस्य उद्घाटनमात्रेण टेबलटेनिस्-दलस्य षट् विजेतारः एकस्मिन् एव "मञ्चे" एकस्याः स्पर्धायाः कृते समागताः, येन प्रेक्षकाणां कृते भिन्नं आश्चर्यं जातम्
मा लाङ्ग, फैन् झेडोङ्ग, वाङ्ग चुकिन् च इत्यनेन निर्मितं पुरुषदलं चेन् मेङ्ग्, सन यिंगशा, वाङ्ग मन्यु इत्यनेन सह निर्मितेन महिलादलेन सह स्पर्धां कृतवान् "महिला बनाम पुरुषाः" इति त्रि-त्रि-प्रदर्शन-क्रीडायाः एषः मेलः तत्क्षणमेव वातावरणं धक्कायति स्म एकं पराकाष्ठां यावत् । षट् टेबलटेनिस्-स्वामी एकस्मिन् मेजके आसन्, कन्दुकः मेजस्य रैकेटस्य च मध्ये द्रुतं उच्छिष्टः आसीत्, यत् चक्करः आसीत्, दृश्ये बहुधा क्रन्दनं, जयजयकारं च जनयति स्म
"दलयुद्धस्य" अनुभवं कृत्वा चत्वारः बैडमिण्टनक्रीडकाः चेन् किङ्ग्चेन्, जिया यिफान्, हुआङ्ग याकिओङ्ग्, झेङ्ग सिवेइ च पुनः एकवारं "चक्रयुद्धेन" प्रेक्षकाणां कृते दृश्यभोजनं प्रस्तुतवन्तः चत्वारः जनाः जालं परितः गच्छन्ति, क्रमेण कन्दुकं प्रहरन्ति च, येन कन्दुकस्य भूमौ पतनं न भवति । सदैव उग्रः स्मेशरः झेङ्ग सिवेई सहसा स्वकौशलं प्रदर्शितवान्, कन्दुकं मारयितुं वायुना ३६० डिग्रीपर्यन्तं मोडं कृतवान्, यत् प्रेक्षकाणां नेत्रेभ्यः भोजः आसीत्
हाङ्गकाङ्ग-नगरे अध्ययनं कुर्वन् हू-महोदयः प्रेक्षकाणां मध्ये उपविश्य कदाचित् हर्षेण ताडयति स्म, कदाचित् उच्चैः जयजयकारं करोति स्म । सः अवदत् यत् - "मम बैडमिण्टनक्रीडा अतीव रोचते। अस्मिन् समये एतान् उत्कृष्टान् क्रीडकान् निकटतः द्रष्टुं अवसरः अस्ति। अहं बहु प्रसन्नः उत्साहितः च अस्मि। ते यत् शक्तिं आनयन्ति तत् स्थले एव अनुभवितुं शक्नोमि।
ओलम्पिकक्रीडकाः गीतनृत्यप्रदर्शनानि अपि कृतवन्तः । लयात्मकजिम्नास्टिकदलस्य बालिकाः हाङ्गकाङ्ग-जनानाम् कृते "स्टार्स् एण्ड् सी" इति नृत्यप्रदर्शनं कृतवन्तः । प्रेक्षकाः क्रमेण स्वस्य मोबाईलफोनम् उत्थापयन्ति स्म, अद्य रात्रौ यिगुआन्-नगरं "तारकाणां समुद्रे" अलङ्कृतवन्तः ।
तत्र हृदयस्पर्शी दृश्यम् अपि मञ्चितम् आसीत् । "जन्मदिनस्य शुभकामना!"यदा चीनीयतैरणदलस्य प्रतिनिधिमण्डलस्य सदस्याः मञ्चे आगतवन्तः तदा अगस्तमासे जन्म प्राप्य चतुर्णां ओलम्पिकक्रीडकानां जन्मदिवसस्य शुभकामना प्रेक्षकाः सर्वसम्मत्या प्रकटितवन्तः।
हाङ्गकाङ्ग-नगरम् आगत्य पेरिस्-ओलम्पिक-क्रीडायां स्वस्य २०तमं जन्मदिनम् आचरितवान् पान झान्ले-इत्यनेन पुनः पुनः "पानस्य स्वर्ण-उद्धरणानि" प्रदत्तानि ये संक्षिप्ताः संक्षिप्ताः च आसन् किन्तु जनानां हृदयेषु गभीररूपेण निहिताः आसन् प्रदर्शनस्य रात्रौ अपि अपवादः नासीत् ।
अस्माकं मातृभूमिः समृद्धा भविष्यति इति आशासे, अधिकेषु देशेषु स्पर्धास्थलेषु राष्ट्रध्वजं उत्थापयित्वा राष्ट्रगीतं वादयितुं शक्नुमः इति पान झान्ले अवदत्।
प्रदर्शनस्य अन्ते ओलम्पिकक्रीडकाः हाङ्गकाङ्गस्य गायिका मिरियम येउङ्ग् इत्यनेन सह "स्ट्रॉन्ग्" इति गीतं गायन्ति स्म । प्रसन्नरागे वातावरणं पराकाष्ठां प्राप्य प्रदर्शनस्य सफलतया समाप्तिः अभवत् ।
"अद्य रात्रौ कार्यक्रमः सामग्रीभिः समृद्धः अस्ति, मुख्यभूमि-ओलम्पिक-क्रीडकाः च स्वस्य असाधारण-अनुग्रहं प्रदर्शितवन्तः" इति उक्तवान् यत् पेरिस-ओलम्पिक-क्रीडायाः समाप्तेः सप्ताहत्रयात् अपि न्यूनकालानन्तरं राष्ट्रिय-दलस्य क्रीडकाः हाङ्गकाङ्ग-नगरं नॉन-स्टॉप्-रूपेण मिलित्वा... public. "क्रीडकानां अनुग्रहं स्वचक्षुषा द्रष्टुं शक्नुवन्, मातृभूमिं सर्वेभ्यः क्रीडकेभ्यः च धन्यवादः।”
प्रतिवेदन/प्रतिक्रिया