समाचारं

विद्युत्वाहनानां चार्जिंग् इत्यस्य कठिनतायाः विषये राष्ट्रिय ऊर्जाप्रशासनेन प्रतिक्रिया दत्ता

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यपरिषदः सूचनाकार्यालयेन २९ अगस्तदिनाङ्के आयोजिते पत्रकारसम्मेलने राष्ट्रिय ऊर्जाप्रशासनस्य उपनिदेशकः वान जिनसोङ्गः अवदत् यत् चीनदेशः हरितस्य निम्न- कार्बन ऊर्जारूपान्तरणं परिवहनक्षेत्रे उच्चगुणवत्तायुक्तविकासं च प्रवर्तयति। समग्रतया, राष्ट्रियचार्जिंग आधारभूतसंरचनासेवाक्षमता मूलतः नूतन ऊर्जावाहनउद्योगस्य विकासं जनसमूहस्य यात्रा आवश्यकतां च पूरितवान् अस्ति। परन्तु केषुचित् क्षेत्रेषु तथा च कतिपयेषु अवधिषु, यथा अवकाशदिनेषु, विशेषतया बृहत् यातायातस्य मात्रायुक्तेषु केषुचित् राजमार्गसेवाक्षेत्रेषु शुल्कं ग्रहीतुं पङ्क्तयः भविष्यन्ति
अस्याः स्थितिः प्रतिक्रियारूपेण अन्तिमेषु वर्षेषु राष्ट्रिय ऊर्जाप्रशासनेन मुख्यतया पञ्चपक्षेभ्यः स्वकार्यं कृतम् अस्ति : "त्रयः सुधाराः द्वौ च प्रचारौ" इति
प्रथमं नीतिव्यवस्थायाः उन्नयनम् । "विद्युत्वाहनचार्जिंगमूलसंरचनायाः सेवागारण्टीक्षमतायां अधिकं सुधारं कर्तुं कार्यान्वयनमताः" इत्यादीनां नीतिदस्तावेजानां श्रृङ्खला जारीकृता अस्ति, यत्र नीतिसमर्थनं प्रदत्तं भवति तथा च योजनायाः विन्यासस्य, निर्माणस्य च संचालनस्य, समर्थनस्य विद्युत्जालस्य च दृष्ट्या विशिष्टकार्यव्यवस्थाः कृताः सन्ति , मूल्यप्रोत्साहनं अनुदानं च इत्यादयः।
द्वितीयं चार्जिंगजालस्य उन्नयनम् । अस्मिन् वर्षे जुलैमासस्य अन्ते राष्ट्रव्यापिरूपेण चार्जिंगसुविधानां कुलसंख्या १०.६ मिलियन यूनिट् यावत् अभवत्, येन प्रभावीरूपेण २५ मिलियनतः अधिकानां नूतनानां ऊर्जावाहनानां चार्जिंग-आवश्यकता सुनिश्चिता अभवत् प्रथमस्तरीयनगरानां मध्यनगरीयक्षेत्रेषु सार्वजनिकचार्जिंगसेवात्रिज्या पूर्वमेव गैसस्थानकानां समतुल्यम् अस्ति । वर्तमान समये ९५% राजमार्गसेवाक्षेत्रेषु पूर्वमेव चार्जिंगक्षमता अस्ति, येन "दश ऊर्ध्वाधर, दश क्षैतिज, द्वौ रिंगौ" इति अन्तरनगरीयचार्जिंगजालं निर्मीयते देशस्य तृतीयाधिकभागेषु सर्वेषु नगरेषु ग्रामेषु च चार्जिंग्-सुविधाः नियोजिताः सन्ति ।
तृतीयः मानकव्यवस्थायाः उन्नयनम् अस्ति । विद्युत्वाहनचार्जिंगसुविधाभिः सह सम्बद्धाः कुलम् १०६ मानकाः विमोचिताः, येषु २१ व्यावसायिकक्षेत्राणि सन्ति, औद्योगिकशृङ्खलायाः सुरक्षाप्रबन्धनस्य नियन्त्रणस्य च स्तरः अधिकं सुधारितः अस्ति वर्तमान समये उच्चशक्तियुक्ताः डीसी-चार्जिंग-मानकाः अन्तर्राष्ट्रीय-अग्रणी-स्तरस्य सन्ति, तथा च वायरलेस्-चार्जिंग्, चार्जिंग्-रोमिंग् इत्यादिषु क्षेत्रेषु अपि सफलताः प्राप्ताः सन्ति
प्रथमः धक्काः चार्जिंग-प्रौद्योगिक्याः द्रुत-उन्नयनस्य प्रचारः अस्ति । वर्तमान समये चीनदेशेन प्रवाहकीयचार्जिंग्, बैटरीप्रतिस्थापनं, वायरलेस्चार्जिंग् इत्यादयः बहुविधाः प्रौद्योगिकीविकासमार्गाः निर्मिताः, डीसीचार्जिंगशक्तिमॉड्यूलानि च पूर्णतया स्थानीयकृतानि सन्ति विगतपञ्चवर्षेषु व्ययस्य न्यूनीकरणं ९०% यावत् अभवत् । विश्वे चार्जिंग् केबल् तथा समूहचार्जिंग् इत्यादीनां चार्जिंग् पद्धतीनां प्रारम्भं प्रथमं कृतवान् उच्चशक्तियुक्ता चार्जिंग् प्रौद्योगिकी च तीव्रगत्या लोकप्रियतां प्राप्तवती अस्ति, तथा च प्रदर्शनानुप्रयोगेषु कार-जालपरस्परक्रिया कार्यान्विता अस्ति
द्वितीयः धक्का औद्योगिकपारिस्थितिकीशास्त्रस्य निर्माणस्य प्रवर्धनम् अस्ति । वर्तमान समये चार्जिंग स्टेशन-सञ्चालन-कम्पनीषु उपकरण-परिमाणस्य ७०% अधिकं भागं निजी-उद्यमानां भवति । क्रमेण उपयोक्तृकेन्द्रितं चार्जिंगसेवाप्रणालीं स्थापयन्तु यत् सा "निर्मितं, प्रबन्धितं, स्थायित्वं च" इति सुनिश्चितं करोति । चार्जिंग् क्लाउड् सेवाः वाहन, वित्त, यात्रा इत्यादिभिः उद्योगैः सह मिलित्वा "इण्टरनेट् + चार्जिंग्" औद्योगिकपारिस्थितिकीं निर्मान्ति ।
वान जिनसोङ्ग इत्यनेन उक्तं यत् अग्रिमः कदमः हरितस्य सहायतायै "नवीनविद्युत्प्रणाल्याः निर्माणं त्वरयितुं कार्ययोजनायाः (२०२४-२०२७)" इत्यस्य आवश्यकतानुसारं उच्चगुणवत्तायुक्तस्य चार्जिंगमूलसंरचनाप्रणाल्याः निर्माणं त्वरितुं भविष्यति तथा परिवहन-उद्योगस्य न्यून-कार्बन-विकासः । विश्वासः अस्ति यत् यथा यथा मम देशस्य चार्जिंग-अन्तर्निर्मित-निर्माण-विन्यासः सेवा-व्यवस्था च निरन्तरं सुधरति तथा तथा केषुचित् क्षेत्रेषु कतिपयेषु च अवधिषु मन्द-कठिन-चार्जिंग-घटना अधिकं न्यूनीभवति, बहुसंख्यककार-स्वामिनः चार्जिंग-अनुभवः च अधिकं आरामदायकः भविष्यति | . (रिपोर्टरः वाङ्ग लुः प्रशिक्षुः चेन हुइटिङ्ग् च)
सम्पादकः वेई वेई
प्रतिवेदन/प्रतिक्रिया