समाचारं

विद्युत् टिप्पणियाँ |.

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुराष्ट्रीयकम्पनीनेतृणां त्रिदिवसीयं पञ्चमं किङ्ग्डाओ-शिखरसम्मेलनं २९ तमे दिनाङ्के शाण्डोङ्ग-नगरस्य किङ्ग्डाओ-नगरे समाप्तम्। अस्मिन् शिखरसम्मेलने ३७ देशेभ्यः क्षेत्रेभ्यः च ५५० तः अधिकाः बहुराष्ट्रीय-उद्यम-नेतारः आकृष्टाः, शिखरसम्मेलने कुलम् ५३.३ अरब अमेरिकी-डॉलर्-रूप्यकाणां १६३ निवेश-व्यापार-परियोजनानां हस्ताक्षरं कृतम्
शिखरसम्मेलने "मित्रमण्डलं" रङ्गिणं आसीत् ।पञ्चवर्षेभ्यः निरन्तरं धारणस्य अनन्तरं बहुराष्ट्रीयनिगमनेतृणां किङ्ग्डाओ शिखरसम्मेलनं वैश्विकरूपेण प्रभावशाली आर्थिकव्यापारसहकार्यमञ्चं जातम्, बहुराष्ट्रीयकम्पनीनां उत्तमसेवायै, मुक्तविश्व अर्थव्यवस्थायाः निर्माणं च प्रवर्धयितुं च अद्भुतं "मित्रवृत्तं" निर्माति। शिखरसम्मेलने ४५१ बहुराष्ट्रीयकम्पनयः भागं गृहीतवन्तः, येषु १४० फॉर्च्यून ५०० कम्पनयः ३११ उद्योगनेतारः च सन्ति, शिखरसम्मेलनस्य कालखण्डे १२१ निवेशपरियोजनासु हस्ताक्षरं कृतम्, कुलराशिः १२.९ अमेरिकीडॉलर्, ४२ व्यापारपरियोजनासु हस्ताक्षरं कृतम्, यस्य अनुबन्धमूल्यं ४०.४ अरब अमेरिकीडॉलर् आसीत् ; पञ्च "प्रथमवारं, बहुस्तरयोः" अन्ये च पक्षाः अधिकं प्रकाशिताः, येन प्रभावीरूपेण शिखरसम्मेलनस्य प्रचारः कृतः यत् फलप्रदं परिणामं प्राप्तुं शक्नोति तथा च शक्तिशाली "मित्रमण्डलम्" अद्भुतप्रभावं निरन्तरं मुक्तवान्
शाण्डोङ्गस्य “ऊर्जा-सङ्ग्रहणवलयः” जीवनशक्तिपूर्णः अस्ति ।बहुराष्ट्रीयकम्पनीनेतृणां किङ्ग्डाओ शिखरसम्मेलनं शाण्डोङ्गनगरे पञ्चवर्षेभ्यः क्रमशः आयोजितम् अस्ति। विगतपञ्चवर्षेषु एकतः शिखरसम्मेलनेन "अन्तर्राष्ट्रीयनिगमाः चीनं च" इति विषयस्य अनुसरणं कृतम् अस्ति तथा च विविधप्रभाविपद्धतिभिः बहुराष्ट्रीयनिगमानाम् चीनस्य च मध्ये, भिन्नानां च मध्ये विजय-विजय-सहकार्यस्य सेतुः निर्मितः | बहुराष्ट्रीयनिगमाः अपरपक्षे, शाण्डोङ्गः सुधारस्य उद्घाटनस्य च अवसरान् हृतवान् , विपण्य-उन्मुखं, कानूनी-अन्तर्राष्ट्रीय-व्यापार-वातावरणं निर्मातुं निरन्तरं प्रयतते, अधुना बहुराष्ट्रीय-कम्पनीभिः अनुकूलः सुपर "ऊर्जा-सङ्ग्रह-वलयः" अभवत् तथा विश्वस्य आर्थिककारकाणां संसाधनानाञ्च सङ्ग्रहणं आकर्षयति। प्रत्येकं शिखरसम्मेलने उद्योगे, प्रौद्योगिकी, अर्थव्यवस्था तथा व्यापारे अन्यक्षेत्रेषु च सहकार्यपरियोजनानि शाण्डोङ्गं प्रति आनयिष्यन्ते, शाण्डोङ्गः सर्वकारकप्रतिश्रुतिभिः पूर्णचक्रसेवाभिः च सहकार्यपरिणामानां कार्यान्वयनस्य प्रचारं करिष्यति... निर्भरं भवति the summit, shandong will not only इदं बहुराष्ट्रीयकम्पनीनां चीनस्य च मध्ये आदानप्रदानार्थं सेतुः, कडिः च सफलतया निर्मितवान्, बहुराष्ट्रीयकम्पनीभिः सह सहकार्यं गहनं कर्तुं प्रान्तानां नगरानां च कृते व्यावहारिकसञ्चारमञ्चं अपि स्थापितवान्। यथा यथा शिखरसम्मेलनं वर्धते तथा च ज्वारस्य उपरि सवारः भवति तथा तथा "शाडोङ्ग-आधारितं समग्रदेशस्य सेवां च" इति "ऊर्जा-सङ्ग्रहणं पर्यावरणीयं च" कार्यं निरन्तरं विस्तारितं भविष्यति, सहकार्यस्य कृते स्थानं उद्घाटयितुं, त्वरणं च कर्तुं आशाजनकः सम्भावना वर्तते नूतनस्य उच्चस्तरीयस्य उच्चस्तरीयस्य उद्घाटनस्य निर्माणम्।
तरङ्गैः भ्रमन्तं "चीन" इति साक्षिणः भवन्तु।अस्मिन् शिखरसम्मेलने सम्मेलने भागं गृह्णन्तः बहुराष्ट्रीयकम्पनीनां अतिथिनां संख्यायां महती वृद्धिः अभवत्, अधिकाधिकाः बहुराष्ट्रीयकम्पनयः उद्घाटनसमारोहात् बहुराष्ट्रीयकम्पनीविकासमञ्चात् निवेशविनिमयपर्यन्तं "शिखरसमयं" स्वस्य वार्षिकमहत्त्वपूर्णकार्यक्रमे स्थापितवन्तः सहकारसभाः इत्यादयः क्रियाकलापाः, बहुराष्ट्रीयकम्पनयः शिखरसम्मेलने सक्रियरूपेण भागं ग्रहीतुं अधिकाधिकं इच्छुकाः सन्ति, १६ नगराणि च, बहुराष्ट्रीयकम्पनयः च "स्वर्णधारिणः" सहकार्यपरियोजनानां श्रृङ्खलां प्राप्तवन्तः, यत्र "त्रीणि नवीनवस्तूनि" सन्ति " तथा उच्चस्तरीयविनिर्माणं, येषां प्रवर्तनं प्रथमवारं च हस्ताक्षरितम्। ४२ व्यापारवस्तूनि सहितम्। तस्मिन् एव काले अतिथिप्रान्तः हैनान् तथा विभिन्नप्रान्तानां नगरानां च वाणिज्यविभागाः अपि शिखरसम्मेलनमञ्चस्य उपयोगेन विविधरूपेण डॉकिंगक्रियाकलापं कृतवन्तः फलप्रदं परिणामं च प्राप्तवन्तः... बहुराष्ट्रीयकम्पनयः चीनस्य विकासे प्रत्यक्षतया संलग्नाः सन्ति through the शिखरसम्मेलनस्य "खिडकी", अधिकाधिकाः बहुराष्ट्रीयकम्पनयः चीनस्य उच्चगुणवत्तायुक्तविकासस्य सशक्तगतिविषये अधिकाधिकं गभीररूपेण अवगताः अभवन्, येन वैश्विक औद्योगिक-आपूर्ति-शृङ्खलासु तेषां गहन-एकीकरणाय दृढं समर्थनं प्रदत्तम् |. आर्थिकदृष्ट्या शक्तिशाली प्रान्तः इति नाम्ना शाण्डोङ्गः उच्चगुणवत्तायुक्तविकासाय "दशनवीनलाभानां" निर्माणं त्वरयति तथा च उत्तरक्षेत्रे महत्त्वपूर्णं आर्थिकवृद्धिध्रुवं भवितुं प्रयतते सुधारस्य उद्घाटनस्य च युगे अध्यायः। "चीनस्य उद्घाटनस्य द्वारं न बन्दं भविष्यति, अपितु केवलं व्यापकतया व्यापकतया उद्घाटितं भविष्यति।" " तरङ्गैः अग्रे गच्छति।"
त्रिदिवसीयस्य शिखरसम्मेलनस्य सफलसमाप्तिः अभवत्, परन्तु शिखरसम्मेलनस्य "मित्रवृत्तम्" प्रभावः "ऊर्जा-सङ्ग्रहवलयः" प्रभावः च कदापि न समाप्तः भविष्यति आन्तरिकरूपेण "उद्घाटनेन सुधारः विकासः च प्रवर्तते" तथा च बाह्यरूपेण "उद्घाटनेन सहकार्यं, विजय-विजय-परिणामं च प्रवर्धयति" इति पर्दा शनैः शनैः प्रकटितः भवति यत् शाण्डोङ्ग-नगरस्य बहिः-जगति उच्चस्तरीय-उद्घाटनस्य कृते नूतन-उच्चभूमि-निर्माणे त्वरिततां प्राप्तुं साहाय्यं करोति . "अग्रणीत्वं स्वीकृत्य अग्रणीत्वं गृह्णाति" इति शाण्डोङ्गः अवश्यमेव शिखरसम्मेलनस्य सेतुः कडिः च इति रूपेण स्वस्य भूमिकां श्रेष्ठतया निर्वहति, नूतनानां दायित्वानाम् प्रदर्शनं करिष्यति, चीनीयस्य आधुनिकीकरणस्य प्रवर्धनस्य, मुक्तविश्व-अर्थव्यवस्थायाः निर्माणस्य प्रवर्धनस्य च नूतनं अध्यायं लिखिष्यति, तथा मानवजातेः साझीकृतभविष्ययुक्तस्य समुदायस्य निर्माणम्। (पाठ/लु यु) २.
विद्युत् टिप्पणी, योगदानस्य स्वागतम्!
प्रस्तुति ईमेल: [email protected]
प्रतिवेदन/प्रतिक्रिया