समाचारं

झेजियांग प्रचारः - केषाञ्चन सर्वकारीयविभागानाम् “सन्तुष्टिसर्वक्षणैः” कः सन्तुष्टः अस्ति ?

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"किं भवान् अस्य कार्यस्य प्रगतेः विषये सन्तुष्टः अस्ति?" "भवतः असन्तुष्टेः कारणानि कानि सन्ति?"... बहवः जनाः प्रायः विविधानि सन्तुष्टिसर्वक्षणं प्राप्नुवन्ति, केचन व्यापारेभ्यः पुनरागमनं, केचन च कस्यचित् सर्वकारस्य कस्यचित् कार्यस्य विषये विभागः मूल्याङ्कनं करोति।

परन्तु केचन सन्तुष्टिसर्वक्षणाः जनान् असन्तुष्टान् त्यजन्ति । केचन सर्वेक्षणाः एतादृशान् प्रश्नान् पृच्छन्ति येषां अवगमनं कठिनं भवति "भवन्तः अवगच्छन्ति वा न वा इति महत्त्वं नास्ति, केवलं कार्यस्थितीनां विषये केषाञ्चन सर्वेक्षणानाम् कृते प्रासंगिकविभागाः पूर्वमेव जनान् पाठसन्देशान् प्रेषयिष्यन्ति, अथवा " तृप्तिम्" इति उत्तरं दातुं आशां कुर्वन् जनान् स्मारयितुं अपि गच्छन्तु ।

जनसन्तुष्टिसर्वक्षणं मूलतः जनानां भावनां अवगन्तुं जनमतसङ्ग्रहार्थं च व्यावहारिकं उपायं भवति तथापि केचन सन्तुष्टिसर्वक्षणाः येषां कार्यसुधारार्थं व्यावहारिकं महत्त्वं नास्ति तथा च कार्याणि सम्पन्नं कर्तुं प्रयोजनेन क्रियन्ते, तेषां कृते तृणमूलकार्यकर्तृणां जनमतस्य च भारः अदृश्यरूपेण वर्धितः अस्ति . तत् किमर्थम् ? व्यावहारिकं परिणामं प्राप्तुं सन्तुष्टिसर्वक्षणं कथं करणीयम् ?

स्रोतः - दृश्य चीन

एकम्‌

सन्तुष्टिसर्वक्षणं सर्वेक्षणसंशोधनस्य एकः प्रकारः अस्ति, प्रथमं मुख्यतया वाणिज्यिकसेवाक्षेत्रे अस्य उपयोगः अभवत्, अनन्तरं क्रमेण सार्वजनिकसेवासु अन्येषु क्षेत्रेषु अपि प्रसारितः दलसमितिः, सर्वकारः च जनानां लाभस्य, सुखस्य, सुरक्षायाः च भावस्य विषये ध्यानं ददति, तथा च व्यावसायिकवातावरणस्य, जनानां आजीविकायाः, अन्यपक्षस्य च प्रभावशीलतायाः मूल्याङ्कनार्थं सन्तुष्टिमूल्यांकनस्य अन्यपद्धतीनां च उपयोगं कुर्वन्ति, येन जनमतं श्रेष्ठतया श्रोतुं शक्यते तथा अग्रिम कार्य।

समयस्य व्यतीतेन तकनीकीसाधनानाम् उन्नतिना च सन्तुष्टिसर्वक्षणस्य विस्तारः प्रश्नावलीसर्वक्षणात्, स्थलनिरीक्षणात्, ऑनलाइनसर्वक्षणं, ऑनलाइनटिप्पणी, सन्देशविश्लेषणम् इत्यादीनां पद्धतीनां दृष्ट्या अभवत् सर्वेक्षणविधिषु, नमूनानिष्कासनेषु, दत्तांशविश्लेषणम् इत्यादयः अपि निरन्तरं सुधारं कुर्वन्तः।

प्रभावी सन्तुष्टिसर्वक्षणं जनसमूहस्य आवश्यकतां मतं च अवगन्तुं साहाय्यं करोति, कार्यसुधारार्थं आधारं प्रदाति, जनमतं प्रतिबिम्बयितुं कार्यस्य प्रभावशीलतायाः परीक्षणे च भूमिकां निर्वहति परन्तु सन्तुष्टिसर्वक्षणस्य विकासेन काश्चन समस्याः अपि उजागरिताः ।

यथा प्रश्नस्य परिकल्पना युक्तियुक्ता नास्ति ।केचन सन्तुष्टिसर्वक्षणाः यस्य कार्यस्य अन्वेषणं कर्तुम् इच्छन्ति तस्य पूर्णतया शोधं न कुर्वन्ति तथा च मूलविषयान् गृहीतुं असफलाः भवन्ति। सर्वेक्षणप्रश्नाः अस्पष्टरूपेण व्यक्ताः भवेयुः, येन जनानां कृते स्पष्टतया अवगन्तुं कठिनं भवति; inductive, and the respondents' answers are केषुचित् सर्वेक्षणेषु केवलं "सन्तुष्टः" एव चयनं कर्तुं शक्यते, तथा च "100% सन्तोषजनकं" परिणामं प्राप्तुं "असन्तुष्टः" विकल्पः जानी-बुझकर अक्षमः भवति

यथा - नमूने प्रतिनिधित्वस्य अभावः अस्ति ।सर्वेक्षणसंशोधनं कुर्वन् नमूनाचयनं महत्त्वपूर्णं भवति यत् नमूना लक्षितं व्यापकं च अस्ति वा इति सर्वेक्षणस्य परिणामाः समीचीनाः विश्वसनीयाः च सन्ति वा इति बहुधा निर्धारयति। केषुचित् सर्वेक्षणेषु एतादृशाः समस्याः उजागरिताः ये नमूनाकरणनिर्माणप्रक्रियायां व्यापकाः वस्तुनिष्ठाः च न सन्ति । यथा व्यक्तिगतग्रामीणसम्बद्धकार्यस्य सन्तुष्टिसर्वक्षणस्य, तथैव दूरस्थक्षेत्राणि यथा पर्वतीयक्षेत्राणि, द्वीपानि च सम्मिलिताः नमूनाः अल्पाः सन्ति वा नास्ति वा; सामान्यजनस्य यथार्थमतं स्थितिं च प्रतिबिम्बयितुं।

यथा अन्वेषणप्रक्रिया मानकीकृता नास्ति ।केचन अन्वेषकाः व्यावसायिकप्रशिक्षणं न प्राप्तवन्तः, संचालने कुशलाः न सन्ति, अपर्याप्तसञ्चारः अपि भवति केचन अन्वेषकाः जनसमूहेन सह संवादं कुर्वन्तः कठोरवृत्तिः अपि धारयन्ति ते कठोररूपेण प्रश्नान् पठन्ति, त्वरया कार्यं च समाप्तं कुर्वन्ति, दिवसं च वदन्ति ; , उल्लङ्घनानि वा "मूर्खसर्वक्षणानि" वा अभवन् ।

स्रोतः - दृश्य चीन

द्वि

केचन सन्तुष्टिसर्वक्षणाः जनसमूहं असन्तुष्टं कृत्वा वास्तविकप्रतिक्रियां दातुं किमर्थं असफलाः भवन्ति? लेखकस्य मतं यत् न्यूनातिन्यूनं निम्नलिखितकारणानि भवितुमर्हन्ति।

सर्वेक्षण शैलीकरण।यदि भवतः कार्यं नित्यं भवति तर्हि भवन्तः स्थापितायाः ढाञ्चात् बहिः गत्वा "मार्गाश्रयत्वं" भङ्गयितुं न शक्नुवन्ति । केचन सन्तुष्टिसर्वक्षणाः सर्वदा नियतसमये नियतरूपेण च क्रियन्ते, केचन सर्वेक्षणप्रश्नाः अपि "प्रतिवर्षं अपरिवर्तिताः समानाः च" भवन्ति; सर्वेक्षणं यदा सर्वेक्षणं समीपे भवति, तथा च सर्वेक्षणप्रक्रिया, समस्या सर्वं तत्र तत्र वस्तूनि ऑनलाइन प्रतिलिपिकरणे निर्भरं भवति, यत् दिनचर्यायाः प्रतिमानस्य च लेशैः परिपूर्णं भवति स्वाभाविकतया, वास्तविकस्थितेः समीचीनतया प्रभावीरूपेण च प्रतिबिम्बं कर्तुं असम्भवम्।

कार्यं उपरिष्टाद् अस्ति।केषुचित् सन्तुष्टिसर्वक्षणेषु गहनचिन्तनस्य, विविधसर्वक्षणस्य, पृथिव्याः साक्षात्कारस्य, बन्दपाशसमस्यासमाधानस्य च अभावः भवति । किं च, तेषां मनसि भवति यत् एकदा सन्तुष्टिसर्वक्षणं कृत्वा कार्येण एकः बन्दः पाशः निर्मितः अस्ति यत् जनाः यथार्थतया सन्तुष्टाः सन्ति वा, असन्तुष्टस्य कार्यस्य समाधानं जातम् वा इति, तत् अप्रासंगिकं, तस्य चिन्ता नास्ति।

संतोषजनकं सन्तुष्टिसर्वक्षणं कर्तुं योजनानिर्माणस्य, नमूनानिष्कासनस्य, कार्मिकप्रशिक्षणस्य, समस्यानिर्धारणस्य, आँकडाविश्लेषणस्य, प्रतिक्रियासुधारस्य इत्यादीनां सम्पूर्णप्रक्रियायां वैज्ञानिकं व्यवस्थितं च परिकल्पनं कर्तुं आवश्यकम् अन्यथा केवलं सतही एव भविष्यति सर्वेक्षणम्‌।

अवधारणा उपयोगितावाद।अनिर्वचनीयं यत् केषुचित् स्थानेषु प्रासंगिककार्यमूल्यांकनेषु जनानां सन्तुष्टिः किञ्चित् अनुपातं धारयति, यत् केषाञ्चन जनानां सन्तुष्टिसर्वक्षणस्य अवगमनं उपयोगितायाः प्रवृत्तिः अपि प्रेरयति, अपि च "दुर्बलसर्वक्षणपरिणामाः राजनैतिकं प्रभावितं करिष्यन्ति" इति पक्षपातपूर्णं विश्वासं अपि जनयति performance." भवन्तः जानन्ति, केवलं "सन्तोषजनकं" परिणामं प्राप्तुं सर्वं सम्भवं कृत्वा। यथा, ते कर्मचारिणः स्थले एव उत्तराणि प्रेरयितुं, सन्तुष्टिं पुरस्कृत्य सन्तुष्टिं बाध्यं कर्तुं इत्यादीनि गलतप्रथानि स्वीकुर्वन्तु, दत्तांशैः सह छेदनं कृत्वा दत्तांशस्य मिथ्याकरणमपि कर्तुं वदन्ति

सतही सन्तुष्टेः कृते क्रियमाणाः सन्तुष्टिसर्वक्षणाः सन्तुष्टिसर्वक्षणाः ये "सन्तुष्टिमहङ्गानि" इत्यनेन पूरिताः सन्ति, ते न केवलं वास्तविकस्थितेः अन्वेषणं कर्तुं न शक्नुवन्ति, अपितु समस्यानां समाधानार्थं कार्यसुधारार्थं च अनुकूलाः न सन्ति, तथा च तृणमूलकार्यकर्तृणां कृते अपि समस्या भवितुम् अर्हन्ति तथा च जनसमूहं "द्रष्टुम् किन्तु सत्यं न वक्तुं"। किन्तु केचन सन्तुष्टिसर्वक्षणाः दर्शयन्ति यत् जनाः असन्तुष्टाः अपि च सन्तिजनाः औपचारिकतायां प्रवृत्ताः इति अनुभवन्ति इति मुख्यकारणं अस्ति यत् अन्वेषणप्रवर्तकानां प्रक्रियानिष्पादकानां च कार्यप्रदर्शनदृष्टिकोणाः पक्षपातपूर्णाः सन्ति

कार्टून: सन्तुष्टौ "नमी" निचोडयन्तु स्रोतः: "सिन्हुआ न्यूज एजेन्सी" wechat आधिकारिक खाता

त्रयः

महासचिवः शी जिनपिङ्गः बोधयति स्म यत् "अनुसन्धानं अनुसन्धानं च योजनायाः आधारः, कार्याणि प्राप्तुं मार्गः च। अन्वेषणं विना वक्तुं अधिकारः नास्ति, अन्वेषणं विना च निर्णयस्य अधिकारः नास्ति do a good job in satisfaction surveys सर्वाधिकं महत्त्वपूर्णं वस्तु प्रत्यक्षतया जनसमूहस्य सामना कर्तुं भवति तथा च समस्यां प्रत्यक्षतया सम्बोधयितुं अस्माभिः स्पष्टप्रदर्शनस्य सम्भाव्यप्रदर्शनस्य च दीर्घकालीनस्य अल्पकालिकस्य च द्वन्द्वात्मकसम्बन्धस्य पूर्णतया विचारः करणीयः। अस्मिन् विषये लेखकः वाक्यत्रयं चिन्तयति ।

सन्तुष्टेः उपयोगः वास्तविकसमस्यानां मुखौटं कर्तुं न शक्यते।सन्तुष्टेः सर्वेक्षणं न कृत्वा असन्तुष्टेः सर्वेक्षणं कर्तव्यम्। सन्तुष्टिसर्वक्षणं केवलं "सन्तुष्ट्य" कृते न भवेत्, अपितु समस्यानिराकरणाय सत्यपरीक्षणाय च भवेत् । कार्यपद्धत्या समस्यानां आविष्कारः समाधानं च नीतिनिर्माणं अधिकं वैज्ञानिकं प्रभावी च करणीयम् । सर्वेषु सर्वेषु जनानां सेवायाः उत्तमं कार्यं कर्तुं एव अस्ति।

“शतप्रतिशतसन्तुष्टिः” इति नायकस्य न्यायं मा कुरुत ।सन्तुष्टिस्तरः कियत् उच्चः इति चिन्तायाः स्थाने जनसमूहं असन्तुष्टं कुर्वन्ति समस्याः कथं ज्ञातव्याः, पूरयितुं च अधिकं ध्यानं दत्तुं, सन्तुष्टिसर्वक्षणस्य "द्वितीयसार्धलेखं" लिखितुं च महत्प्रयत्नाः व्ययितव्याः इति श्रेयस्करम् यत् जनसमूहः समस्यानां समाधानस्य वास्तविकं प्रभावं द्रष्टुं शक्नोति। वयं तृणमूलकार्य उन्नतेः प्रभावशीलतां असन्तोषजनकसमस्यानां समाधानदरः कार्यप्रगतेः प्रभावशीलता च इत्यादिभ्यः पक्षेभ्यः मापयामः, "कार्यस्य बन्दपाशः" च "सद्गुणचक्रं" उद्घाटयामः

दत्तांशं द्रष्टुं परिहरन्तु किन्तु जनान् न।वर्तमान समये केषाञ्चन तृणमूलकार्यस्य मूल्याङ्कनं केवलं दत्तांशस्य प्रतिवेदनानां च आदानप्रदानं भवति, यथार्थतः जनसमूहस्य मध्ये साक्षात्कारार्थं हृदयतः हृदयसञ्चारार्थं च न गच्छन्। यदा सहचरः माओत्सेतुङ्गः क्सुनवु-अनुसन्धानं कृतवान् तदा सः दुकानेषु, कार्यशालासु, मार्केट्-आदिषु दृश्येषु गभीरं गतः, नगरस्य बहिः ग्राम्यक्षेत्रेषु अपि गतः, यत्र सः अन्वेषणं कुर्वन् कृषकैः सह कार्यं कृतवान् तथा बहुमूल्यं प्रथमहस्तसूचनाम् अवाप्तवान्। तृणमूलकार्यस्य अन्वेषणे अस्माभिः "कार्यालयभ्रमणं" "निमीलनेत्रानुसन्धानं" च परिहरितव्यम्, वास्तविकं अन्वेषणं कर्तुं तृणमूलं गन्तव्यम्, अस्माकं पादौ अधिकं पङ्कं प्राप्नुयात्, जनानां सह दैनन्दिनजीवनस्य विषये अधिकं गपशपं कुर्वन्तु, पश्यन्तु दृश्यं, वास्तविकस्थितिं ज्ञात्वा, टिप्पणीं प्राप्नुवन्तु, प्रतिक्रियाः च अधिकं सन्दर्भमूल्यं भवन्ति।

लाभभावः दैनन्दिनजीवने प्रतिबिम्बितः भवेत्।सन्तुष्टिसर्वक्षणस्य परिणामाः महत्त्वपूर्णाः सन्ति, परन्तु तृणमूलकार्यकर्तृणां मूल्याङ्कने तेषां "बृहत् अनुपातः" ग्रहीतुं न शक्यते । तृणमूलस्तरस्य एतावन्तः विषयाः प्रचलन्ति यदि "सन्तुष्टिसर्वक्षणम्" "सन्तुष्टिमूल्यांकन"रूपेण परिणमति तर्हि तृणमूलकार्यकर्तारः परीक्षायाः "सर्वमौसमस्य" सज्जतायां "पूर्णकवरेजं" च केन्द्रीभवन्ति तृणमूलस्य भारः जनसमूहस्य च। तृणमूलकार्यस्य प्रभावशीलतायाः मूल्याङ्कनं सामान्यीकृतं दीर्घकालीनं च भवेत्, न तु एकस्मिन् क्षणे एकस्मिन् वा घटनायां सीमितं न भवेत् । सन्तुष्टिसर्वक्षणस्य अतिरिक्तं अनियमितभ्रमणं सर्वेक्षणं च, ऑनलाइन-वास्तविकसमय-सन्तुष्टि-अङ्काः, ऑनलाइन-मञ्चेभ्यः प्रतिक्रिया-सन्देशाः इत्यादयः सर्वे सन्तुष्ट्यर्थं सन्दर्भ-आयामाः सन्ति बहु-पक्षीयः दृष्टिकोणः जनानां सन्तुष्टिं लाभस्य च भावः अधिकतया अवगन्तुं शक्नोति

"वास्तवमेव सन्तुष्टः" अथवा "सन्तुष्टः" इति जनानां मनसि दृढं संतुलनं भवति । अन्तिमविश्लेषणे "सन्तुष्टिः" तदा एव यथार्थतया सन्तुष्टुं शक्यते यदा सा कालस्य जनसमूहस्य च परीक्षां सहितुं शक्नोति ।