समाचारं

गम्भीरमिर्गीरोगेण पीडितः इति निदानानन्तरं बीमाकम्पनी क्षतिपूर्तिं कर्तुं न अस्वीकृतवती न्यायालयः : शर्ताः दावानां व्याप्तिम् सीमितं कृतवन्तः, क्षतिपूर्तिः च यथा सम्मतं २२०,००० युआन् आसीत्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चिकित्साशास्त्रस्य विकासेन सह केषाञ्चन प्रमुखरोगाणां बहुविधनिदानं चिकित्साविधयः च भवितुम् अर्हन्ति ये रोगिणः गम्भीररोगबीमां क्रियन्ते तेषां कृते "निदानचिकित्साविधिः व्याप्तेः अन्तः नास्ति" इति आधारेण बीमाकम्पनी क्षतिपूर्तिं दातुं नकारयितुं शक्नोति वा अनुबन्धस्य"? कतिपयदिनानि पूर्वं जियाङ्गसु-प्रान्तस्य हुआइआन्-नगरस्य किङ्ग्जियाङ्गपु-जिल्लान्यायालयेन गम्भीररोगबीमाक्षतिपूर्तितः उत्पन्नं अनुबन्धविवादं समाप्तं कृत्वा बीमाकम्पनी २२०,००० युआन् बीमाधनरूपेण दातव्या इति निर्णयः कृतः

२०१९ तमे वर्षे ली महोदयेन स्वपुत्र्याः जिओ ली इत्यस्य कृते गम्भीररोगबीमा एकस्मात् कम्पनीतः क्रीतवान् बीमाकालः २०१९ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्के ०:०० वादनात् आजीवनं वा यदा अनुबन्धे निर्दिष्टा समाप्तिबीमाघटना भवति।

तदनन्तरं जिओ ली इत्यस्य शरीरस्य अनैच्छिककम्पनं, कठोरहस्तं च बहुधा अनुभवति स्म । २०२० तमे वर्षे चिकित्सालयस्य विद्युत् मस्तिष्कचित्रपरीक्षायाः चिकित्सानिदानस्य च अनन्तरं तस्याः मिर्गी (सामान्यतया) इति निदानं जातम्, वैद्यः तस्याः स्थितिः शल्यक्रियायाः कृते उपयुक्ता नास्ति इति मन्यते स्म, तस्मात् लक्षणानाम् उपशमनार्थं औषधचिकित्सायाः सुझावः दत्तः

स्वपुत्र्याः निदानानन्तरं लीमहोदयः बीमाकम्पनीतः क्षतिपूर्तिं दावान् अकरोत् । परन्तु बीमाकम्पनी इत्यनेन उक्तं यत् जिओ ली अनुबन्धे सम्मतपरीक्षावस्तूनि न कृतवान्, न च न्यूरोशल्यक्रियाम् अकरोत्, "गम्भीररोगलाभानां सम्मतशर्ताः न पूरितवान्" इति आधारेण क्षतिपूर्तिं दातुं न अस्वीकृतवान्

ली महोदयस्य मतं यत् बीमाकालस्य निदानं कृतम् अस्ति तथा च चिकित्सायाः अनन्तरं तस्य स्थितिः गम्भीरा आसीत् तथा च प्रमुखरोगाणां व्याप्तेः मध्ये पतिता बीमाकम्पनी अनुबन्धानुसारं दातव्या न्यायालये मुकदमान् कृत्वा बीमाकम्पनीं २२०,००० युआन्-रूप्यकाणां एकवारं क्षतिपूर्तिं दातुं अनुरोधं कृतवान् ।

न्यायालयेन ज्ञातं यत् द्वयोः पक्षयोः हस्ताक्षरिते गम्भीररोगबीमाअनुबन्धे "गम्भीरमिर्गी" इत्यस्य विषये निम्नलिखितरूपेण नियमः अस्ति: निदानं विशिष्टनैदानिकलक्षणानाम् आधारेण न्यूरोलॉजिस्टेन वा बालरोगचिकित्सकेन वा करणीयम् तथा च विद्युत् मस्तिष्कचित्रणं, टोमोग्राफी (ct), तथा च चुम्बकीय अनुनादपरीक्षा (mri) च करणीयम् ). तंत्रिकाशल्यक्रिया कृता अस्ति ।

खण्डे सम्बद्धा परीक्षा शल्यक्रिया च निदानस्य चिकित्सायाश्च आवश्यकाः साधनानि सन्ति वा इति ज्ञातुं न्यायालयः द्वयोः स्थानीयतृतीयचिकित्सालययोः तंत्रिकाविज्ञानं बालरोगविभागं च गत्वा अन्वेषणं कृतवान् तथा च ज्ञातवान् यत् विद्यमानचिकित्साप्रौद्योगिकी विशिष्टचिकित्साद्वारा मिर्गीरोगस्य निदानं कर्तुं शक्नोति लक्षणं तथा विद्युत् मस्तिष्कचित्रणं निदानं कर्तुं शक्यते। अनुबन्धे उल्लिखिताः "टोमोग्राफी-स्कैन्, मैग्नेटिक रेजोनेन्स इमेजिंग्" च अनन्तरं चिकित्सायाः कृते रोगस्य कारणं स्पष्टीकर्तुं साधनानि सन्ति, परन्तु निदानार्थं आवश्यकानि न सन्ति तदतिरिक्तं मिर्गीरोगाणां विशालबहुमतस्य चिकित्सा शल्यक्रियाद्वारा कर्तुं न शक्यते ।

न्यायालयेन ज्ञातं यत् प्रकरणे सम्बद्धेषु खण्डेषु गम्भीरमिर्गीयाः परिभाषा अस्य रोगस्य दावानां व्याप्तिम् अतीव सीमितं करोति, सामान्यजनानाम् सामान्यबोधात् सामान्यनिदानचिकित्साविधिभ्यः च व्यभिचरति, तथा च वास्तवतः बीमादायित्वं मुक्तं वा न्यूनीकरोति वा बीमाकर्ता, तथा च छूटखण्डः इति गणनीयः . "बीमाकानूनम्" निर्धारयति यत् बीमाकम्पनयः आवेदनपत्रे, बीमानीतिषु वा अन्येषु प्रमाणपत्रेषु एतादृशानां खण्डानां स्मरणं कुर्वन्तु यत् नीतिधारकस्य ध्यानं आकर्षयितुं पर्याप्तं भवति, तथा च नीतिधारकं प्रति व्याख्यातव्यम् प्रकरणे सम्बद्धः अनुबन्धः केवलं सामान्यबीमाखण्डरूपेण एव व्यवहरति स्म तथा च तस्य प्रकाशनं न करोति स्म बीमाकम्पनी नीतिधारकाय अवधारणायाः, सामग्रीयाः, कानूनीपरिणामानां च सुलभं व्याख्यानं व्याख्यानं च दातुं असफलतां प्राप्तवती रोगः । तदनुसारं न्यायालयेन उक्तं यत् उपर्युक्तः रोगपरिभाषाखण्डः बीमासन्धिस्य विषयवस्तु न अभवत्, तस्य कोऽपि प्रभावः नास्ति इति।

न्यायालयेन ज्ञातं यत् पॉलिसीधारकस्य लीमहोदयस्य बीमाकम्पनीयाश्च मध्ये बीमाअनुबन्धः वैधः अस्ति बीमाकालस्य मध्ये बीमाधारकः जिओ ली सामान्यीकृतमिर्गीरोगेण पीडितः आसीत् तथा च प्रतिवादी अनुबन्धानुसारं बीमाधनं दातुं आग्रहं कर्तुं अधिकारः अस्ति अनुबन्धानुसारं न्यायालयेन निर्णयः कृतः यत् बीमाकम्पनी अनुबन्धस्य अनुसारं बीमाधनं दातव्यम्।