समाचारं

केन्द्रसर्वकारस्य अस्य प्रमुखस्य सामरिकनिर्णयस्य कार्यान्वयनस्य ३० वर्षे तिब्बतदेशे महत्त्वपूर्णा सभा आयोजिता

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

丨यु हुई द्वारा लिखित

अगस्तमासस्य २७ दिनाङ्के तिब्बतस्य समकक्षसमर्थनस्य विषये चतुर्थं कार्यसम्मेलनं ल्हासानगरे आयोजितम् । सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य स्थायीसमितेः सदस्यः चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः अध्यक्षः च वाङ्ग हुनिङ्गः उपस्थितः भूत्वा भाषणं कृतवान्

वाङ्ग हुनिङ्गः अवदत् यत् अस्माभिः स्थिरता, विकासः, पारिस्थितिकीविज्ञानं, सुदृढसीमाः च इति चतुर्णां प्रमुखविषयेषु ध्यानं दातव्यं, उच्चदायित्वस्य, मिशनस्य च भावेन उत्तमं कार्यं कर्तव्यम्।नवयुगे तिब्बतस्य समकक्षसहायताकार्यम्‌।

३० वर्षाणि

तिब्बतस्य प्रतिपक्षसमर्थनम् अस्तिपार्टी केन्द्रीयसमित्या कृताः प्रमुखाः सामरिकनिर्णयाः, प्रथमं धनं प्राप्तुं अन्येषां च पश्चात् धनं प्राप्तुं साहाय्यं कर्तुं, अन्ते च सामान्यसमृद्धिं प्राप्तुं प्रमुखं उपायं भवति ।

तिब्बतदेशः महत्त्वपूर्णः राष्ट्रियसुरक्षाबाधा अस्ति,मातृभूमिस्य नैर्ऋत्यसीमायाः रक्षणस्य राजनैतिकदायित्वं वहन्

कठोरप्राकृतिकपरिस्थितयः, दुर्बलविकासमूलाधारः, उत्पादनकारकाणां सङ्ग्रहे कठिनता इत्यादिभिः कारकैः सीमितः, शान्तिपूर्णमुक्तिपश्चात् तिब्बतस्य आर्थिकसामाजिकविकासस्तरः अद्यापि राष्ट्रियसरासरीतः तुल्यकालिकरूपेण पृष्ठतः अस्ति, तथा च तस्य तालमेलं क देशे सर्वत्र विकासस्य गतिं केवलं स्वस्य बलस्य उपरि अवलम्ब्य अल्पकालं।

अस्मिन् सन्दर्भे केन्द्रसर्वकारस्य तिब्बतस्य समर्थनस्य नीतिः, समग्रदेशस्य तिब्बतस्य समर्थनस्य च नीतिः अस्तित्वं प्राप्तवती ।

सुधारस्य उद्घाटनस्य च अनन्तरं केन्द्रसर्वकारेण कुलम् ७ तिब्बतकार्यसंगोष्ठयः आयोजिताः, ये १९८०, १९८४, १९९४, २००१, २०१०, २०१५, २०२० च वर्षेषु आयोजिताः

१९९४ तमे वर्षे आयोजिते तृतीये तिब्बतकार्यसंगोष्ठ्यां केन्द्रसर्वकारेण "तिब्बतस्य राष्ट्रियसमर्थनम्" इति विषये प्रमुखः निर्णयः कृतः, तत् च निर्धारितम्“विखण्डितदायित्व, समकक्षसमर्थनम्, नियमितपरिवर्तनं च” इति तिब्बतसहायतानीतिः ।

चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं तिब्बतस्य समकक्षसमर्थनस्य उत्तरदायी १७ प्रान्ताः नगराणि च सन्ति : १.

बीजिंग, तियानजिन्, हेबेई प्रान्त, लियाओनिंग प्रान्त, जिलिन प्रान्त, हेइलोंगजियांग, शंघाई, जियांगसू प्रान्त, झेजियांग प्रान्त, अनहुई प्रान्त, फुजियान प्रान्त, शाडोंग प्रान्त, हुबेई प्रान्त, हुनान प्रान्त, गुआंगडोंग प्रान्त, चोंगकिंग शहर, शानक्सी प्रान्त।

अस्मिन् वर्षे तिब्बतस्य समकक्षसहायता ३० वर्षाणि यावत् गता अस्ति ।

अस्तितिब्बतस्य प्रतिपक्षसमर्थनविषये चतुर्थं कार्यसम्मेलनम्उपरि वाङ्ग हुनिङ्गः अवदत् यत् .विगत ३० वर्षेषु तिब्बतस्य प्रतिरूपसहायतायाः कारणेन उल्लेखनीयाः उपलब्धयः, बहुमूल्यः अनुभवः च सञ्चितः अस्ति ।

तिब्बतदेशाय सहायतायाः प्रतिरूपस्य विस्तारः निरन्तरं भवति

वाङ्ग हुनिङ्गः १८ तमे राष्ट्रियकाङ्ग्रेसात् परं तिब्बतस्य साहाय्यार्थं कृतस्य कार्यस्य सारांशं दत्तवान् यत् -

विशेषतः चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं सहकर्मी शी जिनपिङ्ग इत्यनेन सह दलस्य केन्द्रीयसमित्या तिब्बतस्य समकक्षसहायतायां अधिकतीव्रतायां अधिकव्यावहारिकपरिपाटनेन योजना कृता, प्रवर्धिता च, येन तिब्बतस्य समकक्षसहायतायां नूतना स्थितिः निर्मितवती।

तिब्बत-सहायता-प्रक्रियायां मम देशस्य तिब्बत-सहायता-तन्त्रेषु, आदर्शेषु च निरन्तरं सुधारः अभवत्, विशेषतः चीन-कम्युनिस्ट-पक्षस्य १८ तमे राष्ट्रिय-काङ्ग्रेस-समारोहात् आरभ्य तिब्बत-देशस्य प्रति-सहायतायाः शीर्ष-स्तरीय-निर्माणं निरन्तरं समृद्धम् अस्ति |.

२०१५ तमे वर्षात् चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः संगठनविभागेन राष्ट्रियसास्थ्यआयोगेन, शिक्षामन्त्रालयेन, समकक्षसहायताप्रान्तैः नगरैः च सह मिलित्वा क्रमशः नवीनपरियोजनानि प्रारब्धाःचिकित्सा-शैक्षिकजनाःकेवलं तिब्बतस्य "समूहाधारित" सहायता आरब्धा, तिब्बतस्य "लघुसमूह" सहायता च विस्तारिता अस्ति ।, एषा एकीकृता, केन्द्रिता, गहना च सहायतापद्धतिः नूतनमार्गं निर्मितवती, तिब्बतस्य विकासस्य त्वरिततायै नूतनं गतिं च प्रविष्टवती अस्ति ।

तिब्बतदेशाय शिक्षा "समूहशैल्या" सहायता शिक्षकदलनिर्माणस्य समस्यायाः समाधानं, "रक्तसंचरणं आक्सीजनप्रदायं च" इत्यस्मात् "रक्तनिर्माणं आक्सीजननिर्माणं च" प्रति स्थानान्तरणं, तिब्बतस्य कृते शिक्षकदलस्य संवर्धनं च केन्द्रीक्रियते यत् ग्रहीतुं न शक्यते दुरे।

तिब्बतदेशाय "समूहशैल्याः" चिकित्साप्रतिभासहायता "विशेषज्ञानाम् अग्रणीमेरुदण्डस्य" अन्येषां च आदर्शानां उपयोगं करोति यत् स्थानीयप्रतिभानां व्यापकसमर्थनं प्रशिक्षणं च प्रदातुं शक्नोति, तथा च तिब्बतस्य चिकित्सादोषाणां निरन्तरं पूर्तिं करोति

तिब्बतस्य "लघुसमूहस्य" सहायतायाः विशेषता अस्ति यत् सा "लघुः, सुचारुः, द्रुतगतिः च" अस्ति नगरेषु, औद्योगिक-आधाराः, औद्योगिक-उद्यानाः, पर्यटन-आकर्षण-स्थानानि च इत्यादिषु विशिष्टक्षेत्रेषु केन्द्रीकृत्य प्रमुख-विकासक्षेत्रेषु तेषां दोषाणां, सामर्थ्यानां, दुर्बलतानां च पूर्तिं कर्तुं लक्षितं सटीकं च समर्थनं कुर्वन्तु।

तिब्बतस्य सहायतायाः पद्धतीनां अतिरिक्तं तिब्बतस्य सहायतायां वित्तपोषणं, प्रतिभागिनः, क्षेत्राणि च अपूर्वानि सन्ति ।

सर्वेषां पक्षानां प्रयत्नानाम् कारणेन तिब्बतस्य आधारभूतसंरचनायाः अधिकाधिकं सुधारः अभवत्, तस्य लाभप्रदाः उद्योगाः क्रमेण बृहत्तराः, सुदृढाः च अभवन्, जनानां आजीविकायाः, कल्याणस्य च निरन्तरं सुधारः अभवत्

आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे तिब्बतस्य आर्थिकप्रदर्शने निरन्तरं सुधारः अभवत्, यः देशे शीर्षस्थानेषु स्थापितः, ग्रामीणनिवासिनां प्रतिव्यक्तिं प्रयोज्य-आयवृद्धिः चअनेकवर्षेभ्यः क्रमशः देशे प्रथमस्थानं प्राप्तवान्

वाङ्ग हुनिङ्गः उल्लेखितवान् यत् एतत् आवश्यकम् अस्तिसटीकतिब्बतसहायता, व्यवस्थिततिब्बतसहायता, दीर्घकालीनतिब्बतसहायता च पालनं कुर्वन्तु, तिब्बतस्य समकक्षसहायतायाः व्यापकलाभेषु व्यापकरूपेण सुधारं कुर्वन्ति।

एतां मुख्यरेखां गृह्यताम्

अग्रिमकार्यस्य योजनां कुर्वन् वाङ्ग हुनिङ्गः चतुर्णां "ग्रहणानां" उल्लेखं कृतवान् ।

दृढः भवतुगृह्णतिचीनीराष्ट्रस्य समुदायस्य मुख्यसूत्रत्वेन प्रबलं भावः निर्मायताम्,गृह्णतिजनकेन्द्रिततायाः मौलिकः वृत्तिः, २.गृह्णतिउच्चगुणवत्तायुक्तविकासस्य प्राथमिकं कार्यं भवतिगृह्णतितिब्बतीसीमाक्षेत्रं, राष्ट्रियसुरक्षाबाधारूपेण, विभिन्नजातीयसमूहानां आदानप्रदानं एकीकरणं च प्रवर्धयितुं, जनानां आजीविकायाः ​​सुधारणे, जनानां हृदयं च संयोजयितुं, विशेषतायुक्तानां लाभप्रदानां च उद्योगानां विकासे, सीमाक्षेत्राणां पुनः सजीवीकरणे, जनानां समृद्धीकरणे च गहनं ठोसरूपेण च प्रवर्धितम् अस्ति .महान् मातृभूमिः, चीनीराष्ट्रः, चीनीसंस्कृतिः, चीनस्य साम्यवादीदलः, चीनीयलक्षणयुक्तः समाजवादः च सह सर्वेषां जातीयसमूहानां कार्यकर्तानां जनानां च पहिचानं सुदृढं कुर्वन्तु।

चतुर्णां "ग्रहणानां" मध्ये प्रथमः "चीनीराष्ट्रस्य कृते समुदायस्य प्रबलभावनानिर्माणम्" अस्ति ।

सप्तमे मध्यतिब्बतकार्यसंगोष्ठ्यां महासचिवः शी जिनपिङ्गः उल्लेखितवान् यत् तिब्बतकार्यस्य पालनम् अवश्यं करणीयम्मातृभूमिस्य एकतां निर्वाहयन्तु, राष्ट्रियं सुदृढं कुर्वन्तुएकताध्यानस्य ध्यानस्य च कृते।

महासचिवः शी जिनपिङ्ग् इत्यनेन दर्शितं यत् प्राचीनकालात् एव तिब्बतदेशे विभिन्नजातीयसमूहानां आदानप्रदानस्य, आदानप्रदानस्य, एकीकरणस्य च ऐतिहासिकतथ्यानां उत्खननं, क्रमणं, प्रचारं च आवश्यकम् अस्ति, तथा च सर्वेषां जातीयसमूहानां जनानां दिशां भविष्यं च द्रष्टुं मार्गदर्शनं करणीयम् राष्ट्रम् ।चीनीराष्ट्रं साझाभविष्ययुक्तः समुदायः इति गभीरं अवगच्छन्तु, विभिन्नजातीयसमूहानां आदानप्रदानं एकीकरणं च प्रवर्तयितुं।

तिब्बतदेशे तिब्बती, हान, हुई, ल्होबा, मोन्बा इत्यादीनां ४० तः अधिकाः जातीयसमूहाः निवसन्ति । अस्मिन् वर्षे मार्चमासे चीनस्य साम्यवादीदलस्य तिब्बतस्वायत्तक्षेत्रसमित्या किउशीपत्रिकायां लेखः लिखितः, चीनीराष्ट्रसमुदायस्य दृढभावनानिर्माणम् अस्माकं देशस्य जातीयकार्यस्य मुख्यपङ्क्तिः अपि च इति उल्लेखः कृतःतिब्बतस्य सामरिककार्यं कार्यम्

"एकता, स्थिरता च आशीर्वादः, विभागः, अशान्तिः च आपदा" इति अवधारणा जनानां हृदये गभीररूपेण निहितः इति अपि लेखे उक्तम् ।