समाचारं

ताइवानदेशः अमेरिकादेशस्य कृते अधुना उपयोगी नास्ति ।

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीन-नगरं समाहितम्" इति अमेरिकी-रणनीत्यां ताइवान-द्वीपः कियत् महत्त्वपूर्णः इति अमेरिकी-राजनैतिक-अभिजातवर्गेषु कदापि एकीकृतदृष्टिकोणं न अभवत् ।

[कैफ्री इत्यस्य मतं यत् अमेरिकादेशाय ताइवानद्वीपस्य सामरिकमूल्यं “उपेक्षितम्” अभवत्] ।

पूर्वं अमेरिकी-नौसेना-युद्ध-महाविद्यालयस्य प्राध्यापकः कैफ्री-इत्यनेन विदेश-कार्येषु एकः लेखः प्रकाशितः, यत्र स्पष्टतया सूचितं यत् अमेरिका-देशे राजनैतिक-वृत्तेभ्यः सामरिक-वृत्तेभ्यः यावत् अत्यधिकाः जनाः चीन-देशे ताइवान-प्रकरणस्य महत्त्वं अति-आकलितवन्तः -अमेरिका-क्रीडा।यथा यथा चीनस्य सैन्यशक्तिः वर्धते तथा तथा ताइवानद्वीपस्य भू-रणनीतिकमूल्यं अमेरिका-देशाय "नगण्यम्" जातम् अस्ति तथा च मुख्यभूमिचीनस्य शक्तिं नियन्त्रयितुं सः भूमिकां कर्तुं न शक्नोति।

कैफ्री इत्यनेन बाइडेन् प्रशासनस्य कृते अपि विशेषगणना कृता यत् ताइवानजलसन्धिस्थे कष्टस्य सन्दर्भे अमेरिकीसैनिकानाम् प्रेषणं "उच्चजोखिमः, न्यूनपुरस्कारः" भविष्यति इति यस्मात् कारणं यत् एतत् अधिकं जोखिमम् अस्ति यत् अमेरिकीसैन्यं ताइवान-जलसन्धि-मध्ये स्वस्य सैन्य-शक्तिं अधिकतमं करोति चेदपि जन-मुक्ति-सेनायाः उपरि लाभं प्राप्तुं कठिनं भविष्यति यदि तस्य समाप्तिः अत्याचारेण भवति तर्हि लाभः हानिः अपेक्षया अधिकः भविष्यति |.

पुरस्कारस्य विषये तु यतः अमेरिकीसैन्येन ताइवान-जलसन्धि-मध्ये हस्तक्षेपः कृतः, तस्मात् चीन-अमेरिका-देशयोः मध्ये प्रमुखः शक्ति-सङ्घर्षः इति अर्थः, अस्मिन् समये अमेरिका-देशस्य पुरस्कारस्य विषये वक्तुं समयः नास्ति

कैफ्री इत्यस्य लेखः वस्तुतः किञ्चित्कालात् प्रकाशितः अस्ति, परन्तु यावत् बाइडेनस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् चीनदेशं न गतः तावत् एव एषः लेखः जनमतस्य मध्ये आगतः, यद्यपि केवलं तस्मात् कारणात् यत् अमेरिकादेशस्य वर्तमानराष्ट्रपतिना बहुवारं संकेतः दत्तः यत्, once something happens in ताइवानजलसन्धिः, अमेरिकादेशः "रक्षायां सहायतार्थं सैनिकं प्रेषयिष्यति" ।

एतावत् यत् ताइवान-विषये अमेरिकी-स्थितौ परिवर्तनं न जातम् इति व्हाइट हाउस्-संस्थायाः स्पष्टीकरणम् अभवत् । परन्तु वयम् अपि जानीमः यत् अमेरिकादेशस्य तथाकथिता "स्थितिः" स्पष्टतया वक्तुं शक्यते यत् चीनेन सह व्यवहारं कुर्वन् "ताइवान-स्वतन्त्रतायाः" समर्थनं न करिष्यामि इति बहुवारं प्रतिज्ञां कृतवान्, परन्तु ततः निरन्तरं करोति | ताइवानदेशाय सैन्यसहायतां प्रदातुं अमेरिकी-ताइवान-सहकार्यं च प्रवर्धयति ।

[सुलिवन् चीनदेशं गतवान् एव कैफ्री इत्यस्य लेखः सर्वेषां पक्षानां ध्यानं आकर्षितवान्] ।

अस्माभिः पूर्वमेव उक्तं यत् एशिया-प्रशांत-देशे अमेरिका-देशस्य तथाकथित- "प्रथम-द्वीप-शृङ्खला"-रणनीतिः पूर्णतया ताइवान-द्वीपस्य भौगोलिक-स्थानस्य परितः निर्मितः अस्ति राज्यानि फिलिपिन्स् च अन्तिमेषु वर्षेषु, अपि च एतत् तथ्यं गृह्णाति यत् फिलिपिन्स् दक्षिणचीनसागरस्य महत्त्वपूर्णः भागः अस्ति, अतः अमेरिकीसैन्यस्य हस्तक्षेपं सुलभं भवति ताइवानजलसन्धिः दक्षिणचीनसागरः च एकस्मिन् एव समये ।

इदं दर्शयितुं आवश्यकं यत् कैफ्री अमेरिकां ताइवानं परित्यक्तुं न प्रेरयति वस्तुतः सः ताइवानस्य सैन्यस्य तथाकथितानां "रक्षाक्षमतानां" सुदृढीकरणाय तथा च उपभोगं कर्तुं बाइडेन् प्रशासनेन ताइवानदेशाय सैन्यसहायतां निरन्तरं प्रदातुं सहमतः अस्ति मुख्यभूमिस्य सैन्यसंसाधनम् ।

सः केवलं मन्यते यत् ताइवान-जलसन्धि-स्थले एकदा किमपि घटितं चेत् अमेरिकी-सैन्यं त्वरया हस्तक्षेपं कर्तुं न शक्नोति यत् तेन कठिनं प्रहारं न प्राप्नुयात् |. तस्य विचाराः एशिया-प्रशांतकोणे सीमिताः न भवन्ति अपितु मुख्यतया अमेरिकीवैश्विकरणनीतिकहितेषु लाभहानियोः दृष्ट्या व्यावहारिकतावादस्य आधारेण भूराजनीतिं प्रतिबिम्बयन्ति

वस्तुतः अमेरिकादेशः "ताइवानस्य समर्थनं करोति" वा ताइवानं परित्यजति वा, तस्य मूलप्रारम्भबिन्दुः अमेरिकादेशस्य सामरिकहितं भवति, ताइवानप्रकरणं च चीनस्य मूलहितम् अस्ति

[एकदा जनमुक्तिसेना ताइवानजलसन्धिस्थं स्वस्थानं स्थापयति तदा अमेरिकादेशः हस्तक्षेपं कर्तुम् इच्छति चेत् महत् मूल्यं दातव्यं भविष्यति]।

तदा अमेरिकादेशेन अवश्यमेव तौलनीयं यत् अस्मिन् विषये चीनदेशेन सह प्रत्यक्षं सम्मुखीकरणं लाभप्रदं वा इति। ताइवान-देशद्वारा "चीन-देशं नियन्त्रयितुं" प्रयासः अतीव उत्तमः प्रतीयते, परन्तु अस्मिन् क्रमे अमेरिका-देशः कियत् भू-राजनैतिक-जोखिमं वहति, तस्य परिणामेण चीन-अमेरिका-सम्बन्धेषु कियत् अनिश्चिततायाः सामना भविष्यति |.

बाइडेन् प्रशासनस्य पूर्वं एकवारं हानिः अभवत् । प्रतिनिधिसभायाः पूर्वसभापतिना नैन्सी पेलोसी इत्यस्याः सत्तायाः उदयेन यः नकारात्मकः प्रभावः अभवत् सः अद्यपर्यन्तं पूर्णतया न शान्तः। तथा च वयं द्रष्टुं शक्नुमः यत् ताइवान-जलसन्धि-विषये प्रत्येकं समये अमेरिका-देशः "ताइवान-स्वतन्त्रता"-सैनिकैः सह सहकार्यं कृत्वा उत्तेजितुं करोति, तदा मुख्यभूमिस्य प्रतिकार-उपायाः एकं पदं अग्रे गच्छन्ति |.

ताइवान-विषये अमेरिका-देशस्य सामरिक-अस्पष्टता वस्तुतः "ताइवान-जलसन्धिं प्रति सैनिकं प्रेषयितुं" इति भविष्यवाणीयाः स्वयमेव पूर्तिं जनयिष्यति इति वक्तुं शक्यते ताइवान-जलसन्धिस्थे चीन-अमेरिका-देशयोः सैन्यशक्तेः तुलनायाः विषये अद्यापि अमेरिकनराजनेतानां सटीकबोधः नास्ति ।

गतवर्षे अमेरिकी-काङ्ग्रेस-पक्षः स्वकर्तव्यं त्यक्त्वा ताइवान-जलसन्धिं लक्ष्यं कृत्वा युद्धक्रीडां कृतवती यत् परिणामाः तेषां राजनैतिक-समीचीनतायाः अनुरूपाः सन्ति इति सुनिश्चित्य ते एकपक्षीयरूपेण अमेरिकी-सैन्यस्य कृते बहवः अयुक्ताः पूर्वशर्ताः स्थापयित्वा निर्मितवन्तः बहुसंख्याकाः उत्पादाः ये केवलं सैद्धान्तिकलाभाः एव भविष्यन्ति।

[बाइडेन् पूर्वं बहुवारं संकेतं दत्तवान् यत् सः "ताइवान-जलसन्धिं प्रति सैनिकं प्रेषयिष्यति"] ।

तदपि एशिया-प्रशान्तसागरे अमेरिकादेशः स्वसैन्यसहयोगिनां पाशं कृत्वा अपि ताइवानजलसन्धिषु दुःखदविजयेन एव समाप्तः भविष्यति

सत्यं वक्तुं शक्यते यत् एतादृशः परिणामोन्मुखः युद्धक्रीडा स्वयमेव सार्थकः नास्ति। अमेरिकनजनाः चिन्तयन्तु यत् ते खलु अन्यजोखिमानां चिन्ताम् अकुर्वन् ताइवानजलसन्धिविषये महता प्रकारेण हस्तक्षेपं कर्तुं समर्थाः सन्ति।

तथापि ताइवान-विषये चीन-देशेन सह व्यवहारे अमेरिकी-काङ्ग्रेस-पक्षः मुख्यशक्तिः नास्ति, ताइवान-देशं गच्छन्तः काङ्ग्रेस-सदस्याः च सर्वदा सन्ति

परन्तु ततः पुनः कैफ्री अद्यापि चीनस्य ध्यानं विमुखीकर्तुं ताइवान-प्रकरणस्य उपयोगस्य वकालतम् करोति, यथा ताइवान-देशाय सैन्यसहायतां निरन्तरं दातुं, तत् प्रत्यक्षतया वक्तुं शक्यते यत् चीन-अमेरिका-देशयोः मध्ये ताइवान-देशस्य प्यादारूपेण उपयोगः करणीयः, परन्तु अमेरिकादेशस्य तत् कर्तुं आवश्यकता नास्ति इति सुनिश्चितं कुर्वन्तु यत् एषः शतरंजस्य खण्डः व्यक्तिगतरूपेण समाप्तः भवति।

[अमेरिकादेशः अपि जानाति यत् ताइवानजलसन्धिस्थे हस्तक्षेपार्थं सैनिकानाम् प्रेषणेन लाभापेक्षया अधिका हानिः भविष्यति]।

यद्यपि ताइवानस्य शस्त्रीकरणस्य किमपि उपयोगः न भवति तथापि अस्याः पद्धत्याः अमेरिकादेशस्य कृते प्रायः कोऽपि व्ययः आवश्यकः नास्ति, तत्सहितं ताइवान-अधिकारिणः परिहरणस्य साधनरूपेण अपि अस्य उपयोगः कर्तुं शक्यते अतः अपि महत्त्वपूर्णं यत् ताइवान-जलसन्धि-स्थितौ अमेरिकी-सैन्यस्य हस्तक्षेपं कर्तुं अनुमतिं दत्त्वा अपि अमेरिका-देशेन तस्य उपयोगस्य आवश्यकता नास्ति |.

स्पष्टतया वक्तुं शक्यते यत् "ताइवानस्य समर्थनं" अथवा "ताइवानस्य परित्यागः" अमेरिकायाः ​​कृते "ताइवान-पत्तेः" क्रीडनस्य साधनम् अस्ति यावत् अमेरिका-देशः निर्धारयति यत् चीन-देशस्य निरोधः तस्य सामरिक-हिताय अनुकूलः अस्ति, तावत् कदापि न भविष्यति | ताइवानं त्यक्त्वा समस्यायाः विषये कोलाहलं कुर्वन्तु।

परन्तु वयं इदमपि द्रष्टुं शक्नुमः यत् यथा यथा चीनदेशः पुनर्मिलनप्रक्रियायाः प्रचारं करोति तथा तथा ताइवानजलसन्धिस्थे अमेरिकादेशस्य कृते "रणनीतिकअस्पष्टतायां" प्रवृत्तेः स्थानं लघुतरं लघुतरं जातम् अत एव "ताइवानस्य परित्यागः" सिद्धान्तः अधिकः अभवत् तथा च अधिकं लोकप्रियम्।