समाचारं

विश्वस्य बृहत्तमः केबिनक्षमता चीनस्य प्रथमः द्वय-इन्धन-सञ्चालितः ड्रेजरः च नूतनानां विकासानां आरम्भं कृतवान्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के चीनसञ्चारनिर्माणकम्पनी शङ्घाईद्वारा निवेशितं तथा च झेनहुआ ​​भारी उद्योगेन निर्मितं नान्टोङ्ग-चोङ्गमिंग-समुद्रीविभागयोः संयुक्त-रक्षणस्य अन्तर्गतं, विश्वस्य बृहत्तमः बृहत्-परिमाणस्य रेकः यस्य बृहत्तमः केबिन-क्षमता अस्ति तथा च प्रथमः घरेलु-सञ्चालितः एलएनजी तथा च... डीजल-द्वय-ईंधन-विद्युत्-प्रणाली निर्मितवती ।
इदं जहाजस्य द्वितीयं समुद्रीपरीक्षणं भवति यत् १७ जुलै दिनाङ्के पारम्परिकशक्तिं उपयुज्य पूर्वसमुद्रपरीक्षणस्य विपरीतम् अयं समुद्रीपरीक्षणः नदीतः बहिः गैसम् अयच्छत्, अतीतानां तुलने एतत् जोखिमं अधिकं वर्धितवान् परीक्षणस्य समये विभिन्नानां आपत्कालानाम् प्रभावीरूपेण निवारणं कर्तुं शक्यते इति सुनिश्चित्य जियांग्सु-शङ्घाई-नगरयोः समुद्रीयविभागाः परीक्षणात् पूर्वं व्यावसायिकानां आयोजनं कृतवन्तः येन ते नौकायानसमर्थनयोजनायाः व्यापकं विस्तृतं च समीक्षां कर्तुं शक्नुवन्ति स्म तथा जहाजेन सह संयुक्तरूपेण एकां विस्तृतां आपत्कालीनयोजनां विकसितवती , यत्र ईंधनस्य स्विचिंग्, उपकरणविफलता, व्यक्तिगतक्षतिः इत्यादयः सम्भाव्याः आपत्कालीनाः सन्ति। नदीतः बहिः परीक्षणयात्रायाः समये तटगस्तीनौकाः सम्पूर्णप्रक्रियायाः अनुरक्षणार्थं प्रेषिताः, तथा च एआइएस, सीसीटीवी, ड्रोन् इत्यादीनां तकनीकीसाधनानाम् उपयोगेन जहाजस्य मार्गदर्शनप्रक्षेपवक्रस्य, गतिस्य इत्यादीनां वास्तविकसमये निरीक्षणं कृतम्, येन सुनिश्चितं भवति शल्यक्रियायाः सुचारु प्रगतिः।
कथ्यते यत् एतत् जहाजं मम देशे निर्मितस्य हरितस्य, बुद्धिमान्, पर्यावरणस्य अनुकूलस्य च खननसाधनस्य नूतना पीढी अस्ति, यस्य स्थानीयकरणस्य दरः ९०% अस्ति, अस्य जहाजस्य कुलदीर्घता १५५.७ मीटर्, ढालितविस्तारः ३२ मीटर्, क १३.५ मीटर् गभीरता, ९.९ मीटर् पूर्णभारस्य मसौदा, १७,००० घनमीटर् अधिकतमं केबिनक्षमतया च अयं सम्प्रति विश्वस्य बृहत्तमः द्वय-इन्धन-सञ्चालितः ड्रेजरः अस्ति जहाजः अत्यन्तं उन्नतं "एक-द्वौ" समग्र-चालन-पद्धतिं स्वीकुर्वति, यत् जहाजे डीजल-इञ्जिन-शक्तिं यथोचितरूपेण उपयोगं कर्तुं शक्नोति, यथा विविध-कार्य-स्थितिः यथा नेविगेशन, ड्रेजिंग्, पङ्क-क्षेपणं, समुद्रतट-उड्डयनम् इत्यादीनां परवाहं विना मुख्य-इञ्जिनम् तथा सहायक जनरेटर प्राइम मूवर्स चयनं भवति एलएनजी द्वय-इन्धन-इञ्जिनं ९०% नाइट्रोजन-आक्साइड् तथा २०% कार्बन-डाय-आक्साइड उत्सर्जनं न्यूनीकर्तुं शक्नोति, तथा च सल्फर-आक्साइड् तथा कण-पदार्थ-उत्सर्जनं अपि समाप्तुं शक्नोति इदं अधिकं ऊर्जा-बचने, पर्यावरण-अनुकूलं, तथा च पारम्परिक-इन्धन-सञ्चालित-ड्रेजर्-यानानां अपेक्षया अधिकं किफायती भवति । "xinhai sturgeon" चीनदेशे सर्वाधिक उन्नत-बुद्धिमान् "एक-बटन-खनन" तथा "एकस्मिन् खनन-वाहन" प्रणालीभिः अपि सुसज्जितम् अस्ति, यत् प्रथमवारं विशिष्टकार्य-स्थितौ "मानवरहित-खनन"-कार्यस्य साक्षात्कारं करिष्यति चीनदेशः ।
अस्मिन् समये "सिन्हाई स्टर्जन्" इति जहाजेन परीक्षणयात्रायै नदीतः बहिः गैसम् सफलतया वाहयित्वा मम देशे जहाजानां खननेषु स्वच्छ ऊर्जाशक्तेः प्रयोगे अन्तरं पूरितम् भविष्ये जियांग्सु-शङ्घाई-विभागाः याङ्गत्से-नद्याः डेल्टा-देशे पर्यवेक्षणे सेवा-आश्वासने च एकीकृत-सहकार्यं गहनं कुर्वन्ति, समुद्री-सेवानां नवीनतां कर्तुं सहकार्यं करिष्यन्ति, उच्च-स्तरीय-समुद्री-उत्पादानाम् निर्माणे सक्रियरूपेण सहायतां करिष्यन्ति, तथा च समुद्री-शक्तिं योगदानं करिष्यन्ति याङ्गत्से नदी डेल्टा इत्यस्य एकीकृतः उच्चगुणवत्तायुक्तः विकासः ।
संवाददाता यांग चेंग यिन जियायांग
प्रूफरीडर ली हैहुई
प्रतिवेदन/प्रतिक्रिया