समाचारं

मासस्य आरम्भे एव युक्रेनदेशं प्रति प्रदत्तस्य एफ-१६ युद्धविमानस्य एकं विमानं दुर्घटितम् अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 30 अगस्त (सम्पादक शि झेंगचेंग)गुरुवासरे स्थानीयसमये बहुविधमाध्यमेन अमेरिकी-युक्रेन-अधिकारिणः उद्धृत्य तत् ज्ञापितम्अस्मिन् मासे प्रारम्भे एव युक्रेनदेशं प्रति प्रदत्तस्य प्रथमस्य एफ-१६ युद्धविमानस्य समूहस्य एकं दुर्घटना अभवत् ।

पृष्ठभूमिरूपेण युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अगस्तमासस्य आरम्भे गुप्तस्थाने पत्रकारसम्मेलनं कृत्वा नाटोदेशैः सहाय्येन एफ-१६ युद्धविमानानाम् प्रथमसमूहस्य प्राप्तेः आधिकारिकरूपेण घोषणां कृतवान् २०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् परं ज़ेलेन्स्की पाश्चात्त्य-सहयोगिभ्यः एतत् युद्धविमानं प्रदातुं बहुवारं अनुरोधं कृतवान् ।

(स्रोतः : जेलेन्स्की सामाजिकमाध्यमम्)

तस्मिन् समये ज़ेलेन्स्की इत्यनेन पुष्टिः कृता यत् नाटो-सङ्घस्य मित्रराष्ट्राणि ८० एफ-१६ युद्धविमानानि प्रेषयितुं प्रतिबद्धाः सन्ति । सः अपि स्वीकृतवान् यत् युक्रेनदेशे वर्तमानकाले युद्धविमानानाम् संख्या, तस्य प्रशिक्षणं प्राप्तानां विमानचालकानाम् संख्या च पर्याप्तं नास्ति।

यद्यपि अधिकारिणः वर्तमानकाले युक्रेनदेशं प्रति वितरितानां युद्धविमानानाम् संख्यां न प्रकटितवन्तः तथापि अमेरिकी-अधिकारिणः तत् प्रकाशितवन्तःयुक्रेनदेशं प्रति वितरितानां एफ-१६ युद्धविमानानाम् प्रथमसमूहः कुलम् षट् अस्ति, यत् प्रशिक्षणं सम्पन्नानां षट् युक्रेन-विमानचालकानाम् अनुरूपम् अस्ति । अतः युक्रेनदेशस्य कृते अयं दुर्घटना स्पष्टतया प्रमुखः आघातः अस्ति।

दुर्घटनाकारणविषये भिन्नाः मताः सन्ति

अमेरिकी-अधिकारिणां युक्रेन-देशस्य अधिकारिणां च मते तस्य पुष्टिः कर्तुं शक्यतेएफ-१६ युद्धविमानं सोमवासरे रूसीविमानप्रहारस्य प्रतिक्रियायां दुर्घटितम् अभवत् यः चालकः अधुना एव प्रशिक्षणं सम्पन्नवान् अस्मिन् मासे प्रारम्भे युक्रेनदेशं प्रत्यागतवान् सः अपि मृतः।

युक्रेनदेशः पूर्वं पुष्टिं कृतवान् यत् सोमवासरे रूसदेशेन बृहत्रूपेण वायुप्रहारस्य समये एफ-१६ युद्धविमानानि प्रेषितवती, "रूसदेशात् क्रूज्-क्षेपणास्त्रं सफलतया च निपातितवान्" इति।

अमेरिकादेशेन कृते प्रारम्भिकविश्लेषणेन ज्ञायते यत्...जेट्-युद्धविमानं रूसी-अग्निना न पातितम् आसीत् दुर्घटनायाः कारणं पायलट्-दोषात् आसीत् ।

युक्रेनदेशस्य रक्षामन्त्रालयस्य सूत्रेषु उक्तं यत् पतितस्य विमानचालकस्य नाम ओलेक्सि मेस् इति सः "युक्रेनस्य इतिहासे रूसस्य बृहत्तमस्य वायुप्रहारस्य प्रतिरोधं कुर्वन्" मारितः, गुरुवासरे च दफनः अभवत्। स्रोतः अपि अवदत् यत्,युक्रेनदेशस्य सैन्यं न मन्यते यत् एषा घटना पायलट्-दोषेण अभवत् इति ।. दुर्घटनायाः अग्रे अन्वेषणस्य आवश्यकता वर्तते, अन्तर्राष्ट्रीयविशेषज्ञाः भागं ग्रहीतुं आमन्त्रिताः भविष्यन्ति।

गतवर्षे अमेरिकादेशेन नेदरलैण्ड्, डेन्मार्क इत्यादिदेशैः युक्रेनदेशाय एफ-१६ युद्धविमानं प्रदातुं अनुमोदनं कृत्वा युक्रेनदेशस्य विमानचालकानाम् प्रथमः समूहः गतपतने प्रशिक्षणे भागं ग्रहीतुं अमेरिकादेशं गन्तुं आरब्धवान् इति कथ्यते।सामान्यतया पाश्चात्त्यविमानचालकानाम् एफ-१६-विमानस्य उड्डयनस्य कौशलं पूर्णतया निपुणतां प्राप्तुं कतिपयवर्षेभ्यः समयः भवति, परन्तु युक्रेनदेशस्य विमानचालकाः नवमासाभ्यन्तरे "क्रैश कोर्स" प्रशिक्षणं सम्पन्नं कर्तुं अर्हन्ति

तत् उल्लेखनीयम्बुधवासरे युक्रेनदेशस्य अधिकारिणः सार्वजनिकरूपेण मेट्ज् इत्यस्य शोकं कृतवन्तः।. यतः सः युक्रेनदेशस्य एफ-१६ विमानचालकानाम् प्रथमः समूहः आसीत्, तस्मात् युद्धविमानं दुर्घटितम् इति अनुमानं उत्पन्नम् । अतः गुरुवासरस्य वार्ता वार्तायाः अधिकं पुष्टिः अस्ति।

(ओलेक्सि मेट्ज् इत्यस्य जीवनकाले चित्रम्, स्रोतः: सामाजिकमाध्यमाः)

प्रतीकात्मकं महत्त्वं वास्तविकयुद्धप्रभावशीलतायाः अपेक्षया अधिकं भवति

नाटो-समन्वयस्य अनुसारं बेल्जियम-डेन्मार्क-देशः, नेदरलैण्ड्-देशः, नॉर्वे-देशः च युक्रेन-देशैः एफ-१६-युद्धविमानानि प्रदातुं प्रतिज्ञां कृतवन्तः येषां पोषणं ज़ेलेन्स्की-महोदयः करोति । यद्यपि प्रायः अर्धशतकं यावत् नाटोदेशानां सेवां कुर्वन् अयं युद्धविमानः अत्यन्तं प्रतिष्ठितः अस्ति तथापि रूस-युक्रेन-देशयोः युद्धक्षेत्रस्य स्थितिं परिवर्तयितुं तस्य महत् प्रभावः न भवेत्

प्रथमः,पाश्चात्त्यदेशाः युद्धविमानानि समर्पयितुं शीघ्रं न कुर्वन्ति, पूर्वसूचनासु वर्षस्य अन्तः २० विमानानाम् अधिकानि न भविष्यन्ति इति पूर्वानुमानं कृतम् आसीत् । अन्यत् कारणम् अस्तियुक्रेनदेशस्य विमानचालकाः युद्धविमानेषु "दुर्घटनामार्गं" प्राप्नुवन्ति, सुपर प्रदर्शनस्य अपेक्षा कर्तुं कठिनम् अस्ति। तदतिरिक्तं युद्धविमानानाम् अपि बहुसंख्यया अनुरक्षणं, गोलाबारूदप्रबन्धनं, गुप्तचरविश्लेषणकर्मचारिणः च आवश्यकाः भवन्ति । तस्मिन् एव काले एफ-१६ विमानस्य वायुप्रवेशः धावनमार्गस्य समीपे एव अस्ति इति कारणतः उड्डयन-अवरोहणविमानस्थानकस्य हार्डवेयरस्य अपि आवश्यकताः सन्ति

एतेषां विमानानाम् भूमिकायाः ​​विषये वाशिङ्गटननगरस्य यूरोपीयनीतिविश्लेषणकेन्द्रस्य विश्लेषकः फेडेरिको बोसारी व्याख्यातवान् यत् -एफ-१६ इत्यस्य उपयोगेन क्षेपणास्त्राणि, ड्रोन्-वाहनानि च अवरुद्ध्य, प्रतिद्वन्द्वस्य वायुरक्षाव्यवस्थां दमनं कर्तुं, वायुतः भूपृष्ठं प्रति क्षेपणास्त्रं प्रक्षेपणार्थं च प्रहार-मिशनं कर्तुं शक्यतेतस्मिन् एव काले उपरि स्वकीयाः युद्धविमानाः सन्ति चेत् युक्रेन-सेनायाः मनोबलं अपि वर्धयिष्यति । परन्तु बोसारी इत्यनेन एतदपि बोधितं यत् प्रतिद्वन्द्वी रूसः इति विचार्य युद्धस्य समर्थनार्थं एफ-१६ विमानं अग्रपङ्क्तौ प्रेषयितुं अद्यापि अतीव जोखिमम् अस्ति

मोटा अनुमान, २.रूसी-युक्रेन-युद्धक्षेत्रस्य अग्रपङ्क्तौ उड्डीयमानस्य एफ-१६ इत्यस्य एस-३००, एस-४०० च युक्तानां चलपृष्ठतः वायुपर्यन्तं क्षेपणास्त्रप्रणालीनां, सु-३५ सहितं शतशः रूसीयुद्धविमानानां, विभिन्नानां उन्नतानां रडाराणां निगरानीयस्य च सामना कर्तव्यः भवेत् व्यवस्था।

तदतिरिक्तं यूक्रेन-नाटो-देशयोः कृते एफ-१६-युद्धविमानानाम् महत्त्वपूर्णस्य प्रतीकात्मकस्य महत्त्वस्य कारणात् एतेषां युद्धविमानानाम् किमपि प्रकारेण नाशः रूसीसेनायाः कृते एकः मुख्यः क्षणः भविष्यति

क्रेमलिनस्य प्रवक्ता पेस्कोवः पूर्वं तस्य पुष्टिं कृतवान्रूसी-अधिकारिणः एफ-१६-विमानानाम् नाशं कुर्वतां सैनिकानाम् पुरस्कारं दास्यन्ति

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)
प्रतिवेदन/प्रतिक्रिया