समाचारं

"चीनीक्रीडायाः वैश्विकं गमनस्य विषये अन्वेषणम्"।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ब्लैक् मिथ्: वूकोङ्ग्" इत्यस्य २० अगस्तदिनाङ्के प्रदर्शितस्य विश्वे तीव्रगत्या लोकप्रियतां प्राप्नोति । प्रक्षेपणस्य प्रथमदिने steam मञ्चे एकस्मिन् समये ऑनलाइन-जनानाम् संख्या एकल-क्रीडक-क्रीडाणां ऑनलाइन-अभिलेखं ताजगीकृतवती सर्वेषु चैनलेषु कुलविक्रयः १.५ अरब युआन् अतिक्रान्तवान्, तथा च विमोचनदिने लाभप्रदः आसीत् अस्य क्रीडायाः सफलतायाः कारणात् सम्बन्धित-उद्योगानाम् लोकप्रियता अपि वर्धिता अस्ति, अस्य क्रीडायाः सम्बद्धानां कम्पनीनां शेयर-मूल्यानि मूल्याङ्कनं च महतीं वर्धितम् अस्ति अलमारयः उपरि ।

चीनीयक्रीडाणां वैश्विकलोकप्रियतायाः पृष्ठतः उत्कृष्टानि विपण्यप्रदर्शनानि उत्कृष्टक्रीडानिर्मातारः च के सन्ति?अस्य आधारेण, xiaguang think tank इत्यनेन "विदेशं गच्छन्तीनां चीनीयक्रीडाणां" गहनविश्लेषणं कृतम्, चीनस्य विदेशं गच्छन्तीनां क्रीडाणां स्थूलपृष्ठभूमिः, विभिन्नक्रीडाप्रकारानाम् उत्पादानाञ्च वैश्विकबाजारस्य स्थितिः, चीनस्य क्रीडाणां गमनस्य समाधानं च व्यवस्थितरूपेण क्रमेण व्यवस्थितम् विदेशेषु, उद्योगस्य खिलाडिनां उद्योगे जनानां च सन्दर्भं प्रदातुं दृष्ट्या।

(१) चीनीयक्रीडाः वैश्वीकरणस्य अन्वेषणस्य नूतनपदे प्रविशन्ति

चीनीयक्रीडानिर्मातारः ग्राहकक्रीडायाः जालक्रीडायाः च युगात् एव विदेशविस्तारस्य अन्वेषणं आरब्धवन्तः ।

नवोदित अवस्था : २०११ तः पूर्वं घरेलुक्रीडा-उद्योगः ग्राहक-क्रीडा-युगे आसीत्, यत्र स्मार्टफोनाः न्यूनाः, सरल-मोबाईल-क्रीडा-क्रीडा च प्रारम्भे दक्षिणपूर्व-एशिया-इत्यादिषु स्थानेषु विदेशेषु गन्तुं अन्वेषणं कृतवन्तः, परन्तु तकनीकी-हार्डवेयर-बाधायाः कारणात् ते अद्यापि न कृतवन्तः प्राप्तः स्केलः;

प्रारम्भ अवधि : २०१२ तमे वर्षात् घरेलुक्रीडाः जालक्रीडायाः, मोबाईलक्रीडायाः च युगे प्रविष्टाः सन्ति, स्मार्टफोनानां प्रवेशस्य दरः तीव्रगत्या वर्धितः, मोबाईलक्रीडाः च स्वस्य विकासं त्वरयितुं आरब्धाः तथापि घरेलुमोबाइलक्रीडाविपण्यस्य तीव्रविकासस्य अन्तर्गतं, तत्र is insuficient motivation to go overseas. २०१७ तमे वर्षे शीर्ष ३० घरेलुमोबाइल गेम विदेशेषु राजस्वउत्पादानाम्;

प्रकोपकालः : घरेलुक्रीडाः २०१८ तः मोबाईल-खेल-युगे पूर्णतया प्रविष्टाः सन्ति ।घरेलु-उद्योगस्य पर्यवेक्षणस्य कठोरीकरणेन, क्रीडा-बाजारे यातायात-लाभांशस्य क्षीणतायाः च कारणेन घरेलु-निर्मातृभिः विदेशेषु अन्वेषणं त्वरितम् अभवत्, यत्र tencent, netease, mihoyo, तथा विदेशविस्तारस्य अग्रणीः लिलिथः विदेशक्षेत्रेषु दक्षिणपूर्व एशियातः यूरोपं संयुक्तराज्यं च क्रमेण विस्तारः जातः, तथा च श्रेणयः क्रमेण एसएलजीतः विविधीकरणपर्यन्तं विस्तारिताः, अन्तर्राष्ट्रीयविपण्यतः ध्यानं मान्यतां च प्राप्तवन्तः

स्थिर काल : २०२२ तः वर्तमानपर्यन्तं विदेशेषु विपणयः स्थूलवातावरणेन महामारी-उत्तर-प्रभावैः च प्रभाविताः सन्ति, यतः विकासः मन्दः अभवत्, क्रय-व्ययः च निरन्तरं वर्धमानः अस्ति, परन्तु विदेशेषु गमनम् अद्यापि सामान्यम् अस्ति trend tencent, netease, mihoyo, and lilith प्रमुखनिर्मातारः यथा , sanqi interactive entertainment इत्यादयः विदेशेषु निवेशं कुर्वन्ति, विदेशेषु च गेमिंग् स्थिरविकासस्य अवधिं प्रविष्टवान् अस्ति

भविष्ये वैश्विकक्रीडाविपण्ये अद्यापि प्रवेशस्य बहु स्थानं वर्तते, वैश्विकसंशोधनसञ्चालनक्षमता च विभेदितविपण्यरणनीतयः च घरेलुनिर्मातृणां कृते विदेशं गन्तुं भङ्गाः भविष्यन्ति। पारम्परिक चीनीयसांस्कृतिकतत्त्वैः सह गेम ips विदेशेषु लोकप्रियाः सन्ति, तेषु बहवः त्रिराज्यस्य इतिहासस्य चीनीयशास्त्रीयस्य "पश्चिमयात्रा" च आधारिताः सन्ति प्रारम्भिक-ips "westward journey" तथा "fantasy westward journey" इत्यस्मात् आरभ्य सद्यः एव प्रारब्धस्य "black myth: wukong" पर्यन्तं, पारम्परिकसांस्कृतिकतत्त्वानि सदैव घरेलुक्रीडाणां विदेशविस्तारे महत्त्वपूर्णां भूमिकां निर्वहन्ति

अस्मिन् भागे मुख्यतया चीनस्य विदेशेषु क्रीडा-उत्पादानाम् गेमप्ले-प्रकारस्य, व्यापार-प्रतिरूपस्य, मार्केट-वितरणस्य, प्रतिस्पर्धा-परिदृश्यस्य, प्रतिनिधि-क्रीडकानां, विशिष्ट-प्रकरणस्य च परिचयः भवति

(१) चीनदेशस्य विदेशक्रीडाणां मुख्यप्रकाराः

चिरकालात् चीनीयक्रीडाकम्पनीनां विदेशेषु राजस्वस्य मुख्यः स्रोतः रणनीतिक्रीडाः एव सन्ति । २०२० तः २०२३ पर्यन्तं विदेशेषु राजस्वस्य आधारेण शीर्ष १०० स्वविकसितमोबाइलक्रीडासु ३५% अधिकं रणनीतिक्रीडाः अभवन् ।

चीनस्य विदेशेषु क्रीडाणां गेमप्ले प्रायः स्थानीयरणनीतयः सांस्कृतिकतत्त्वानि च वैश्विकक्रीडानुभवेन सह संयोजयति येन विभिन्नक्षेत्रेषु खिलाडयः आवश्यकताः पूर्यन्ते उदाहरणार्थं, sanqi interactive entertainment इत्यस्य “puzzles & survival” इति एकः क्रीडा अस्ति यः match-3 गेमप्ले तथा slg तत्त्वानां संयोजनं करोति, तथा च विदेशेषु विपण्येषु प्रभावशालिनः परिणामान् सफलतया प्राप्तवान्

(२) चीनस्य विदेशेषु क्रीडायाः प्रतिरूपम्

चीनीयक्रीडाणां विदेशविपण्येषु प्रवेशस्य मुख्यमार्गेषु विद्यमानघरेलुउत्पादानाम् आधारेण विदेशसंस्करणानाम् विमोचनं, अन्तर्राष्ट्रीयक्रीडाब्राण्ड्-उत्पादानाम् अथवा उत्पादानाम् प्रत्यक्षतया प्रारम्भः, अन्यविदेशीयक्रीडानिर्मातृभिः सह क्रीडा-उत्पादानाम् विकासाय सहकार्यं, निवेशद्वारा क्रीडा-अनुप्रयोगानाम् विदेशेषु प्रतिलिपिधर्मं प्राप्तुं च अन्तर्भवति विदेशेषु प्रतिरूपस्य विषये, घरेलुक्रीडानिर्मातारः प्रायः स्वस्य व्यावसायिकस्थितेः, विपण्यरणनीत्याः च आधारेण प्रयोज्यताविकल्पं कुर्वन्ति ।

(३) चीनीयक्रीडाणां विदेशेषु भुक्तिप्रतिरूपम्

चीनीयक्रीडाकम्पनयः सामान्यतया विदेशेषु विपण्येषु द्वौ मॉडलौ स्वीकरोति: उत्पादमुद्रीकरणं तथा यातायातमुद्रीकरणं उत्पादमुद्रीकरणस्य अर्थः अस्ति यत् सर्वेषां उपयोक्तृभ्यः गेमउत्पादानाम् सामग्रीनां च उपयोगाय अनुभवाय च अधिकारं प्राप्तुं भुक्तव्यं भवति, यत्र डाउनलोड् भुगतानं, एप्-अन्तर्गत-क्रयण-भुगतानम् च सन्ति , तथा क्रय-बिन्दु-कार्ड, सदस्यता-प्रतिरूपः, कार्ड-चित्रण-तन्त्रम् इत्यादिषु व्यापारि-विज्ञापनं क्रीडा-उत्पादानाम् सामग्री-मध्ये च सम्मिलितुं भवति, येन उच्च-यातायात-खेल-उत्पादानाम् आकर्षणं भवति, उच्च-अवलोकन-मात्रायां च तथा उत्तमः उपयोक्तृक्रियाकलापदत्तांशः, विज्ञापनव्ययः सामान्यतया भवति इदमपि अधिकं भवति।

(४) चीनस्य विदेशेषु क्रीडाउत्पादानाम् पूर्णजीवनचक्रप्रक्रिया

चीनस्य विदेशेषु गेम उत्पादानाम् पूर्णजीवनचक्रप्रक्रियायां गेम डिजाइनं विकासं च, स्थानीयकरणरूपान्तरणं, गेमपरीक्षणं तथा ऑनलाइनवितरणं, परिचालनप्रवर्धनं, उत्पादं सामग्रीं च पुनरावर्तनीयं अनुकूलनं, गेमदत्तांशविश्लेषणं प्रतिक्रियां च, गेमसमुदायसञ्चालनप्रबन्धनं, तथा च आनयितानि स्थायिपदार्थानि समाविष्टानि सन्ति प्रौद्योगिकीपरिवर्तनेन।

(५) वैश्विकक्रीडाविपण्ये विभिन्नप्रकारस्य क्रीडाउत्पादानाम् संख्यायाः वितरणम्

गेमप्ले प्रकारस्य, विषयपृष्ठभूमिः, कलाशैल्याः च अनुसारं वैश्विकक्रीडाप्रयोगानाम् अत्यधिकसंख्या आर्केड्क्रीडाः, पाश्चात्यकाल्पनिकक्रीडाः, प्रक्रियात्मकक्रीडाः च सन्ति

(६) प्रमुखवैश्विकक्षेत्रेषु विभिन्नानां चीनीयक्रीडाप्रकारानाम् अनुपातः

अति-आकस्मिकक्रीडाणां बालक्रीडाणां च अतिरिक्तं प्रमुखवैश्विकविपण्येषु रणनीत्याः भूमिकानिर्वाहक्रीडाउत्पादानाम् संख्या तुल्यकालिकरूपेण अधिका अस्ति

(७) चीनीयक्रीडाविदेशनिर्मातृणां विशिष्टप्रतिनिधिः

विदेशेषु निर्यातं कुर्वतीनां चीनस्य शीर्षस्थाः मुख्यधारायां च क्रीडाकम्पनयः tencent, netease, mihoyo इत्यादयः सन्ति, तेषां मूल-उत्पादाः विदेशेषु उत्तमं उपयोक्तृ-बाजार-प्रदर्शनं प्राप्तवन्तः

(८) चीनीयक्रीडाणां विदेशं गमनस्य विशिष्टाः प्रकरणाः

घरेलु एएए-क्रीडाणां महाकाव्य-कृतित्वेन "ब्लैक् मिथ्: वूकोङ्ग्" इत्यस्य प्रारम्भे प्रथमदिने लाभप्रदतां प्राप्तवती । "ब्लैक् मिथ् इफेक्ट्" इत्यस्य अन्तर्गतं सम्बन्धितकम्पनीनां स्टॉक् मूल्येषु तीव्रवृद्धिः अभवत्, सह-ब्राण्ड्-उत्पादाः च शीघ्रमेव विक्रीताः ।

चीनस्य क्रीडाविदेशसेवापारिस्थितिकीतन्त्रे भुगतानप्रणाली, विज्ञापनविपणनम्, आँकडाविश्लेषणम् इत्यादीनि सन्ति ।

(1) गेम भुगतान प्रकरण: payermax

उदयमानबाजारेषु मूलं विद्यमानं वित्तीयप्रौद्योगिकीकम्पनीरूपेण वैश्विकव्यापारस्य उपस्थितिः च इति नाम्नाpayermaxवयं व्यावसायिकवैश्विकसीमापार-भुगतानसमाधानं प्रदातुं प्रतिबद्धाः स्मः तथा च वैश्विकव्यापारिभ्यः सुरक्षितं अधिकसुलभं च एक-विराम-भुगतान-अनुभवं प्रदातुं प्रतिबद्धाः स्मः। पेयरमैक्स इत्यनेन देशस्य शीर्ष ३० घरेलुसामाजिकसंजालकम्पनीषु ८०%, देशस्य शीर्ष ३० गेमिंगकम्पनीषु ७५% च सहकारसम्बन्धः स्थापितः

payermax इत्यस्य व्यवसायः १५०+ देशाः क्षेत्राणि च कवरयति, यत्र १,०००+ वैश्विकव्यापारिणः, ७०+ लेनदेनमुद्राः, २०+ स्थानीयभाषाः, ६००+ भुगतानविधयः च सेवाः सन्ति, तथा च विश्वस्य अग्रणीसेवाक्षमता अस्ति येषु देशेषु क्षेत्रेषु च भुगतानस्य अनुज्ञापत्रं प्राप्तम् अस्ति तेषु सिङ्गापुर, संयुक्त अरब अमीरात, फिलिपिन्स, थाईलैण्ड्, इन्डोनेशिया, चीनस्य हाङ्गकाङ्ग च सन्ति, तथा च वैश्विकबैङ्कैः अन्यैः प्रथमश्रेणीभिः स्थानीयबैङ्कैः सह सहकार्यं कृतवन्तः, यथा जेपी मॉर्गन चेस्, स्टैण्डर्ड चार्टर्ड् बैंक, enbd, इत्यादयः, तथा च विश्वस्य 20+ भुगतानब्राण्ड् रणनीतिकसाझेदाराः सन्ति।

payermaxकोर उत्पादसहितम् : वैश्विकं अधिग्रहणं, वैश्विकनिर्यासः, निधिप्रबन्धनं च

वैश्विक अधिग्रहण : उपयोक्त्रेण व्यापारिणं प्रति आरब्धानां क्रेडिट् कार्ड्, डेबिट् कार्ड्, ई-वॉलेट्, बैंक् स्थानान्तरणम् इत्यादीनां लेनदेनानाम् प्रक्रियां कुर्वन्तु, तथा च व्यापारिकायाः ​​खाते धनस्य निपटनं कुर्वन्ति

वैश्विक निवृत्ति : व्यापारिणः व्यक्तिगतलेखेषु धनं निष्कासयितुं शक्नुवन्ति, तथा च कार्डेषु, बटुकेषु, बैंकखातेषु इत्यादिषु निष्कासनस्य समर्थनं कर्तुं शक्नुवन्ति;

धनव्यवस्थापनम् : व्यापारिभ्यः सुरक्षितं सुलभं च बहुमुद्रालेखनिधिप्रबन्धनकार्यं प्रदातुं।

payermaxमैट्रिक्स सेवाएँसम्मिलिताः : जोखिमनियन्त्रणसेवाः, विपणनसेवाः, विदेशीयविनिमयसेवाः तथा वित्तीय, कानूनी, करसेवा च

जोखिमनियन्त्रणसेवाः : स्वतन्त्रतया एकं सम्पूर्णं जोखिमनियन्त्रणसेवाप्रणालीं निर्मातुं तथा मूल्यवर्धितसेवाः यथा मानकीकृतजोखिमनियन्त्रणसेवाउत्पादाः अनुकूलितजोखिमनियन्त्रणसमाधानं च प्रदातुं;

विपणनसेवाः : गुणवत्तां दक्षतां च एकीकृत्य द्रुतगत्या वेबसाइटस्थापनं, परिचालनवृद्धिः, गहनपरिचालनसेवाः च प्रदातुं;

विदेशीयविनिमयसेवाः : यस्मिन् दिने कम्पनी स्थानीयमुद्राव्यवहारं करोति तस्मिन् दिने "शिखरं हृत्वा उपत्यकान् पूरयितुं" भविष्यस्य निपटाननिधिनां विनिमयदरं अमेरिकीडॉलरेण ताडयितुं शक्नोति

वित्तं, विधिः, करसेवाः च: ग्राहकानाम् जटिलस्थानीयबाजारकरसमस्यानां समाधानं कर्तुं सहायतां कर्तुं, करभुगतानसेवाः व्यावसायिककरपरामर्शं च प्रदातुं, विभिन्नदेशानां नीतिव्याख्यानां विषये समये एव अद्यतनं प्रदातुं, कानूनी अनुपालनसल्लाहं च प्रदातुं;

(2) विज्ञापनविपणनप्रकरणम् : उत्थापनम्

लिफ्टऑफ२०१२ तमे वर्षे स्थापितं अस्य मुख्यालयः अमेरिकादेशस्य कैलिफोर्निया-देशस्य रेडवुड्-नगरे अस्ति, अस्य व्यवसायः विश्वं व्याप्नोति । मोबाईल-उद्योगे प्रमुखः एक-विराम-वृद्धि-त्वरण-मञ्चः इति नाम्ना लिफ्टऑफ्-विज्ञापन-स्थापनेन, यातायात-मुद्रीकरणेन च सम्बद्धानां समाधानानाम् माध्यमेन मोबाईल-एप्-विज्ञापनदातृणां, प्रकाशकानां, गेम-विकासकानाम्, माङ्ग-पक्षीय-मञ्चानां च बृहत्-परिमाण-व्यापार-वृद्धिं प्राप्तुं साहाय्यं करोति

लिफ्टऑफः accelerate (dsp), direct (प्रत्यक्षग्राहकः), monetize (विज्ञापनमुद्रीकरणं), influence (influencer marketing), intelligence (gamerefinery data analysis) तथा vungle exchange इत्यादीनां समाधानानाम् एकां श्रृङ्खलां उपरि निर्भरं भवति, यत् विश्वस्य ७४ देशानाम् सेवां करोति क्षेत्रे ६,६०० मोबाईलकम्पनीनां अपेक्षया, येषु गेमिङ्ग्, सामाजिकसंजालम्, वित्तं, ई-वाणिज्यम्, मनोरञ्जनं च इत्यादीनि ऊर्ध्वाधरक्षेत्राणि सन्ति ।

(3) दत्तांशविश्लेषणप्रकरणम् : बिटदत्तांशः

बिट् डाटाइदं विश्वस्य प्रमुखं गेम डाटा/मोबाइल एप्लिकेशन विश्लेषण मञ्चम् अस्ति, यत् वैश्विकविकासकानाम्, विपणिकानां, निवेशसंस्थानां, तथा च आँकडामाध्यमानां कृते व्यापकं सटीकं च अन्तर्जालबृहत्दत्तांशं प्रदाति, वैश्विकं app डाउनलोड्/राजस्वं, उपयोक्तृव्यवहारदत्तांशप्रश्नं तथा च मोबाईल-अनुप्रयोग-बाजारं, real समर्थयति -कन्सोल् गेम मञ्चानां समयनिरीक्षणम्।