समाचारं

एकः विवाहितः कर्मचारी कार्यस्थले स्वस्य "कार्यालयस्य प्रियतमस्य" चुम्बनस्य कारणेन निष्कासितः अभवत् वकीलः : तस्य सहकारिणां शारीरिकं मानसिकं च स्वास्थ्यं हानिम् अकरोत्।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रिपोर्टर |.झांग किन प्रशिक्षु |

शेन् गोङ्गशे इत्यस्य मते लियू मौचाओ औषधकम्पन्योः कर्मचारी अस्ति । २०२० तमस्य वर्षस्य अक्टोबर्-मासस्य १४ दिनाङ्के कम्पनीयाः सप्तकर्मचारिणः संयुक्तरूपेण स्वनेतृभ्यः पत्रं प्रदत्तवन्तः, यत्र लियू चाओ इत्यस्य सहकारिणा चेन् मौजुआन् इत्यनेन सह कार्यालयस्य रोमांसस्य सूचना दत्ता, कार्यकाले तेषां बहवः अनुचितव्यवहाराः च सूचीबद्धाः, यथा खुलेन आत्मीयव्यवहारः, कार्यस्थले चुम्बनं च इत्यादीनि अशोभनव्यवहारेन मूलतः स्वच्छं सामञ्जस्यपूर्णं च कार्यवातावरणं मलिनं जातम्, सर्वेषां कार्योत्साहः अपि दुर्गन्धयुक्तः जातः।

१९ अक्टोबर् दिनाङ्के कम्पनी "श्रमसन्धिसमाप्तिसूचना" जारीकृतवती यत् लियू मौचाओ इत्यनेन यूनिटस्य नियमानाम् उल्लङ्घनं गम्भीररूपेण कृतम्

नवम्बर् ११ दिनाङ्के लियू मौचाओ इत्यनेन मध्यस्थतायै आवेदनं कृत्वा कम्पनीं २३०,००० युआन् इत्यस्मात् अधिकं क्षतिपूर्तिं दातुं पृष्टवान् । मध्यस्थतायाः चरणे कम्पनी साक्ष्यं दातुं न्यायालये उपस्थितानां साक्षिणां सङ्ख्यायाः आवेदनं कृतवती, येन सिद्धं जातं यत् लियू चाओ, चेन् जुआन् च कार्यस्थले अशोभनचुम्बनेषु प्रवृत्तौ, येन दुष्प्रभावाः अभवन् अन्ते मध्यस्थतासमित्या लियू मौचाओ इत्यस्य अनुरोधस्य समर्थनं न कृतम् ।

लियू चाओ असन्तुष्टः सन् मुकदमान् अङ्गीकृतवान् ।

प्रथमस्तरीयन्यायालयेन ज्ञातं यत् कम्पनीयाः पुरस्कारदण्डप्रबन्धनव्यवस्था तदनुरूपप्रक्रियाभिः निर्मितवती, कर्मचारिभ्यः च प्रकटिता, तथा च लियू मौचाओसहितस्य सर्वेषां कर्मचारिणां कृते बाध्यकारी अस्ति

पुरस्कारदण्डप्रबन्धनव्यवस्थायां निर्धारितं यत् "यदि कश्चन कर्मचारी दुर्व्यवहारं करोति (यथा औषधं सेवनम्), नैतिकरूपेण भ्रष्टः अस्ति, कम्पनीयाः प्रतिष्ठां प्रभावितं करोति, अथवा कम्पनीयाः अन्तः गम्भीरं प्रतिकूलप्रभावं जनयति तर्हि कम्पनीयाः श्रमसन्धिं समाप्तुं अधिकारः अस्ति " " .

लियू चाओ-चेन् जुआन्-योः कार्याणि कम्पनीयाः नियमानाम् उल्लङ्घनं कृतवन्तः वा इति विषये wechat-चैट-अभिलेखानां, कम्पनीद्वारा प्रदत्तानां संयुक्तपत्राणां, न्यायालये उपस्थितानां साक्षिणां साक्ष्यस्य च आधारेण निम्नलिखिततथ्यानां पुष्टिः कर्तुं शक्यते

२०२० तमस्य वर्षस्य मार्चमासस्य १२ दिनाङ्के wechat इति नाम "liu mouchao" इति कम्पनीयाः टेनिस् wechat समूहे liu mouchao तथा chen moujuan इत्येतयोः मध्ये wechat इति गपशपस्य द्वौ स्क्रीनशॉट् प्रेषितवान् watch you all the time." "i love you", "मम पतिः अस्माकं गपशप-इतिहासं दृष्ट्वा मम अन्वेषणं कर्तुं अवदत्" इत्यादीनि पश्चात् पुष्टिः अभवत् यत् स्क्रीनशॉट् लियू चाओ-पत्न्या स्थापितः इति।

२०२० तमस्य वर्षस्य मार्चमासस्य २५ दिनाङ्के कम्पनीयाः महाप्रबन्धकस्य मोबाईलफोने पाठसन्देशः प्राप्तः यत् "पत्न्यारूपेण अहं वास्तवमेव कार्यशालायां २०४ व्यभिचारिणं व्यभिचारिणं च सहितुं न शक्नोमि तथा च मया तत् सार्वजनिकं कर्तुं आवश्यकम् आसीत् टेनिससमूहेन सह समानस्य गपशपस्य स्क्रीनशॉट्।

२०२० तमस्य वर्षस्य मे-मासे लियू मौचाओ स्वपत्न्या सह पारिवारिककार्याणि सम्पादयितुं अवकाशं याचितवान् ।

२०२० तमस्य वर्षस्य अगस्तमासे चेन् मौजुआन् तस्याः पतिना सह कम्पनीयाः प्रवेशद्वारे विवादः अभवत्, सहकारिणः च तान् निवारयितुं प्रयतन्ते स्म ।

२०२० तमस्य वर्षस्य अक्टोबर् मासे सहकारिभिः कार्यस्थले लियू मोचाओ, चेन् मोजुआन् च चुम्बनं कृतम्, कार्यस्थले च कलहः अभवत्, अन्ततः कार्यशालायाः कर्मचारिभिः संयुक्तरूपेण प्रकरणस्य सूचना दत्ता, यत्र कम्पनी लियू मोचाओ, चेन् मोजुआन् च इत्यनेन सह निबद्धुं अनुरोधः कृतः

उपर्युक्ताः परिस्थितयः प्रतिबिम्बयन्ति यत् लियू चाओ-चेन जुआन्-योः मध्ये अन्तरक्रियायाः डिग्री स्पष्टतया सहकारिणां मध्ये सामान्यसम्बन्धस्य व्याप्तिम् अतिक्रान्तवती अस्ति तौ कार्यस्थले चुम्बनं कृतवन्तौ, यस्य कम्पनीयाः सामान्यकार्यव्यवस्थायां, मध्ये आन्तरिकैकतायां च गम्भीरः नकारात्मकः प्रभावः अभवत् कार्मिकाः।

तयोः व्यवहारः मूलभूतव्यावसायिकनीतिशास्त्रस्य नीतिशास्त्रस्य च उल्लङ्घनं कृतवान्, सामाजिकव्यवस्थायाः सद्वृत्तीनां च उल्लङ्घनं कृतवान्, तथा च समाजवादीनीतिशास्त्रस्य, वकालतस्य मूलमूल्यानां च सह स्पष्टतया असङ्गतः आसीत्

सारांशेन, कम्पनी संघाय श्रमसन्धिसमाप्तेः कारणानि सूचितवती यत् लियू इत्यनेन यूनिटस्य नियमविनियमानाम् उल्लङ्घनं गम्भीररूपेण कृतम् यतः संघेन प्रतिक्रिया दत्ता, समाप्त्यर्थं च सहमतिः कृता ततः परं सूचनां निर्गन्तुं कानूनी वैधं च आसीत् लियू इत्यस्मै श्रमसन्धिस्य समाप्तिः।

लियू चाओ असन्तुष्टः भूत्वा अपीलं कृतवान् । द्वितीयः प्रकरणः अपीलं निरस्तं कृत्वा मूलनिर्णयस्य समर्थनं कृतवान् ।

चित्र स्रोतः : दृश्य चीन।

अस्य विषये ताहोटा लॉ फर्मस्य वकीलः फेङ्ग किन्जुआन् इत्यनेन उक्तं यत् सर्वप्रथमं लियू मौचाओ तस्य सहकर्मी चेन् मौजुआन् च प्रत्येकं विवाहिताः आसन्, परन्तु तेषु खुलतया कार्यालयस्य रोमान्स् विकसितम्। एषः व्यवहारः सार्वजनिकव्यवस्थायाः सद्नैतिकस्य च उल्लङ्घनं करोति, विधिना न स्वीकृतः । द्वितीयं, लियू चाओ, चेन् मौजुआन् च कार्यालये रोमान्स् विकसितवन्तौ, खुलेन स्नेहपूर्णव्यवहारं च कृतवन्तौ, येन कम्पनीयाः सामान्यकार्यालयस्य क्रमः अपि प्रभावितः अभवत्, तेषां सहकारिणां शारीरिक-मानसिक-स्वास्थ्यस्य अपि हानिः अभवत् एतेन व्यवहारेण कम्पनीद्वारा निर्मितस्य पुरस्कारदण्डप्रबन्धनव्यवस्थायाः उल्लङ्घनं कृतम् अस्ति "यदि कश्चन कर्मचारी दुर्व्यवहारं करोति (यथा औषधं सेवनम्), नैतिकरूपेण भ्रष्टः अस्ति, कम्पनीयाः प्रतिष्ठां प्रभावितं करोति वा कम्पनीयाः अन्तः गम्भीरं प्रतिकूलप्रभावं जनयति वा तर्हि कम्पनीयाः... श्रमसन्धिं समाप्तुं अधिकारः।" नियमाः तदनुरूपप्रक्रियाभिः निर्मिताः सन्ति, कर्मचारिभ्यः च घोषिताः सन्ति, तथा च लियू मौचाओ सहितं सर्वेषां कर्मचारिणां कृते बाध्यकारिणः सन्ति। यदि कम्पनी पर्याप्तं प्रमाणं ददाति तर्हि कम्पनीयाः क्षतिपूर्तिं विना अनुबन्धं समाप्तुं अधिकारः अस्ति ।

फेङ्ग किन्जुआन् इत्यस्य मतं यत् कर्मचारिणां प्रेमस्वतन्त्रता अपि सामाजिकरीतिरिवाजानां, कम्पनीकार्यालयस्य आदेशस्य च पालनम् कर्तव्यम् । कम्पनीयां कार्यं कुर्वन्तः कर्मचारिणः स्वपरिसरस्य सहकारिणां उपरि स्वकर्मणां प्रभावं विचारणीयम्। यदि भवान् विवाहितः अस्ति वा न वा तर्हि कार्यालये आत्मीयं चालनं कृत्वा अन्येषां सहकारिणां प्रभावः भविष्यति तथा च कार्यालयस्य कार्यक्षमतां प्रभावितं करिष्यति। कम्पनीव्यवस्था स्पष्टतया तस्य निषेधं करोति वा न वा इति न कृत्वा श्रमसन्धिस्य उल्लङ्घनं कृतवान् इति कम्पनीयाः निर्धारणं न प्रभावितं करोति ।