समाचारं

यस्य पिता द्वौ कन्याः चतुष्पत्यौ च सन्ति सः समाजात् साहाय्यं याचितवान् किं सः ताडितः अस्ति?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वथा बालकाः अस्मिन् जगति जाताः सौभाग्येन ते सर्वे स्वस्थाः सन्ति, ली महोदया च शनैः शनैः स्वस्थः भवति।

पाठ |.जिएर

अधुना एव गुआङ्गडोङ्ग-नगरस्य शेन्झेन्-नगरे दम्पत्योः चतुर्धातुकं जन्म अभवत् इति वार्ता उष्णविषयः अभवत् ।

चेन् महोदयः ली सुश्री च, येषां मूलतः द्वौ पुत्रौ आस्ताम्, अस्मिन् वर्षे अगस्तमासस्य अन्ते चतुर्णां परिवारः सहसा अष्टजनानाम् एकः परिवारः अभवत्, यदा ते दम्पत्योः वास्तविकः आर्थिकदबावः अपि आसीत् .

मीडिया-समाचारस्य अनुसारं चतुष्पत्यानां जन्म एकमासपूर्वं जातम् यतः ते अकालशिशुः आसन्, अतः ते शेन्झेन्-मातृ-बाल-स्वास्थ्य-अस्पताले नवजात-सघन-परिचर्या-एकके प्रवेशं प्राप्तवन्तः

चतुष्कस्य पिता चेन् महोदयः अवदत् यत् अस्मिन् वर्षे जनवरीमासे तस्य पत्नी गर्भवती इति आविष्कृतवान्, मार्चमासे च तस्य चतुर्गुणाः सन्ति इति। चिकित्सालयः तस्य भार्यायाः च मतं अन्विष्य सम्यक् विचार्य दम्पत्योः चतुर्णां बालकानां प्रसवस्य निर्णयः अभवत् ।

सः अवदत् यत् सः तस्य पत्नी च शेन्झेन्-नगरस्य लोङ्गहुआ-नगरे एकस्मिन् कम्पनीयां कार्यं कुर्वतः, तेषां मासिकं संयुक्तं आयं प्रायः १०,००० युआन्-रूप्यकाणि भवति । मूलतः कुटुम्बे पूर्वमेव द्वौ बालकौ आस्ताम्, एकः ९ वर्षीयः, एकः ५ वर्षीयः चतुष्कस्य जन्मनः अनन्तरं परिवारे चत्वारि अपि लघुकपासगद्दीकृतानि जैकेट्-आदीनि योजितानि आसन् कार्यं त्यक्त्वा परिवारस्य आर्थिकभारः तस्य स्कन्धे एव पतितः ।

सम्प्रति चतुर्विधानाम् एकमासपर्यन्तं गहनचिकित्साविभागे चिकित्सा आवश्यकी अस्ति, यस्य मूल्यं द्विलक्षं युआन् भविष्यति इति अपेक्षा अस्ति । यद्यपि भविष्ये यत्र गृहस्य पञ्जीकरणं भवति तस्य स्थानस्य सामाजिकसुरक्षातः ८०% व्ययस्य प्रतिपूर्तिः कर्तुं शक्यते तथापि सम्प्रति २ लक्षं युआन् अनुपलब्धम् अस्ति "अहं तुल्यकालिकरूपेण अल्पं आयं विद्यमानः कार्यरतः परिवारः अस्मि। समाजः साहाय्यं करिष्यति इति आशां कर्तुं वास्तवतः मम अन्यः विकल्पः नास्ति।"

चेन् महोदयस्य वचनेन अन्तर्जालस्य उपरि शीघ्रमेव उष्णचर्चा उत्पन्ना ।

अनेके नेटिजनाः भ्रमिताः सन्ति यतः आर्थिकस्थितिः उत्तमः नास्ति, अतः वयं पूर्वं पूर्णतया विचारितवन्तः इति कथं वक्तुं शक्नुमः। केचन नेटिजनाः अवदन् यत् यतः ते जन्मनः पूर्वं चतुर्विधाः इति जानन्ति स्म, तस्मात् तेषां व्यक्तिगतविकल्पानां उत्तरदायित्वं ग्रहीतव्यम् इति ।

तदतिरिक्तं केचन नेटिजनाः प्रश्नं कृतवन्तः यत् "कन्यानां अपेक्षया पुत्रान् प्राधान्येन" बालकं प्राप्तुं निश्चयं कृतवन्तः वा इति ।

एतेषां संशयानां प्रतिक्रियारूपेण चेन् महोदयः प्रतिवदति स्म यत् गर्भधारणानन्तरं प्रथममासे जाँचः एकः एव गर्भः इति उक्तवान् तदा सः चिन्तितवान् यत् त्रयः शिशवः भवितुं कठिनतरं भविष्यति, तेषां पालनम् अपि समस्या न भविष्यति इति। मार्चमासे यदा तेषां पुनः परीक्षणं कृतम् तदा परिणामेण ज्ञातं यत् ते एककेशाः चतुःमेषमिथुनाः (चतुर्गुणाः) आसन्, चतुर्णां शिशवानां स्वास्थ्यं सुष्ठु आसीत् यद्यपि सः बालकपालनस्य दबावस्य विषये चिन्तितवान् तथापि चेन् महोदयः अनुभूतवान् यत् यदि एते चत्वारः (बालकाः) मारिताः भवन्ति तर्हि ते जीवनानि एव।"अस्माकं कुटुम्बेषु च द्विजानां त्रिगुणानां वा जीनानि नास्ति, अतः वयं मन्यामहे यत् एतत् ईश्वरस्य दानम् अस्ति, अस्माभिः च शान्तिपूर्वकं स्वीकारणीयम्। वयं कियत् अपि कठिनाः श्रान्ताः च भवेम, यावत् वयं खादितुम् शक्नुमः तथा च grow up healthy, वयं इदं ठीकमिव अनुभवामः।”

चेन् महोदयः अपि अवदत् यत् "शिशुस्य लिङ्गस्य विषये अस्माकं कोऽपि अपेक्षा नास्ति। बालकः बालिका वा इति वयं चयनं कर्तुं शक्नुमः।"

साक्षात्कारे वयं ज्ञातुं शक्नुमः यत् वैद्यः तस्मिन् समये दम्पत्योः कृते वस्तुतः बहु सल्लाहं दत्तवान्, भविष्ये तेषां सम्मुखीभविष्यमाणस्य जोखिमसूचकाङ्कस्य अपि स्पष्टतया व्याख्यातवान्

व्यावसायिकाः अपि अवदन् यत् यदि भवान् "बहुभिः" गर्भवती अस्ति।त्रयाणां वा अधिकानां "बहुगर्भानां" कृते गर्भसुरक्षायाः दृष्ट्या सिद्धान्ततः "गर्भस्य संख्यां न्यूनीकर्तुं" अनुशंसितम् यतः बहुगर्भेषु गर्भपातस्य अकालजन्मस्य च सम्भावना घातीयरूपेण वर्धते

अमेरिकन् कॉलेज् आफ् ओब्स्टेट्रिशियन्स् एण्ड् गायनोकोलॉजिस्ट्स् (acog) इत्यनेन २०२१ तमे वर्षे प्रकाशितस्य "क्लिनिकल् गाइडलाइन् नम्बर २३१ ऑन मल्टीपल प्रेग्नेंसी" इत्यस्य अनुसारं बहुगर्भधारणेन प्रसवकालीनजटिलताः (प्रसवपूर्वं पश्चात् च महत्त्वपूर्णा अवधिः गर्भावस्थायाः २८ सप्ताहात् एकसप्ताहं यावत्) वर्धते प्रसवस्य अनन्तरं), सहितं भ्रूणस्य विकृतिः, प्रीक्लेम्पसिया, गर्भावस्थायाः मधुमेहः च अकालजन्मस्य कृते विशेषचिन्ताजनकाः सन्ति तथा च अकालं जन्म प्राप्यमाणानां शिशुषु तस्य परिणामतः रोगः, मृत्युः च भवति

तस्मिन् एव काले प्रसवपूर्वं नवजातकाले च बहुगर्भस्य चिकित्साव्ययः एकगर्भस्य अपेक्षया महत्त्वपूर्णतया अधिकः भवति, यत् मुख्यतया "अकालजन्मस्य" कारणेन भवति"मार्गदर्शिकाः" दर्शयन्ति यत् प्रथमवर्षे अकालं जन्म प्राप्यमाणानां शिशुनां कृते औसतचिकित्साव्ययः, यत्र आस्पतेः, बहिःरोगीपरिचर्या च, पूर्णकालिकशिशुनां अपेक्षया १० गुणाधिकः भवति

अतः विशेषज्ञाः अपि अवदन् यत् "यद्यपि बहुजन्म अतीव सुखदं वस्तु इव ध्वन्यते तथापि वस्तुतः सुजननशास्त्रस्य प्रसवोत्तरपरिचर्यायाः, मातृशिशुनां च सुरक्षायाः दृष्ट्या च, एतत् बहु भारं दबावं च आनयिष्यति

अवश्यं, एतत् ज्ञातव्यं यत् यद्यपि "भ्रूणनिवृत्तिः" बहुभ्रूणयुक्तानां गर्भिणीनां तथा अवशिष्टभ्रूणानां स्वास्थ्यं अनुकूलितुं शक्नोति तथापि अन्ततः एकस्य वा अधिकस्य भ्रूणस्य हानिः भविष्यति नैतिक, धार्मिक, सामाजिकनीतिः इत्यादिभिः कारकैः प्रभावितः भवितुम् अर्हति, परन्तु "टायरं न्यूनीकर्तुं" अस्वीकृतवान् । अपि च, बहुगर्भधारणानां कृते भ्रूणस्य न्यूनीकरणस्य समयविण्डो अतीव संकीर्णः भवति यत् बहुगर्भं कुर्वतीनां गर्भिणीनां "भ्रूणस्य न्यूनीकरणस्य" विकल्पस्य लाभः भवति इति सुनिश्चित्य समये निर्णयः, रेफरलः च महत्त्वपूर्णाः सन्ति

अतः चतुष्कस्य पिता चेन् महोदयः स्वपत्न्या सह चर्चां कृत्वा भ्रूणस्य संख्यां न न्यूनीकर्तुं निश्चयं कृतवान् यतः सः चिन्तितः आसीत् यत् एकस्य वा द्वयोः भ्रूणयोः न्यूनीकरणेन अन्येषु भ्रूणेषु प्रभावः भवेत् इति न लभ्यते स्यात्।

परन्तु यथा नेटिजन्स् अवदन्, यदा तस्य पत्नी चतुर्धातुकगर्भवती आसीत् तदा तस्य सम्मुखीभवितुं शक्यते इति आर्थिकदबावस्य पूर्णतया पूर्वानुमानं कर्तव्यम् आसीत् यतः सः बालकान् प्रसवम् अकरोत्, तस्मात् सः बालकानां पालनस्य दायित्वं स्वयमेव स्वीकृत्य साहाय्यं याचयितुम् अर्हति स्म समाजात् अत्यन्तं अन्यायपूर्णं प्रतीयते, दोषं ग्रहीतुं भावः अस्ति।

किं च, यतः चिकित्साबीमा ८०% व्ययस्य प्रतिपूर्तिं कर्तुं शक्नोति, तस्मात् सः सम्भवतः प्रथमं वर्तमानदुःखदं पारयितुं धनं ऋणं ग्रहीतुं प्रयतेत।

परन्तु किमपि न भवतु, बालकाः अस्मिन् जगति जाताः सौभाग्येन ते सर्वे स्वस्थाः सन्ति, ली महोदया च शनैः शनैः स्वस्थः भवति।

शेन्झेन् मातृबालस्वास्थ्यचिकित्सालये अपि उक्तं यत् चिकित्सालये गर्भवतीनां कृते उच्चगुणवत्तायुक्ता चिकित्सा-नर्सिंग-सेवाः प्रदत्ताः सन्ति तस्मिन् एव काले सामाजिककार्यविभागेन हस्तक्षेपः कृतः, स्वक्षमतायाः अन्तः यथासम्भवं सहायतां च प्रदास्यति।

शेन्झेन् महिलासङ्घस्य अनुसारं चेन् महोदयः प्रतिवर्षं निर्धनानाम् महिलानां बालकानां च कृते २००० युआन् यावत् अनुदानार्थं अपि आवेदनं कर्तुं शक्नोति।

अन्तर्जालस्य आलोचनानां सम्मुखे चेन् महोदयस्य मानसिकता ठीकम् अस्ति यत् "सर्वस्य स्वकीयं मुखं भवति, अतः अत्यधिकं चिन्तयितुं आवश्यकता नास्ति, यतः भवता स्वजीवनं जीवितव्यम्" इति।

ननु यदा कष्टानि आगच्छन्ति स्म तदा चेन् महोदयः स्वस्य सज्जतायाः अभावं न प्रत्याशितवान् अतः समाजात् साहाय्यं याचने तस्य किमपि दोषः नासीत् परन्तु अन्ते भवता स्वजीवनं जीवितव्यम् । भवेत् तत् धनं प्राप्तुं अधिकं परिश्रमं कर्तुं वा मालस्य लाइव वितरणं वा, अहं आशासे यत् चेन् महोदयः भविष्ये स्वपरिवारं उचित-वैध-सीमायाः अन्तः उत्तमं जीवनं जीवितुं शक्नोति!