समाचारं

चीनकला-अकादमी-संस्थायाः एकः प्राध्यापकः स्नातक-छात्रायाः महिलायाः बलात्कारस्य आरोपेण निरुद्धः? पुलिस - तस्य प्रक्रिया क्रियते, तस्य प्रकटीकरणं कर्तुं न शक्यते।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

धावति वार्ता(रिपोर्टरः झाङ्ग ज़ियुयुन्) अगस्तमासस्य २६ दिनाङ्के हाङ्गझौ-नगरस्य झेजियांग-नगरस्य नेटिजनाः एतां वार्ताम् अङ्गीकृतवन्तः यत् चीन-कला-अकादमीयाः प्राध्यापकः झाओ मौमौ-इत्यनेन अद्यैव निरोधः कृतः यतः सः स्वस्य निरीक्षणे स्नातक-छात्रायाः मा मौमौ-इत्यस्याः उपरि मध्याह्नभोजनं पिबन् बलात्कारं कृतवान् इति आरोपः तस्य स्टूडियो। अगस्तमासस्य २९ दिनाङ्के बेन्लिउ न्यूज-पत्रिकायाः ​​संवाददातारः हाङ्गझौ-पुलिसतः ज्ञातवन्तः यत् प्रकरणस्य निबन्धनं क्रियते इति ।

नेटिजनैः प्रकाशितस्य wechat समूहस्य गपशपस्य अनेकाः स्क्रीनशॉट् दर्शयन्ति यत् २४ अगस्तदिनाङ्के चीन-कला-अकादमीयाः सुलेख-विभागस्य पीएच.डी तस्य निरीक्षणे स्नातकस्य छात्रः मा मौमौ आसीत् ।

विषये परिचितजनानाम् अनुसारं अगस्तमासस्य २१ दिनाङ्के प्रायः १२:०० वादने मा हाङ्गझौ-नगरस्य शाङ्गचेङ्ग-मण्डले झाओ-इत्यस्य स्टूडियो-मध्ये मध्याह्नभोजनाय आमन्त्रितः अभवत् । अगस्तमासस्य २४ दिनाङ्के मा मौमौ इत्यनेन पुलिसं ज्ञापितं यत् सा झाओ मौमौ इत्यनेन बलात्कारः कृतः इति । तदनन्तरं झाओ मौमौ पुलिसैः अपहृतः । सम्प्रति झाओ मौमौ बलात्कारस्य शङ्कायाः ​​कारणेन जनसुरक्षाअङ्गैः निरुद्धः अस्ति ।

२९ अगस्तस्य अपराह्णे चीनकला-अकादमीयाः पार्टी-कार्यालयस्य एकः कर्मचारी बेन्लिउ-न्यूज-संस्थायाः संवाददातारं प्रति प्रतिक्रियां दत्त्वा अवदत् यत् ते स्पष्टं न कुर्वन्ति यत् झाओ जनसुरक्षा-अङ्गैः अपहृतः, तत् च झाओ विभागं सूचनां पृच्छितुं अनुशंसितम्। चीनकला-अकादमीयाः सुलेखविभागस्य सार्वजनिकदूरभाषसङ्ख्यायाः उत्तरं कोऽपि न दत्तवान् ।

तस्मिन् एव दिने अपराह्णे हाङ्गझौनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य शाङ्गचेङ्गशाखायाः कर्मचारिणः संवाददातृभ्यः प्रतिक्रियां दत्तवन्तः, प्रकरणस्य निबन्धनं क्रियते, विशिष्टपरिस्थितयः अपि न प्रकटिताः इति अवदन्।

सार्वजनिकसूचनाः दर्शयति यत् ५९ वर्षीयः झाओ मौमौ सम्प्रति चीनकला-अकादमीयाः सुलेख-विद्यालये प्राध्यापकः, डॉक्टरेट्-पर्यवेक्षकः, चीनी-सुलेखक-सङ्घस्य नियमित-लिपि-व्यावसायिक-समितेः सदस्यः च अस्ति