समाचारं

बोरुई फार्मास्युटिकल् इत्यस्य स्वविकसितस्य ब्लॉकबस्टरस्य bgm0504 इत्यस्य उत्तमाः प्रासंगिकाः सूचकाः सन्ति तथा च टाइप 2 मधुमेहस्य क्षमाया: उपचारस्य प्रवृत्तेः अनुरूपं वर्तते।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मधुमेहचिकित्सायां भविष्ये काः प्रवृत्तयः सन्ति ?

बोरुई फार्मास्युटिकल्स (688166.sh) इत्यनेन उक्तं यत् मधुमेहस्य वैश्विकचिकित्सायाम् नियन्त्रणे च नूतना प्रवृत्तिः दर्शिता, मधुमेहनिवृत्तिः च अधिकाधिकं ध्यानं आकर्षयति। तथाकथितं क्षमा रक्तशर्करां पूर्णतया सामान्यस्तरं यावत् न्यूनीकर्तुं भवति तस्मिन् एव काले यदि औषधं ३ मासाभ्यधिकं यावत् स्थगयित्वा अपि रक्तशर्करा सामान्यस्तरं स्थापयितुं शक्यते तर्हि मधुमेहक्षमायाः स्थितिः विचार्यते साध्यम् । मधुमेहस्य क्षमायाः लक्ष्यं प्राप्तुं चिकित्सायाम् एकतः hba1c सामान्यस्तरं यावत् न्यूनीकर्तुं आवश्यकं भवति, अपरतः यदा एतौ सूचकौ पूर्यते तदा रोगी अधिकं सम्भावना भवति मधुमेहस्य क्षमायाः प्राप्तिः ।

इदं २०२४ तमस्य वर्षस्य अगस्तमासस्य २७ दिनाङ्के निवेशकसम्बन्धकार्यक्रमे निवेशकप्रश्नानां कृते बोरुई फार्मास्युटिकल्स इत्यस्य अध्यक्षस्य डॉ. युआन् जियाण्डोङ्ग इत्यस्य प्रतिक्रियायाः कृते अस्ति। अस्य पूर्वमेव, अगस्तमासस्य २६ दिनाङ्के, बोरुई फार्मास्यूटिकल्स् इत्यनेन घोषितं यत् तस्य स्वतन्त्रतया विकसितस्य bgm0504 इन्जेक्शनस्य द्वितीयचरणस्य नैदानिकपरीक्षणेन प्रकारद्वितीयमधुमेहस्य चिकित्सायाः अपेक्षितलक्ष्यं प्राप्तम्।

तेषु बोरुई मेडिसिन् इत्यस्य घोषणायाः द्वारेण ज्ञायते यत् लक्ष्यमात्राप्रशासनस्य १२ तमे सप्ताहे bgm0504 इन्जेक्शनस्य hba1c/शरीरस्य भारस्य समष्टि-अनुपालन-दरस्य स्पष्टाः लाभाः सन्ति, यत्र 10mg तथा 15mg समूहेषु क्रमशः 27.3% तथा 41.7% विषयाः तस्य उपयोगं कुर्वन्ति bgm0504 इन्जेक्शनस्य अनन्तरं आधाररेखायाः सापेक्षतया hba1c इत्यस्य स्तरः <6.5% तथा ≥10% वजनस्य न्यूनीकरणं प्राप्तुं शक्यते, यदा तु सेमाग्लुटाइड् इन्जेक्शनसमूहः (1.0 mg) केवलं 6.3% भवति

वैश्विकविशेषज्ञाः द्वितीयप्रकारस्य मधुमेहस्य क्षमायाः कृते धक्कायन्ति

"अन्तर्राष्ट्रीयमधुमेह" पत्रिकायाः ​​एकदा लेखः प्रकाशितः यत् टाइप 2 मधुमेहः (t2dm) एकः प्रगतिशीलः रोगः अस्ति यस्य विशेषता अस्ति हाइपोग्लाइसीमिया औषधैः तथापि अगस्त २०२१ तः अमेरिकन मधुमेहसङ्घः (t2dm) एडीए इत्यनेन "मधुमेहस्य क्षमा" इति स्पष्टतया परिभाषितुं सहमतिः जारीकृतस्य अनन्तरं टी 2 डी एम क्षमा एकदा अन्तिमेषु वर्षेषु मधुमेहस्य क्षेत्रे उष्णचर्चाविषयः अभवत्

२०२१ तमे वर्षे एडीए "सहमतिप्रतिवेदनम्: प्रकारद्वितीयमधुमेहक्षमस्य परिभाषा व्याख्या च" अनुशंसति यत् टी२डीएम-क्षमायाः मानदण्डरूपेण रोगिणः न्यूनातिन्यूनं ३ मासान् यावत् मधुमेहविरोधी औषधानि सेवनं त्यक्त्वा ग्लाइकेटेड् हीमोग्लोबिन् (hba1c) <६.५% इति परन्तु यदा hba1c परीक्षणं प्रयोज्यम् नास्ति अथवा hba1c परीक्षणं मानकीकृतं न भवति तदा उपवासस्य रक्तस्य ग्लूकोजस्य <7.0 mmol/l अथवा hba1c <6.5% निरन्तरग्लूकोजनिरीक्षणेन (cgm) अनुमानितं t2dm क्षमायाः वैकल्पिकमापदण्डरूपेण उपयोक्तुं शक्यते

२०२२ तमे वर्षे अस्माकं देशः प्रोफेसर जी लिनोङ्ग्, प्रोफेसर ज़ौ डाजिन्, प्रोफेसर झाङ्ग झेङ्ग इत्येतयोः नेतृत्वे "प्रकारद्वितीयमधुमेहस्य निवारणस्य चीनीयविशेषज्ञसहमतिः" इति मसौदां लिखितुं घरेलुविशेषज्ञानाम् आयोजनं कृतवान् मधुमेहसङ्घः (ada) "remission 2" प्रकार 2 मधुमेहस्य परिभाषा व्याख्या च।”

मोटापेन/अतिभारयुक्ताः t2dm रोगिणः गहनजीवनशैल्याः औषधचिकित्सायाः च माध्यमेन (गहन इन्सुलिनचिकित्सा तथा मौखिकहाइपोग्लाइसीमिकौषधानि च समाविष्टानि) तथा चयापचयशल्यक्रियाद्वारा नैदानिकं क्षमाम् प्राप्तुं शक्नुवन्ति, विशेषतः येषां रोगस्य अवधिः अल्पः (रोगस्य अवधिः <5 वर्षाणि) तथा च उत्तमसंरक्षणेन सह अग्नाशयस्य द्वीपस्य कार्यं दुर्बलं भवति, अग्नाशयस्य द्वीपस्य β कोशिका ग्लूकोजविषाक्ततायाः कारणेन विविभेदित "सुप्त" अवस्थायां प्रविशति अस्मिन् समये इन्सुलिन इत्यादिसक्रिय-गहन-हाइपोग्लाइसीमिक-उपचारस्य माध्यमेन सुप्त-अग्नाशय-द्वीप-β कोशिकानां मरम्मतं कृत्वा सामान्यस्तरं प्रति जागृतुं शक्यते इन्सुलिन स्राव।

२०२२ तमे वर्षे यूरोपीय-मधुमेह-सङ्घस्य वार्षिकसभायां प्रकाशितेन ब्रिटिश-अध्ययनेन ज्ञातं यत् द्वितीयप्रकारस्य मधुमेहरोगिणः अपि ये मोटापेन वा अतिभारयुक्ताः वा न सन्ति, ते अपि मधुमेहस्य निवारणं कर्तुं शक्नुवन्ति यावत् तेषां वजनस्य १०% न्यूनता भवति

अस्मिन् वर्षे मार्चमासे the lancet इत्यस्य उपपत्रिका the lancet diabetes & endocrinology इति संस्थायाः direct परीक्षणस्य ५ वर्षीयं अनुवर्तनपरिणामं प्रकाशितम् । परिणामानि सूचयन्ति यत् वजनप्रबन्धनं मधुमेहस्य नैदानिकजटिलतानां आरम्भं विलम्बयितुं वा परिहरितुं वा सहायकं भवितुम् अर्हति। direct इत्यस्य नवीनतमेन शोधपरिणामेन पुनः पुष्टिः कृता यत् टाइप 2 मधुमेहस्य प्रबन्धनार्थं वजनं न्यूनीकर्तुं अत्यन्तं महत्त्वपूर्णम् अस्ति। एकतः केचन रोगिणः न्यूनातिन्यूनं पञ्चवर्षपर्यन्तं क्षमाम् अस्थापयितुं शक्नुवन्ति परन्तु यथा यथा वजनं पुनः वर्धते तथा तथा मधुमेहः पुनः प्रादुर्भवितुं शक्नोति;

तदतिरिक्तं, यद्यपि सर्वे रोगिणः केवलं आहारहस्तक्षेपेण मधुमेहस्य क्षमाम् अवाप्तुम् अर्हन्ति तथापि नवीनाः मधुमेहविरोधी औषधाः (यथा ग्लूकागोन-सदृशाः पॉलीपेप्टाइड्-१ [glp-1] रिसेप्टर् एगॉनिस्ट्) एतेषां रोगिणां कृते वजनं न्यूनीकर्तुं शक्नुवन्ति इति अपेक्षा अस्ति प्रबन्धनम् अधिकं प्रदाति प्रभावी विकल्प। direct अध्ययने वजनप्रबन्धनरणनीतयः एतेषां नवीनमधुमेहविरोधी औषधानां सह संयोजनेन भविष्ये द्वितीयप्रकारस्य मधुमेहरोगिषु रोगस्य भारं अधिकं न्यूनीकर्तुं क्षमता वर्तते।

bgm0504 द्वितीयचरणस्य नैदानिकपरीक्षणस्य आँकडा मधुमेहस्य क्षमासूचकाः यावत् प्राप्ताः सन्ति

hba1c/weight composite target rate इति प्रकार 2 मधुमेहरोगिषु रक्तशर्करानियन्त्रणस्य वजनप्रबन्धनस्य च मूल्याङ्कनार्थं महत्त्वपूर्णः सूचकः अस्ति । बोरुई फार्मास्यूटिकल्स् इत्यनेन कृते bgm0504 इन्जेक्शनस्य द्वितीयचरणस्य नैदानिकपरीक्षणे एतस्य औषधस्य hba1c स्तरं न्यूनीकर्तुं वजनं न्यूनीकर्तुं च महत्त्वपूर्णः प्रभावः दृश्यते स्म

नैदानिक ​​cro इत्यस्य चिकित्सानिदेशकः डॉ. xie daosheng इत्यनेन उक्तं यत् bgm0504 injection 10mg समूहे 27.3% विषयाः ग्लाइकेशनस्य सामान्यस्तरं (hba1c<5.7%) प्राप्तुं 12 सप्ताहेभ्यः अनन्तरं लक्ष्यमात्रायां प्राप्तवन्तः, तथा च 50% विषयाः १५mg समूहे ग्लाइकेशनस्य सामान्यस्तरं प्राप्तवान्, यदा तु सेमाग्लुटाइड् इत्यस्य अनुपातः १२.५% आसीत् । तदतिरिक्तं एली लिली इत्यस्य टिल्पोटाइड् surpass अध्ययनस्य आँकडानि दर्शयन्ति यत् १० मिग्रा तथा १५ मिग्रा समूहेषु ४० सप्ताहेषु प्रशासनस्य अनन्तरं सामान्यग्लाइकेशनस्तरस्य अनुपातः ४०%-५०% आसीत्

रक्तशर्करानियन्त्रणस्य अतिरिक्तं भारपरिवर्तनं मधुमेहरोगिणां चिन्ताजनकः अन्यः सूचकः अस्ति । लक्ष्यमात्राप्रशासनस्य १२ तमे सप्ताहे hba1c/शरीरस्य भारस्य समग्रलक्ष्यदरस्य दृष्ट्या bgm0504 इन्जेक्शन् १० मिग्रा समूहे २७.३% विषयेषु ६.५% तः न्यूनं hba1c न्यूनीकरणं प्राप्तम् तथा च तस्मिन् एव काले रोगी इत्यस्य वजनं न्यूनीकृतम् आधाररेखायाः सापेक्षतया १०% अधिकाः १५ मिग्रा समूहस्य ४१.७% रोगिणः एतत् स्तरं प्राप्तवन्तः, यदा तु सेमाग्लुटाइड् समूहस्य ६.३% रोगिणः एतत् स्तरं प्राप्तवन्तः । चिकित्सकीयदृष्ट्या ५% वजनक्षयः नैदानिकलाभस्य आधारः भवति अस्मिन् आधारे ७%-१०% अधिकं वृद्ध्या भविष्ये रोगिणः उत्तमं लाभं प्राप्तुं समर्थाः भविष्यन्ति।

टिल्पोटाइड् इत्यस्य ग्लाइसेमिकविरोधी अध्ययने द्वितीयप्रकारस्य मधुमेहरोगिणां औसतवजनक्षयः प्रायः ७%-९% आसीत्, तथा च यदि बीएमआई-स्थितयः अधिकाः सेट् भवन्ति तर्हि १०%-११% अधिकं भवितुम् अर्हति

जीएलपी-१ इत्यादीनां सज्जीकरणानां लक्षणं यत् यथा यथा प्रशासनसमयः वर्धते तथा तथा तस्य हाइपोग्लाइसीमिकप्रभावः क्रमेण न्यूनतां दर्शयति विशेषतः यदा प्रशासनस्य २४ तमे सप्ताहे लक्ष्यमात्रा प्राप्ता भवति तदापि एकः निश्चितः क्षयः दृश्यते स्तरः स्थिरः भविष्यति। डॉ. ज़ी दाओशेङ्ग् इत्यनेन उक्तं यत् यतः कम्पनीयाः द्वितीयचरणस्य नैदानिकपरीक्षणं प्रत्येकस्मिन् खुराकसमूहे केवलं १४ तः १८ सप्ताहान् यावत् चलति स्म, तदनन्तरं तृतीयचरणस्य नैदानिकपरीक्षणस्य दीर्घकालं यावत् ग्लाइकेशनस्तरस्य प्रदर्शनं द्रष्टव्यम् अस्ति।

वर्तमान समये द्वितीयप्रकारस्य मधुमेहस्य चिकित्सायाः कृते bgm0504 इन्जेक्शनस्य द्वितीयचरणस्य नैदानिकपरीक्षणस्य परिणामानुसारं bgm0504 इत्यस्य उत्तमः hba1c/शरीरस्य भारस्य यौगिकस्य अनुपालनस्य दरः अस्ति, यत् 2 प्रकारस्य मधुमेहस्य क्षमाचिकित्सायाः प्रवृत्त्या सह सङ्गतम् अस्ति , तथा च अधिकान् प्रकारद्वितीयमधुमेहरोगिणः तस्य तृतीयचरणस्य नैदानिकपरीक्षणस्य परिणामं प्रतीक्षां कुर्वन्ति।