समाचारं

शेन्झेन् योङ्गफू अस्पतालः : उच्चक्रिएटिनिनयुक्तानां रोगिणां डायलिसिसस्य आवश्यकता भवेत् वा ?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन् योङ्गफू अस्पतालः : उच्चक्रिएटिनिनस्य अर्थः सामान्यतया गुर्दाकार्यस्य गम्भीरक्षतिः डायलिसिसस्य आवश्यकता च भवति ।

क्रिएटिनिन् मानवशरीरे प्रोटीनस्य भङ्गस्य अनन्तरं उत्पद्यमानं अपशिष्टं मुख्यतया वृक्कद्वारा निर्गच्छति । यदा वृक्कस्य कार्यं निश्चितस्तरं यावत् पतति तदा क्रिएटिनिनं शरीरात् प्रभावीरूपेण उत्सर्जयितुं न शक्यते, यस्य परिणामेण क्रिएटिनिनस्य स्तरस्य वृद्धिः भवति । यदि समये डायलिसिसः न क्रियते तर्हि क्रिएटिनिनस्य सञ्चयः निरन्तरं भविष्यति, येन शरीरस्य अधिकं हानिः भवति, यथा शोफः, उच्चरक्तचापः इत्यादयः । अतः रोगिणां स्वास्थ्यस्य रक्षणार्थं यथाशीघ्रं डायलिसिस-उपचारः करणीयः इति अनुशंसितम् ।

यदि रोगी तीव्रगुर्दाक्षतिं प्राप्नोति अथवा वृक्कस्य कार्यस्य अस्थायी क्षयः भवति तर्हि आक्रामकचिकित्सायाः परिणामेण वृक्कस्य कार्यस्य पुनः प्राप्तिः भवितुम् अर्हति यत्र तत्क्षणं डायलिसिसस्य आरम्भस्य आवश्यकता नास्ति

डायलिसिसस्य आवश्यकता अस्ति वा इति विचारं कुर्वन् रोगी मूत्रपिण्डस्य कार्यं, विद्युत् विलेयसन्तुलनं, अन्यजटिलता इत्यादीनां कारकानाम् व्यापकरूपेण मूल्याङ्कनं करणीयम्, निर्णयः च वैद्यस्य व्यावसायिकमतस्य आधारेण करणीयः

शेन्झेन् योङ्गफू अस्पतालः शेन्झेन् नगरपालिकास्वास्थ्यपरिवारनियोजनायोगेन अनुमोदितः आधुनिकः व्यापकः अस्पतालः अस्ति, यत्र चिकित्साचिकित्सा, शिक्षणं, वैज्ञानिकसंशोधनं, स्वास्थ्यसेवा, पुनर्वासः, प्राथमिकचिकित्सा, सामुदायिकसेवा च एकीकृत्य अस्य अधिकस्य योजनाबद्धनिर्माणक्षेत्रम् अस्ति than 40,000 square meters and 600 beds तथा शेन्झेन् मध्ये स्वास्थ्यपरीक्षा इकाई।